Sri Lakshmi Devi Ashtottara Shatanama Stotram In English

॥ Lakshmi Ashtottara Shatanama Stotram English Lyrics ॥

॥ srilaksmyastottarasatanamastotram ॥

etatstotram mahalaksmirmahesana ityarabdhasya
sahasranamastotrasyaṅgabhutam ।

brahmaja brahmasukhada brahmanya brahmarupini ।
sumatih subhaga sunda prayatirniyatiryatih ॥ 1 ॥

sarvapranasvarupa ca sarvendriyasukhaprada ।
samvinmayi sadacara sadatusta sadanata ॥ 2 ॥

kaumudi kumudananda kuh kutsitatamohari ।
hrdayartihari harasobhini hanivarini ॥ 3 ॥

sambhajya samvibhajya”jna jyayasi janiharini ।
mahakrodha mahatarsa maharsijanasevita ॥ 4 ॥

kaitabharipriya kirtih kirtita kaitavojjhita ।
kaumudi sitalamanah kausalyasutabhamini ॥ 5 ॥

kasaranabhih ka sa ya”pyeseyattavivarjita ।
antikastha’tidurastha hadayastha’mbujasthita ॥ 6 ॥

municittasthita maunigamya mandhatrpujita ।
matisthirikartrkaryanityanirvahanotsuka ॥ 7 ॥

mahisthita ca madhyastha dyusthita’dhahsthitordhvaga ।
bhutirvibhutih surabhih surasiddhartiharini ॥ 8 ॥

atibhoga’tidana’tirupa’tikaruna’tibhah ।
vijvara viyadabhoga vitandra virahasaha ॥ 9 ॥

surpakaratijanani sunyadosa sucipriya ।
nihsprha sasprha nilasapatni nidhidayini ॥ 10 ॥

kumbhastani kundarada kuṅkumalepita kuja ।
sastrajna sastrajanani sastrajneya sariraga ॥ 11 ॥

satyabhassatyasaṅkalpa satyakama sarojini ।
candrapriya candragata candra candrasahodari ॥ 12 ॥

audaryaupayiki prita gita cauta giristhita ।
ananvita’pyamulartidhvantapunjaraviprabha ॥ 13 ॥

maṅgala maṅgalapara mrgya maṅgaladevata ।
komala ca mahalaksmih namnamastottaram satam ।
phalasrutih
narada uvaca-
ityevam namasahasram sastottarasatam sriyah ।
kathitam te maharaja bhuktimuktiphalapradam ॥ 1 ॥

See Also  Gangashtakam 2 In English

bhutanamavataranam tatha visnorbhavisyatam ।
laksmya nityanugaminyah gunakarmanusaratah ॥ 2 ॥

udahrtani namani sarabhutani sarvatah ।
idantu namasahasram brahmana kathitam mama ॥ 3 ॥

upamsuvacikajapaih priyetasya haripriya ।
laksminamasahasrena srutena pathitena va ॥ 4 ॥

dharmarthi dharmalabhi syat artharthi carthavan bhavet ।
kamarthi labhate kaman sukharthi labhate sukham ॥ 5 ॥

ihamutra ca saukhyaya laksmibhaktihitaṅkari ।
idam srinamasahasram rahasyanam rahasyakam ॥ 6 ॥

gopyam tvaya prayatnena apacarabhayacchriyah ।
naitadvratyaya vaktavyam na murkhaya na dambhine ॥ 7 ॥

na nastikaya no vedasastravikrayakarine ।
vaktavyam bhaktiyuktaya daridraya ca sidate ॥ 8 ॥

sakrtpathitva sridevyah namasahasramuttamam ।
daridryanmucyate purvam janmakotibhavannarah ॥ 9 ॥

trivarapathanadasyah sarvapapaksayo bhavet ।
pancacatvarimsadaham sayam pratah pathettu yah ॥ 10 ॥

tasya sannihita laksmih kimato’dhikamapyate ।
amayam paurnamasyam ca bhrguvaresu saṅkrame ॥ 11 ॥

pratah snatva nityakarma yathavidhi samapya ca
svarnapatre’tha rajate kamsyapatre’thava dvijah ॥ 12 ॥

niksipya kuṅkumam tatra likhitva’stadalambujam ।
karnikamadhyato laksmim bijam sadhu vilikhya ca ॥ 13 ॥

pragadisu dalesvasya vanibrahmyadimatrkah ।
vilikhya varnato’thedam namasahasramadarat ॥ 14 ॥

See Also  Shyama Deva Ashtottara Shatanama Stotram In Gujarati

yah pathet tasya lokastu sarve’pi vasagastatah ।
rajyalabhah putrapautralabhah satrujayastatha ॥ 15 ॥

saṅkalpadeva tasya syat natra karya vicarana ।
anena namasahasrenarcayet kamalam yadi ॥ 16 ॥

kuṅkumenatha puspairva na tasya syatparabhavah ।
uttamottamata prokta kamalanamiharcane ॥ 17 ॥

tadabhave kuṅkumam syat mallipuspanjalistatah ।
jatipuspani ca tatah tato maruvakavalih ॥ 18 ॥

padmanameva raktatvam slaghitam munisattamaih ।
anyesam kusumanantu sauklyameva sivarcane ॥ 19 ॥

prasastam nrpatisrestha tasmadyatnaparo bhavet ।
kimihatra bahuktena laksminamasahasrakam ॥ 20 ॥

vedanam sarahasyanam sarvasastragiramapi ।
tantranamapi sarvesam sarabhutam na samsayah ॥ 21 ॥

sarvapapaksayakaram sarvasatruvinasanam ।
daridryadhvamsanakaram parabhavanivartakam ॥ 22 ॥

vislistabandhusamslesakarakam sadgatipradam ।
tanvante cinmayatmyaikyabodhadanandadayakam ॥ 23 ॥

laksminamasahasram tat naro’vasyam pathetsada ।
yo’sau tatparyatah pathi sarvajnah sukhito bhavet ॥ 24 ॥

akaradiksakarantanamabhih pujayetsudhih ।
tasya sarvepsitarthasiddhirbhavati niscitam ॥ 25 ॥

sriyam varcasamarogyam sobhanam dhanyasampadah ।
pasunam bahuputranam labhasca sambhaveddhruvam ॥ 26 ॥

satasamvatsaram vimsatyutaram jivitam bhavet ।
maṅgalani tanotyesa srividyamaṅgala subha ॥ 27 ॥

See Also  Sri Lalitha Sahasranama Stotram Poorvapeetika In English

iti naradiyopapuranantargatam srilaksmyastottarasatanamastotram sampurnam ।

– Chant Stotra in Other Languages –

Sri Laxmi Slokam » Sri Lakshmi Devi Ashtottara Shatanama Stotram Lyrics in Sanskrit » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil