Sri Lalitha Sahasranama Stotram Poorvapeetika In English

॥ Sri Lalitha Sahasranaamam Stotram Poorva Peetika English Lyrics ॥

॥ śrī lalita sahasranama stōtram – pūrvapīthika ॥
śrī lalita sahasranama stōtra – pūrvapīthika

agastya uvaca –
aśvanana mahabuddhē sarvaśastraviśarada ।
kathitaṁ lalitadēvyaścaritaṁ paramadbhutam ॥ 1 ॥

pūrvaṁ pradurbhavō matustataḥ pattabhisēcanam ।
bhandasuravadhaścaiva vistarēna tvayōditaḥ ॥ 2 ॥

varnitaṁ śrīpuraṁ capi mahavibhavavistaraṁ ।
śrīmatpañcadaśaksaryaḥ mahima varnitastatha ॥ 3 ॥

sōdhanyasadayō nyasaḥ nyasakhandē samīritaḥ ।
antaryagakramaścaiva bahiryagakramastatha ॥ 4 ॥

mahayagakramaścaiva pūjakhandē samīritaḥ ।
puraścaranakhandē tu japalaksanamīritam ॥ 5 ॥

hōmakhandē tvaya prōktō hōmadravyavidhikramaḥ ।
cakrarajasya vidyayaḥ śrī dēvya dēśikatmanōḥ ॥ 6 ॥

rahasyakhandē tadatmyaṁ parasparamudīritam ।
stōtrakhandē bahuvidhastsutayaḥ parikīrtitaḥ ॥ 7 ॥

mantrinīdandinīdēvyōḥ prōktē namasahasrakē ।
na tu śrīlalitadēvyaḥ prōktaṁ namasahasrakam ॥ 8 ॥

tatra mē samśayō jatō hayagrīva dayanidhē ।
kiṁ va tvaya vismr̥taṁ tat jñatva va samupēksitam ॥ 9 ॥

mama va yōgyata nasti śrōtuṁ namasahasrakam ।
kimarthaṁ bhavata nōktaṁ tatra mē karanaṁ vada ॥ 10 ॥

sūta uvaca –
iti pr̥stō hayagrīvō munina kumbhajanmana ।
prahr̥stō vacanaṁ praha tapasaṁ kumbhasambhavam ॥ 11 ॥

śrīhayagrīva uvaca –
lōpamudrapatē:’gastya savadhanamanaśśr̥nu ।
namnaṁ sahasraṁ yannōktaṁ karanaṁ tadvadami tē ॥ 12 ॥

See Also  Shivastavah In English

rahasyamiti matvahaṁ nōktavan tē na canyatha ।
punaśca pr̥cchatē bhaktya tasmattattē vadamyaham ॥ 13 ॥

brūyacchisyaya bhaktaya rahasyamapi dēśikaḥ ।
bhavata na pradēyaṁ syadabhaktaya kadacana ॥ 14 ॥

na śathaya na dustaya naviśvasaya karhicit ।
śrīmatr̥bhaktiyuktaya śrīvidyarajavēdinē ॥ 15 ॥

upasakaya śuddhaya dēyaṁ namasahasrakam ।
yani namasahasrani sadyassiddhipradani vai ॥ 16 ॥

tantrēsu lalitadēvyastēsu mukhyamidaṁ munē ।
śrīvidyaiva tu mantranaṁ tatra kadiryatha para ॥ 17 ॥

puranaṁ śrīpuramiva śaktīnaṁ lalita tatha ।
śrīvidyōpasakanaṁ ca yatha dēvaḥ paraśśivaḥ ॥ 18 ॥

tatha namasahasrēsu paramētat prakīrtitam ।
yathasya pathanaddēvī prīyatē lalitambika ॥ 19 ॥

anyanamasahasrasya pathanna prīyatē tatha ।
śrīmatuḥ prītayē tasmadaniśaṁ kīrtayēdidam ॥ 20 ॥

bilvapatraiścakrarajē yō:’rcayēllalitambikam ।
padmairva tulasīpatrairēbhirnamasahasrakaiḥ ॥ 21 ॥

sadyaḥ prasadaṁ kurutē tasya siṁhasanēśvarī ।
cakradhirajamabhyarcya japtva pañcadaśaksarīm ॥ 22 ॥

japantē kīrtayēnnityamidaṁ namasahasrakam ।
japapūjadyaśaktaścētpathēnnamasahasrakam ॥ 23 ॥

sangarcanē sangajapē yatphalaṁ tadavapnuyat ।
upasanē stutīrasyaḥ pathēdabhyudayō hi saḥ ॥ 24 ॥

idaṁ namasahasraṁ tu kīrtayēnnityakarmavat ।
cakrarajarcanaṁ dēvyaḥ japō namnaṁ ca kīrtanam ॥ 25 ॥

bhaktasya kr̥tyamētavadanyadabhyudayaṁ viduḥ ।
bhaktasyavaśyakamidaṁ namasahasrakīrtanam ॥ 26 ॥

See Also  Sri Hayagriva Ashtottara Shatanama Stotram In English

tatra hētuṁ pravaksyami śr̥nu tvaṁ kumbhasambhava ।
pura śrīlalitadēvī bhaktanaṁ hitakamyaya ॥ 27 ॥

vagdēvīrvaśinīmukhyassamahūyēdamabravīt ।
vagdēvata vaśinyadyaśśr̥nudhvaṁ vacanaṁ mama ॥ 28 ॥

bhavatyō matprasadēna prōllasadvagvibhūtayaḥ ।
madbhaktanaṁ vagvibhūti pradanē viniyōjitaḥ ॥ 29 ॥

maccakrasya rahasyajña mama namaparayanaḥ ।
mama stōtravidhanaya tasmadajñapayami vaḥ ॥ 30 ॥

kurudhvamankitaṁ stōtraṁ mama namasahasrakaiḥ ।
yēna bhaktaiḥ stutaya mē sadyaḥ prītiḥ para bhavēt ॥ 31 ॥

śrī hayagrīva uvaca –
ityajñaptastatō dēvyaśrśīdēvya lalitambaya ।
rahasyairnamabhirdivyaiścakrusstōtramanuttamam ॥ 32 ॥

rahasyanamasahasramiti tadviśrutaṁ param ।
tataḥ kadacitsadasi sthitva siṁhasanē:’mbika ॥ 33 ॥

svasēvavasaraṁ pradatsarvēsaṁ kumbhasambhava ।
sēvarthamagatastatra brahmanībrahmakōtayaḥ ॥ 34 ॥

laksmīnarayananaṁ ca kōtayassamupagataḥ ।
gaurīkōtisamētanaṁ rudranamapi kōtayaḥ ॥ 35 ॥

mantrinī dandinīmukhyassēvarthaṁ ca samagataḥ ।
śaktayō vividhakarastasaṁ sankhya na vidyatē ॥ 36 ॥

divyaugha manavaughaśca siddhaughaśca samagataḥ ।
tatra śrīlalitadēvī sarvēsaṁ darśanaṁ dadau ॥ 37 ॥

tēsu dr̥stvōpavistēsu svē svē sthanē yathakramam ।
tatra śrīlalitadēvīkataksaksēpacōditaḥ ॥ 38 ॥

utthaya vaśinīmukhya baddhañjaliputastada ।
astuvannamasahasraissvakr̥tairlalitambikam ॥ 39 ॥

śrutva stavaṁ prasannabhūllalita paramēśvarī ।
tē sarvē vismayaṁ jagmuryētatra sadasi sthitaḥ ॥ 40 ॥

See Also  Shrimad Gitasara From Agni Purana 381 In English

tataḥ prōvaca lalita sadasyan dēvataganan ।
mamajñayaiva vagdēvyaścakrusstōtramanuttamam ॥ 41 ॥

ankitaṁ namabhirdivyairmama prītividhayakaiḥ ।
tatpathadhvaṁ sada yūyaṁ stōtraṁ matprītivr̥ddhayē ॥ 42 ॥

pravartayadhvaṁ bhaktēsu mama namasahasrakam ।
idaṁ nama sahasraṁ mē yō bhaktaḥ pathatē:’sakr̥t ॥ 43 ॥

sa mē priyatamō jñēyastasmai kaman dadamyaham ।
śrīcakrē maṁ samabhyarcya japtva pañcadaśaksarīm ॥ 44 ॥

paścannamasahasraṁ mē kīrtayēnmama tustayē ।
mamarcayatu va ma va vidyaṁ japatu va na va ॥ 45 ॥

kīrtayēnnamasahasramidaṁ matprītayē sada ।
matprītya sakalan kaman labhatē natra samśayaḥ ॥ 46 ॥

tasmannamasahasraṁ mē kīrtayadhvaṁ sadadarat ।
iti śrī lalitēśanī śasti dēvan sahanugan ॥ 47 ॥

tadajñaya tadarabhya brahmavisnumahēśvaraḥ ।
śaktayōmantrinīmukhya idaṁ namasahasrakam ॥ 48 ॥

pathanti bhaktya satataṁ lalitaparitustayē ।
tasmadavaśyaṁ bhaktēna kīrtanīyamidaṁ munē ॥ 49 ॥

avaśyakatvē hētustē maya prōktō munīśvara ।
idanīṁ namasahasraṁ vaksyami śraddhaya śr̥nu ॥ 50 ॥

iti śrī brahmandapuranē hayagrīvagastyasaṁvadē lalitasahasranamapūrvabhagō nama prathamō:’dhyayaḥ ॥

– Chant Stotra in Other Languages –

Tripura Sundari Stotram » Sri Lalitha Sahasranama Stotram Poorvapeetika Lyrics in Sanskrit » Kannada » Telugu » Tamil