Sri Lakshmi Narasimha Sahasranama Stotram In English

॥ Sri Lakshmi Narasimha Sahasranama Stotram English Lyrics ॥

॥ śrī laksmīnr̥siṁha sahasranama stōtram ॥
ōṁ asya śrī laksmīnr̥siṁha divya sahasranamastōtramahamantrasya brahma r̥siḥ anustupchandaḥ śrīlaksmīnr̥siṁha dēvata ksrauṁ iti bījaṁ śrīṁ iti śaktiḥ nakhadamstrayudhayēti kīlakaṁ mantraraja śrīlaksmīnr̥siṁha prītyarthē japē viniyōgaḥ ।

dhyanam ।
satyajñanasukhasvarūpamamalaṁ ksīrabdhimadhyasthitaṁ
yōgarūdhamatiprasannavadanaṁ bhūsasahasrōjjvalam ।
tryaksaṁ cakrapinakasabhayakaranbibhranamarkacchaviṁ
chatrībhūtaphanīndramindudhavalaṁ laksmīnr̥siṁhaṁ bhajē ॥ 1 ॥

laksmī carukucadvandvakuṅkumaṅkitavaksasē ।
namō nr̥siṁhanathaya sarvamaṅgalamūrtayē ॥ 2 ॥

upasmahē nr̥siṁhakhyaṁ brahma vēdantagōcaram ।
bhūyōllasitasaṁsaracchēdahētuṁ jagadgurum ॥ 3 ॥

brahmōvaca ।
ōṁ namō narasiṁhaya vajradamstraya vajrinē ।
vajradēhaya vajraya namō vajranakhaya ca ॥ 1 ॥

vasudēvaya vandyaya varadaya varatmanē ।
varadabhayahastaya varaya vararūpinē ॥ 2 ॥

varēnyaya varisthaya śrīvaraya namō namaḥ ।
prahladavaradayaiva pratyaksavaradaya ca ॥ 3 ॥

paratparaya paraya pavitraya pinakinē ।
pavanaya prasannaya paśinē papaharinē ॥ 4 ॥

purustutaya punyaya puruhūtaya tē namaḥ ।
tatpūrusaya tathyaya puranapurusaya ca ॥ 5 ॥

purōdhasē pūrvajaya puskaraksaya tē namaḥ ।
puspahasaya hasaya mahahasaya śarṅginē ॥ 6 ॥

siṁharajaya siṁhaya jagadvandyaya tē namaḥ ।
attahasaya rōsaya jvalahasaya tē namaḥ ॥ 7 ॥

bhūtavasaya vasaya śrīnivasaya khadginē ।
khadgajihvaya siṁhaya khadgavasaya tē namaḥ ॥ 8 ॥

namō mūladhivasaya dharmavasaya dharminē ।
dhanañjayaya dhanyaya namō mr̥tyuñjayaya ca ॥ 9 ॥

śubhañjayaya sūtraya namaḥ śatruñjayaya ca ।
nirañjanaya nīraya nirgunaya gunatmanē ॥ 10 ॥

nisprapañcaya nirvanapradaya nibidaya ca ।
niralambaya nīlaya niskalaya kalatmanē ॥ 11 ॥

nimēsaya nibandhaya nimēsagamanaya ca – [** nibaddhaya **]
nirdvandvaya niraśaya niścayaya nijaya ca ॥ 12 ॥

nirmalaya nidanaya nirmōhaya nirakr̥tē ।
namō nityaya satyaya satkarmanirataya ca ॥ 13 ॥

satyadhvajaya muñjaya muñjakēśaya kēśinē ।
harikēśaya kēśaya gudakēśaya vai namaḥ ॥ 14 ॥

sukēśayōrdhvakēśaya kēśisaṁharakaya ca ।
jalēśaya sthalēśaya padmēśayōgrarūpinē ॥ 15 ॥

puspēśaya kulēśaya kēśavaya namō namaḥ ।
sūktikarnaya sūktaya raktajihvaya raginē ॥ 16 ॥

dīptarūpaya dīptaya pradīptaya pralōbhinē ।
prasannaya prabōdhaya prabhavē vibhavē namaḥ ॥ 17 ॥

prabhañjanaya panthaya pramayapratimaya ca ।
prakaśaya pratapaya prajvalayōjjvalaya ca ॥ 18 ॥

jvalamalasvarūpaya jvalajihvaya jvalinē ।
mahajvalaya kalaya kalamūrtidharaya ca ॥ 19 ॥

kalantakaya kalpaya kalanaya kalaya ca ।
kalacakraya cakraya satcakraya ca cakrinē ॥ 20 ॥

akrūraya kr̥tantaya vikramaya kramaya ca ।
kr̥ttinē kr̥ttivasaya kr̥taghnaya kr̥tatmanē ॥ 21 ॥

saṅkramaya ca kruddhaya krantalōkatrayaya ca ।
arūpaya sarūpaya harayē paramatmanē ॥ 22 ॥

ajayayadidēvaya hyaksayaya ksayaya ca ।
aghōraya sughōraya ghōraghōrataraya ca ॥ 23 ॥

namō:’stu ghōravīryaya lasadghōraya tē namaḥ ।
ghōradhyaksaya daksaya daksinarhaya śambhavē ॥ 24 ॥

amōghaya gunaughaya hyanaghayaghaharinē ।
mēghanadaya nadaya tubhyaṁ mēghatmanē namaḥ ॥ 25 ॥ [** nathaya **]

mēghavahanarūpaya mēghaśyamaya malinē ।
vyalayajñōpavītaya vyaghradēhaya tē namaḥ ॥ 26 ॥

vyaghrapadaya tē vyaghrakarmanē vyapakaya ca ।
vikatasyaya vīryaya vistaraśravasē namaḥ ॥ 27 ॥

vikīrnanakhadamstraya nakhadamstrayudhaya ca ।
viśvaksēnaya sēnaya vihvalaya balaya ca ॥ 28 ॥

virūpaksaya vīraya viśēsaksaya saksinē ।
vītaśōkaya vittaya vistīrnavadanaya ca ॥ 29 ॥

vidhanaya vidhēyaya vijayaya jayaya ca ।
vibudhaya vibhavaya namō viśvambharaya ca ॥ 30 ॥

vītaragaya vipraya vitaṅkanayanaya ca ।
vipulaya vinītaya viśvayōnē namō namaḥ ॥ 31 ॥

vidambanaya vittaya viśrutaya viyōnayē ।
vihvalaya vivadaya namō vyahr̥tayē namaḥ ॥ 32 ॥

virasaya vikalpaya mahakalpaya tē namaḥ ।
bahukalpaya kalpaya kalpatītaya śilpinē ॥ 33 ॥

kalpanaya svarūpaya phanitalpaya vai namaḥ ।
tatitprabhaya tarksyaya tarunaya tarasvinē ॥ 34 ॥

rasanayantariksaya tapatrayaharaya ca ।
tarakaya tamōghnaya tattvaya ca tapasvinē ॥ 35 ॥

taksakaya tanutraya tatitē taralaya ca ।
śatarūpaya śantaya śatadharaya tē namaḥ ॥ 36 ॥

śatapatraya tarksyaya sthitayē śantamūrtayē ।
śatakratusvarūpaya śaśvataya śatatmanē ॥ 37 ॥

namaḥ sahasraśirasē sahasravadanaya ca ।
sahasraksaya dēvaya diśaśrōtraya tē namaḥ ॥ 38 ॥

namaḥ sahasrajihvaya mahajihvaya tē namaḥ ।
sahasranamadhēyaya sahasrajatharaya ca ॥ 39 ॥

sahasrabahavē tubhyaṁ sahasracaranaya ca ।
sahasrarkaprakaśaya sahasrayudhadharinē ॥ 40 ॥

namaḥ sthūlaya sūksmaya susūksmaya namō namaḥ ।
suksīnaya subhiksaya sūradhyaksaya śaurinē ॥ 41 ॥

dharmadhyaksaya dharmaya lōkadhyaksaya vai namaḥ ।
prajadhyaksaya śiksaya vipaksaksayamūrtayē ॥ 42 ॥

kaladhyaksaya tīksnaya mūladhyaksaya tē namaḥ ।
adhōksajaya mitraya sumitravarunaya ca ॥ 43 ॥

śatrughnaya hyavighnaya vighnakōtiharaya ca ।
raksōghnaya madhughnaya bhūtaghnaya namō namaḥ ॥ 44 ॥

bhūtapalaya bhūtaya bhūtavasaya bhūtinē ।
bhūtabhētalaghataya bhūtadhipatayē namaḥ ॥ 45 ॥

bhūtagrahavinaśaya bhūtasamyaminē namaḥ ।
mahabhūtaya bhr̥gavē sarvabhūtatmanē namaḥ ॥ 46 ॥

sarvaristavinaśaya sarvasampatkaraya ca ।
sarvadharaya sarvaya sarvartiharayē namaḥ ॥ 47 ॥

sarvaduḥkhapraśantaya sarvasaubhagyadayinē ।
sarvajñayapyanantaya sarvaśaktidharaya ca ॥ 48 ॥

sarvaiśvaryapradatrē ca sarvakaryavidhayinē ।
sarvajvaravinaśaya sarvarōgapaharinē ॥ 49 ॥

sarvabhicarahantrē ca sarvōtpatavighatinē ।
piṅgaksayaikaśr̥ṅgaya dviśr̥ṅgaya marīcayē ॥ 50 ॥

bahuśr̥ṅgaya śr̥ṅgaya mahaśr̥ṅgaya tē namaḥ ।
maṅgalyaya manōjñaya mantavyaya mahatmanē ॥ 51 ॥

mahadēvaya dēvaya matuluṅgadharaya ca ।
mahamayaprasūtaya mayinē jalaśayinē ॥ 52 ॥

See Also  Sri Surya Ashtakam In English

mahōdaraya mandaya madanaya madaya ca ।
madhukaitabhahantrē ca madhavaya murarayē ॥ 53 ॥

mahavīryaya dhairyaya citravīryaya tē namaḥ ।
citrakarmaya citraya namastē citrabhanavē ॥ 54 ॥

mayatītaya mayaya mahavīraya tē namaḥ ।
mahatējaya bījaya tējōdhamnē ca bījinē ॥ 55 ॥

tējōmaya nr̥siṁhaya tējasaṁnidhayē namaḥ ।
mahadamstraya damstraya namaḥ pustikaraya ca ॥ 56 ॥

śipivistaya pustaya tustayē paramēsthinē ।
viśistaya ca śistaya garisthayēstadayinē ॥ 57 ॥

namō jyēsthaya śrēsthaya tustayamitatējasē ।
astaṅganyastarūpaya sarvadustantakaya ca ॥ 58 ॥

vaikunthaya vikunthaya kēśikanthaya kanthinē ।
kanthīravaya lunthaya niśśathaya hathaya ca ॥ 59 ॥

sattvōdriktaya kr̥snaya rajōdriktaya vēdhasē ।
tamōdriktaya rudraya r̥gyajussamamūrtayē ॥ 60 ॥

r̥tudhvajaya kalaya mantrarajaya mantrinē – [** rajaya **]
trinētraya trivargaya tridhamnē ca triśūlinē ॥ 61 ॥

trikalajñanarūpaya tridēhaya tridhatmanē ।
namastrimūrtivandyaya tritattvajñaninē namaḥ ॥ 62 ॥

aksōbhyayaniruddhaya hyapramēyaya bhanavē ।
amr̥taya hyanantaya hyamitayamaraya ca ॥ 63 ॥

apamr̥tyuvinaśaya hyapasmaravighatinē ।
annadayannarūpaya hyannayannabhujē namaḥ ॥ 64 ॥

adyaya niravadyaya vēdyayadbhutakarmanē ।
sadyōjataya sandhyaya vaidyutaya namō namaḥ ॥ 65 ॥

vidyatītaya śuddhaya ragatītaya raginē ।
yōgīśvaraya yōgaya gōhitaya gavampatē ॥ 66 ॥

gandharvaya gabhīraya garjitayōrjitaya ca ।
parjanyaya pravr̥ddhaya pradhanapurusaya ca ॥ 67 ॥

padmabhaya sunabhaya padmanabhaya bhasinē ।
padmanētraya padmaya padmayaḥ patayē namaḥ ॥ 68 ॥

padmōdaraya pūtaya padmakalpōdbhavaya ca ।
namō hr̥tpadmavasaya bhūpadmōddharanaya ca ॥ 69 ॥

śabdabrahmasvarūpaya brahmarūpadharaya ca ।
brahmanē brahmarūpaya brahmanētrē namō namaḥ ॥ 70 ॥

brahmadayē brahmanaya brahmabrahmatmanē namaḥ ।
subrahmanyaya dēvaya brahmanyaya trivēdinē ॥ 71 ॥

parabrahmasvarūpaya pañcabrahmatmanē namaḥ ।
namastē brahmaśirasē tada:’śvaśirasē namaḥ ॥ 72 ॥

atharvaśirasē nityamaśanipramitaya ca ।
namastē tīksnadamstraya lōlaya lalitaya ca ॥ 73 ॥

lavanyaya lavitraya namastē bhasakaya ca – [** lavakaya **]
laksanajñaya laksaya laksanaya namō namaḥ ॥ 74 ॥

rasadvīpaya dīptaya visnavē prabhavisnavē ।
vr̥snimūlaya kr̥snaya śrīmahavisnavē namaḥ ॥ 75 ॥ [** dr̥snimūlaya **]

paśyami tvaṁ mahasiṁhaṁ harinaṁ vanamalinam ।
kirītinaṁ kundalinaṁ sarvagaṁ sarvatōmukham ॥ 76 ॥

sarvataḥ panipadōruṁ sarvatō:’ksi śirōmukham ।
sarvēśvaraṁ sadatustaṁ sattvasthaṁ samarapriyam ॥ 77 ॥

bahuyōjanavistīrnaṁ bahuyōjanamayatam ।
bahuyōjanahastaṅghriṁ bahuyōjananasikam ॥ 78 ॥

maharūpaṁ mahavaktraṁ mahadamstraṁ mahabhujam ।
mahanadaṁ maharaudraṁ mahakayaṁ mahabalam ॥ 79 ॥

anabhērbrahmanōrūpamagaladvaisnavaṁ vapuḥ ।
aśīrsadrudramīśanaṁ tadagrē sarvataḥ śivam ॥ 80 ॥

namō:’stu narayana narasiṁha
namō:’stu narayana vīrasiṁha ।
namō:’stu narayana krūrasiṁha
namō:’stu narayana divyasiṁha ॥ 81 ॥

namō:’stu narayana vyaghrasiṁha
namō:’stu narayana pucchasiṁha ।
namō:’stu narayana pūrnasiṁha
namō:’stu narayana raudrasiṁha ॥ 82 ॥

namō namō bhīsanabhadrasiṁha
namō namō vijjvalanētrasiṁha ।
namō namō br̥ṁhitabhūtasiṁha
namō namō nirmalacittasiṁha ॥ 83 ॥

namō namō nirjitakalasiṁha
namō namaḥ kalpitakalpasiṁha ।
namō namaḥ kamadakamasiṁha
namō namastē bhuvanaikasiṁha ॥ 84 ॥

bhavisnustvaṁ sahisnustvaṁ bhrajisnurvisnurēva ca ।
pr̥thvītvamantariksastvaṁ parvataranyamēva ca ॥ 85 ॥

kalakasthadiliptistvaṁ muhūrtapraharadikam ।
ahōratraṁ trisandhyaṁ ca paksamasastuvatsaram ॥ 86 ॥

yugadiryugabhēdastvaṁ samyōgō yugasandhayaḥ ।
nityaṁ naimittikaṁ kamyaṁ mahapralayamēva ca ॥ 87 ॥

karanaṁ karanaṁ karta bharta harta harissvarat ।
satkarta satkr̥tirgōpta saccidanandavigrahaḥ ॥ 88 ॥

pranastvaṁ praninampratyagatma tvaṁ sarvadēhinam ।
sujyōtistvaṁ parañjyōtiratmajyōtiḥ sanatanaḥ ॥ 89 ॥

jyōtirlōkasvarūpastvaṁ jyōtirjñō jyōtisampatiḥ ।
svahakaraḥ svadhakarō vasatkaraḥ kr̥pakaraḥ ॥ 90 ॥

hantakarō nirakarō vēdakaraśca śaṅkaraḥ ।
akaradiksakarantaḥ ōṅkarō lōkakarakaḥ ॥ 91 ॥

ēkatma tvamanēkatma caturatma caturbhujaḥ ।
caturmūrtiścaturdamstraścaturvēdamayōttamaḥ ॥ 92 ॥

lōkapriyō lōkagururlōkēśō lōkanayakaḥ ।
lōkasaksī lōkapatiḥ lōkatma lōkalōcanaḥ ॥ 93 ॥

lōkadharō br̥hallōkō lōkalōkamayō vibhuḥ ।
lōkakarta mahakarta kr̥takarta kr̥tagamaḥ ॥ 94 ॥

anadistvamanantastvamabhūtōbhūtavigrahaḥ ।
stutiḥ stutyaḥ stavaprītaḥ stōta nēta niyamakaḥ ॥ 95 ॥

tvaṁ gatistvaṁ matirmahyaṁ pita mata gurussakha ।
suhr̥daścattarūpastvaṁ tvaṁ vina natra mē gatiḥ ॥ 96 ॥

namastē mantrarūpaya hyastrarūpaya tē namaḥ ।
bahurūpaya rūpaya pañcarūpadharaya ca ॥ 97 ॥

bhadrarūpaya rūdhaya yōgarūpaya yōginē ।
samarūpaya yōgaya yōgapīthasthitaya ca ॥ 98 ॥

yōgagamyaya saumyaya dhyanagamyaya dhyayinē ।
dhyēyagamyaya dhamnē ca dhamadhipatayē namaḥ ॥ 99 ॥

dharadharaya dharmaya dharanabhirataya ca ।
namō dhatrē vidhatrē ca sandhatrē ca dharaya ca ॥ 100 ॥

damōdaraya dantaya danavantakaraya ca ।
namaḥ saṁsaravaidyaya bhēsajaya namō:’stu tē ॥ 101 ॥

sīradhvajaya sīraya vatayapramitaya ca ।
sarasvataya saṁsaranaśanayaksa malinē ॥ 102 ॥

asicarmadharayaiva satkarmanirataya ca ।
vikarmaya sukarmaya parakarmavighatinē ॥ 103 ॥

sukarmanē manmathaya namō marmaya marminē ।
karicarmavasanaya karalavadanaya ca ॥ 104 ॥

kavayē padmagarbhaya bhūgarbhaya kr̥panidhē ।
brahmagarbhaya garbhaya br̥hadgarbhaya dhūrjatē ॥ 105 ॥

namastē viśvagarbhaya śrīgarbhaya jitarayē ।
namō hiranyagarbhaya hiranyakavacaya ca ॥ 106 ॥

hiranyavarnadēhaya hiranyaksavinaśinē ।
hiranyakanihantrē ca hiranyanayanaya ca ॥ 107 ॥

hiranyarētasē tubhyaṁ hiranyavadanaya ca ।
namō hiranyaśr̥ṅgaya niḥśr̥ṅgaya ca śr̥ṅginē ॥ 108 ॥

bhairavaya sukēśaya bhīsanayantramalinē ।
candaya tundamalaya namō dandadharaya ca ॥ 109 ॥

akhandatattvarūpaya kamandaludharaya ca – [** śrīkhanda **]
namastē dandasiṁhaya satyasiṁhaya tē namaḥ ॥ 110 ॥

See Also  1000 Names Of Sri Shakambhari Tatha Vanashankari – Sahasranama Stotram In English

namastē śvētasiṁhaya pītasiṁhaya tē namaḥ ।
nīlasiṁhaya nīlaya raktasiṁhaya tē namaḥ ॥ 111 ॥

namō haridrasiṁhaya dhūmrasiṁhaya tē namaḥ ।
mūlasiṁhaya mūlaya br̥hatsiṁhaya tē namaḥ ॥ 112 ॥

patalasthitasiṁhaya namaḥ parvatavasinē ।
namō jalasthasiṁhaya hyantariksasthitaya ca ॥ 113 ॥

kalagnirudrasiṁhaya candasiṁhaya tē namaḥ ।
anantajihvasiṁhaya anantagatayē namaḥ ॥ 114 ॥

namō:’stu vīrasiṁhaya bahusiṁhasvarūpinē ।
namō vicitrasiṁhaya narasiṁhaya tē namaḥ ॥ 115 ॥

abhayaṅkarasiṁhaya narasiṁhaya tē namaḥ ।
saptabdhimēkhalayaiva saptasamasvarūpinē ॥ 116 ॥

saptadhatusvarūpaya saptacchandōmayaya ca ।
saptalōkantarasthaya saptasvaramayaya ca ॥ 117 ॥

saptarcīrūpadamstraya saptaśvaratharūpinē ।
svacchaya svaccharūpaya svacchandaya namō namaḥ ॥ 118 ॥

śrīvatsaya suvēsaya śrutayē śrutamūrtayē ।
śuciśravaya śūraya subhōgaya sudhanvinē ॥ 119 ॥

śubhraya suranathaya sulabhaya śubhaya ca ।
sudarśanaya sūktaya niruktaya namō namaḥ ॥ 120 ॥

suprabhavasvabhavaya bhavaya vibhavaya ca ।
suśakhaya viśakhaya sumukhaya sukhaya ca ॥ 121 ॥

sunakhaya sudamstraya surathaya sudhaya ca ।
namaḥ khatvaṅgahastaya khētamudgarapanayē ॥ 122 ॥

saṅkhyaya suramukhyaya prakhyataprabhavaya ca ।
khagēndraya mr̥gēndraya nagēndraya dhr̥vaya ca ॥ 123 ॥

nagakēyūraharaya nagēndrayaghamardinē ।
nadīvasaya nagaya nanarūpadharaya ca ॥ 124 ॥

nagēśvaraya nagnaya namitayamitaya ca ।
nagantakarathayaiva naranarayanaya ca ॥ 125 ॥

namō matsyasvarūpaya kacchapaya namō namaḥ ।
namō yajñavarahaya śrī nr̥siṁhaya tē namaḥ ॥ 126 ॥

vikramakrantalōkaya vamanaya mahaujasē ।
namō bhargavaramaya ravanantakaraya ca ॥ 127 ॥

namastē balaramaya kaṁsapradhvaṁsakarinē ।
buddhaya buddharūpaya tīksnarūpaya kalkinē ॥ 128 ॥

atrēyayagninētraya kapilaya dvijaya ca ।
ksētraya paśupalaya paśuvaktraya tē namaḥ ॥ 129 ॥

gr̥hasthaya vanasthaya yatayē brahmacarinē ।
svargapavargadatrē ca tadbhōktrē ca mumuksavē ॥ 130 ॥

salagramanivasaya ksīrabdhinilayaya ca ।
śrīśailadrinivasaya śailavasaya tē namaḥ ॥ 131 ॥

yōgihr̥tpadmavasaya mahahaṁsaya tē namaḥ ।
guhavasaya guhyaya guptaya guravē namaḥ ॥ 132 ॥

namō mūladhivasaya nīlavastradharaya ca ।
pītavastradharayaiva raktavastradharaya ca ॥ 133 ॥

raktamalavibhūsaya raktagandhanulēpinē ।
dhurandharaya dhūrtaya durgamaya dhuraya ca ॥ 134 ॥

durmadaya durantaya durdharaya namō namaḥ ।
durnirīksyaya dīptaya durdarśaya drumaya ca ॥ 135 ॥

durbhēdaya duraśaya durlabhaya namō namaḥ ।
dr̥ptaya dīptavaktraya udhr̥rtaya namō namaḥ ॥ 136 ॥

unmattaya pramattaya namō daityarayē namaḥ ।
rasajñaya rasēśaya hyakarnanayanaya ca ॥ 137 ॥

vandyaya parivēsaya rathyaya rasikaya ca ।
ūrdhvasyayōrdhvadēhaya namastē cōrdhvarētasē ॥ 138 ॥

padmapradhvaṁsikantaya śaṅkhacakradharaya ca ।
gadapadmadharayaiva pañcabanadharaya ca ॥ 139 ॥

kamēśvaraya kamaya kamarūpaya kaminē ।
namaḥ kamaviharaya kamarūpadharaya ca ॥ 140 ॥

sōmasūryagninētraya sōmapaya namō namaḥ ।
namaḥ sōmaya vamaya vamadēvaya tē namaḥ ॥ 141 ॥

samasvaraya saumyaya bhaktigamyaya tē namaḥ ।
kūsmandagananathaya sarvaśrēyaskaraya ca ॥ 142 ॥

bhīsmaya bhīkarayaiva bhīma vikramanaya ca ।
mr̥gagrīvaya jīvaya jitaya jitakaśinē ॥ 143 ॥

jatinē jamadagnyaya namastē jatavēdasē ।
japakusumavarnaya japyaya japitaya ca ॥ 144 ॥

jarayujayandajaya svēdajayōdbhidaya ca ।
janardanaya ramaya jahnavījanakaya ca ॥ 145 ॥

jarajanmavidūraya pradyumnaya prabōdhinē ।
raudrajihvaya rudraya vīrabhadraya tē namaḥ ॥ 146 ॥

cidrūpaya samudraya kadrudraya pracētasē ।
indriyayēndriyajñaya nama indranujaya ca ॥ 147 ॥

atīndriyaya sandraya indirapatayē namaḥ ।
īśanaya ca hīdyaya hīpsitaya tvinaya ca ॥ 148 ॥

vyōmatmanē ca vyōmnē ca namastē vyōmakēśinē ।
vyōmōddharaya ca vyōmavaktrayasuraghatinē ॥ 149 ॥

namastē vyōmadamstraya vyōmavasaya tē namaḥ ।
sukumaraya maraya śiṁśumaraya tē namaḥ ॥ 150 ॥

viśvaya viśvarūpaya namō viśvatmakaya ca ।
jñanatmakaya jñanaya viśvēśaya paratmanē ॥ 151 ॥

ēkatmanē namastubhyaṁ namastē dvadaśatmanē ।
caturviṁśatirūpaya pañcaviṁśatimūrtayē ॥ 152 ॥

sadviṁśakatmanē nityaṁ saptaviṁśatikatmanē ।
dharmarthakamamōksaya vimuktaya namō namaḥ ॥ 153 ॥

bhavaśuddhaya sadhyaya siddhaya śarabhaya ca ।
prabōdhaya subōdhaya namō buddhipradaya ca ॥ 154 ॥

snigdhaya ca vidagdhaya mugdhaya munayē namaḥ ।
priyaśravaya śravyaya suśravaya śravaya ca ॥ 155 ॥

grahēśaya mahēśaya brahmēśaya namō namaḥ ।
śrīdharaya sutīrthaya hayagrīvaya tē namaḥ ॥ 156 ॥

ugraya cōgravēgaya ugrakarmarataya ca ।
ugranētraya vyagraya samagragunaśalinē ॥ 157 ॥

balagrahavinaśaya piśacagrahaghatinē ।
dustagrahanihantrē ca nigrahanugrahaya ca ॥ 158 ॥

vr̥sadhvajaya vr̥snyaya vr̥sabhaya vr̥saya ca ।
ugraśravaya śantaya namaḥ śrutidharaya ca ॥ 159 ॥

namastē dēvadēvēśa namastē madhusūdana ।
namastē pundarīkaksa namastē duritaksaya ॥ 160 ॥

namastē karunasindhō namastē samitiñjaya ।
namastē narasiṁhaya namastē garudadhvaja ॥ 161 ॥

yajñadhvaja namastē:’stu kaladhvaja jayadhvaja ।
agninētra namastē:’stu namastē hyamarapriya ॥ 162 ॥

siṁhanētra namastē:’stu namastē bhaktavatsala ।
dharmanētra namastē:’stu namastē karunakara ॥ 163 ॥

punyanētra namastē:’stu namastē:’bhīstadayaka ।
namō namastē jayasiṁharūpa namō namastē narasiṁharūpa ॥ 164 ॥

namō namastē gurusiṁharūpa namō namastē ranasiṁharūpa ।
namō namastē gurusiṁharūpa namō namastē laghusiṁharūpa ॥ 165 ॥

brahma uvaca –
udvr̥ttaṁ garvitaṁ daityaṁ nihatyajau suradvisam ।
dēvakaryaṁ mahatkr̥tva garjasē svatmatējasa ॥ 166 ॥

atiraudramidaṁ rūpaṁ dussahaṁ duratikramam ।
dr̥stvaita dēvataḥ sarvaḥ śaṅkitastvamupagataḥ ॥ 167 ॥

See Also  Runa Vimochana Narasimha Stotram In Sanskrit

ētanpaśya mahēśanaṁ brahmanaṁ maṁ śacīpatim ।
dikpalan dvadaśadityan rudranuragaraksasan ॥ 168 ॥

sarvan r̥siganansaptamatr̥rgaurīṁ sarasvatīm ।
laksmīṁ nadīśca tīrthani ratiṁ bhūtagananapi ॥ 169 ॥

prasīda tvaṁ mahasiṁha hyugrabhavamimaṁ tyaja ।
prakr̥tisthō bhava tvaṁ hi śantabhavaṁ ca dharaya ॥ 170 ॥

ityuktva dandavadbhūmau papata sa pitamahaḥ ।
prasīda tvaṁ prasīda tvaṁ prasīdēti punaḥ punaḥ ॥ 171 ॥

markandēya uvaca-
dr̥stva tu dēvataḥ sarvaḥ śrutva taṁ brahmanō giram ।
stōtrēnanēna santustaḥ saumyabhavamadharayat ॥ 172 ॥

abravīnnarasiṁhastan vīksya sarvansurōttaman ।
santrastan bhayasaṁvignan śaranaṁ samupagatan ॥ 173 ॥

śrīnr̥siṁha uvaca-
bhō bhō dēvaganaḥ sarvē pitamahapurōgamaḥ ।
śr̥nudhvaṁ mama vakyaṁ ca bhavantu vigatajvaraḥ ॥ 174 ॥

yaddhitaṁ bhavataṁ manaṁ tatkarisyami sampratam ।
sura namasahasraṁ mē trisandhyaṁ yaḥ pathēt śuciḥ ॥ 175 ॥

śr̥nōti śravayati va pūjaṁ tē bhaktisamyutaḥ ।
sarvankamanavapnōti jīvēcca śaradaṁ śatam ॥ 176 ॥

yō namabhirnr̥siṁhadyairarcayētkramaśō mama ।
sarvatīrthēsu yatpunyaṁ sarvayajñēsu yatphalam ॥ 177 ॥

sarvapūjasu yatprōktaṁ tatsarvaṁ labhatē naraḥ ।
jatismaratvaṁ labhatē brahmajñanaṁ sanatanam ॥ 178 ॥

sarvapapavinirmuktaḥ tadvisnōḥ paramaṁ padam ।
yō namakavacaṁ badhva vicarēdvigatajvaraḥ ॥ 179 ॥

bhūtabhētalakūsmanda piśacabrahmaraksasaḥ ।
śakinīdakinījyēstha sinī balagrahadayaḥ ॥ 180 ॥

dustagrahaśca naśyanti yaksaraksasapannagaḥ ।
yē ca sandhyagrahaḥ sarvē candalagrahasañjñikaḥ ॥ 181 ॥

niśacaragrahaḥ sarvē pranaśyanti ca dūrataḥ ।
kuksirōgaśca hr̥drōgaḥ śūrapasmara ēva ca ॥ 182 ॥

ēkahikaṁ dvyahikaṁ ca caturdhikamahajvaram ।
atha yō vyadhayaścaiva rōga rōgadhidēvataḥ ॥ 183 ॥

śīghraṁ naśyanti tē sarvē nr̥siṁhasmaranakulaḥ ।
rajanō dasataṁ yanti śatravō yanti mitratam ॥ 184 ॥

jalani sthalataṁ yanti vahnayō yanti śītatam ।
visanyamr̥tataṁ yanti nr̥siṁhasmaranatsuraḥ ॥ 185 ॥

rajyakamō labhēdrajyaṁ dhanakamō labhēddhanam ।
vidyakamō labhēdvidyaṁ baddhō mucyēta bandhanat ॥ 186 ॥

vyalavyaghrabhayaṁ nasti cōrasarpadikaṁ tatha ।
anukūla bhavēdbharya lōkaiśca pratipūjyatē ॥ 187 ॥

suputraṁ dhanadhanyaṁ ca paśūmśca vividhanapi ।
ētatsarvamavapnōti nr̥siṁhasya prasadataḥ ॥ 188 ॥

jalasantaranē caiva parvatarōhanē tatha ।
vanē:’pi viciranmartyō vyaghradi visamē pathi ॥ 189 ॥

bilapravēśē patalē narasiṁhamanusmarēt ।
brahmaghnaśca paśughnaśca bhrūnaha gurutalpakaḥ ॥ 190 ॥

mucyatē sarvapapēbhyaḥ kr̥taghna strīvighatakaḥ ।
vēdanaṁ dūsakaścapi matapitr̥ vinindakaḥ ॥ 191 ॥

asatyastu sada yajñanindakō lōkanindakaḥ ।
smr̥tva sakr̥nnr̥siṁhaṁ tu mucyatē sarvakilbasaiḥ ॥ 192 ॥

bahunatra kimuktēna smr̥tva taṁ śuddhamanasaḥ ।
yatra yatra carēnmartyaḥ nr̥siṁhastatra gacchati ॥ 193 ॥

gacchan tisthan śvapanmartyaḥ jagracchapi prasannapi ।
nr̥siṁhēti nr̥siṁhēti nr̥siṁhēti sada smaran ॥ 194 ॥

pumannalipyatē papairbhuktiṁ muktiṁ ca vindati ।
narī subhagatavēti saubhagyaṁ ca surūpatam ॥ 195 ॥

bhartuḥ priyatvaṁ labhatē na vaidhavyaṁ ca vindati ।
na sapatnīṁ ca janmantē samyak jñanī dvijō bhavēt ॥ 196 ॥

bhūmipradaksinanmartyō yatphalaṁ labhatē cirat ।
tatphalaṁ labhatē narasiṁhamūrtipradaksinat ॥ 197 ॥

markandēya uvaca –
ityuktva dēvadēvēśō laksmīmaliṅgya līlaya ।
prahladasyabhisēkastu brahmanē cōpadistavan ॥ 198 ॥

śrīśailasya pradēśē tu lōkanaṁ hitakamyaya ।
svarūpaṁ sthapayamasa prakr̥tisthō:’bhavattada ॥ 199 ॥

brahmapi daityarajanaṁ prahladamabhisicya ca ।
daivataiḥ saha suprītō hyatmalōkaṁ yayau svayam ॥ 200 ॥

hiranyakaśipōrbhītya prapalaya śacīpatiḥ ।
svargarajyaparibhrastō yuganamēkasaptatiḥ ॥ 201 ॥

nr̥siṁhēna hatē daityē tatha svargamavapa saḥ ।
dikpalakaśca sampraptastvaṁ svasthanamanuttamam ॥ 202 ॥

dharmē matiḥ samastanaṁ jananamabhavattada ।
ētannamasahasrastu brahmana nirmitaṁ pura ॥ 203 ॥

putranadhyapayamasa sanakadīnmahamunīn ।
ūcustē tadgataḥ sarvē lōkanaṁ hitakamyaya ॥ 204 ॥

dēvata r̥sayaḥ siddha yaksavidyadharōragaḥ ।
gandharvaśca manusyaśca ihamutraphalaisinaḥ ॥ 205 ॥

asya stōtrasya pathanatviśuddha manasōbhavan ।
sanatkumaratsampraptau bharadvajō munistada ॥ 206 ॥

tasmadaṅgīrasaḥ praptastasmatpraptō mahamatiḥ ।
jagraha bhargavastasmadagnimitraya sō:’bravīt ॥ 207 ॥

jaigīsavyaya sapraha r̥tukarnaya samyamī ।
visnumitraya sapraha sō:’bravīcchyavanaya ca ॥ 208 ॥

tasmadavapa śandilyō gargaya praha vai muniḥ ।
kr̥tuñjayaya sa praha sō:’pi bōdhayanaya ca ॥ 209 ॥

kramatsa visnavē praha sa prahōddhamakuksayē ।
siṁha tējastu tasmacca śivapriyayanai dadau ॥ 212 ॥

upadistōsmyahaṁ tasmadidaṁ namasahasrakam ।
tatprasadadamr̥tyurmē yasmatkasmadbhayaṁ na ca ॥ 213 ॥

maya ca kathitaṁ narasiṁhastōtramidaṁ tava ।
tvaṁ hi nityaṁ śucirbhūtva tamaradhaya śaśvatam ॥ 214 ॥

sarvabhūtaśrayaṁ dēvaṁ nr̥siṁhaṁ bhaktavatsalam ।
pūjayitva stavaṁ japtva hutva niścalamanasaḥ ॥ 215 ॥

prapyasē mahatīṁ siddhiṁ sarvaṅkamannarōttama ।
ayamēva parōdharmastvidamēva paraṁ tapaḥ ॥ 216 ॥

idamēva paraṁ jñanamidamēva mahadvratam ।
ayamēva sadacarō hyayamēva mahamakhaḥ ॥ 217 ॥

idamēva trayō vēdaḥ śastranyagamani ca ।
nr̥siṁhamantradanyatra vaidikastu na vidyatē ॥ 218 ॥

yadihasti tadanyatra yannēhasti na tatkvacit ।
kathitaṁ narasiṁhasya caritaṁ papanaśanam ॥ 219 ॥

sarvamantramayaṁ tapatrayōpaśamanaṁ param ।
sarvarthasadhanaṁ divyaṁ kiṁ bhūyaḥ śrōtumicchasi ॥ 220 ॥

ōṁ nama iti śrīnr̥siṁhapuranē stōtraratnakarē śrīnarasiṁhapradurbhavē apaduddhara ghōra vīra laksmīnr̥siṁha divya sahasranamastōtramantrarajaḥ sarvarthasadhanaṁ nama dviśatatamōdhyayaḥ samaptaḥ ॥

– Chant Stotra in Other Languages –

Sri Lakshmi Narasimha Sahasranama Stotram in English – SanskritKannadaTeluguTamil