Sri Lalitha Trisati Stotram Poorvapeetika In English

 ॥ Lalitha Trisati Stotram Poorvapeetika English Lyrics ॥

॥ śrī lalita triśatī stōtram – pūrvapīthika ॥
sakuṅkumavilēpana-malika cumbikastūrikaṁ
samandahasitēksanaṁ-saśaracapapaśaṅkuśam ।
aśēsajanamōhinī-marunamalyabhūsambaraṁ
japakusumabhasuraṁ-japavidhau smarēdambikam ॥

agastya uvaca-
hayagrīva dayasindhō bhagavanbhaktavatsala ।
tvattaśśrutamaśēsēna śrōtavyaṁ yadyadasti tat ॥ 1 ॥

rahasyaṁ namasahasramapi tatsamśrutaṁ maya ।
itaḥparaṁ ca mē nasti śrōtavyamiti niścayaḥ ॥ 2 ॥

tathapi mama cittasya paryaptirnaiva jayatē ।
kartsnyarthaḥ prapya ityēva śōcayisyamyahaṁ prabhō ॥ 3 ॥

kimidaṁ karanaṁ brūhi jñatavyamśōpi va punaḥ ।
asticēnmama taṁ brūhi brūhītyuktva pranamya tam ॥ 4 ॥

sūta uvaca-
samavalambē tatpadayugalaṁ kalaśōdbhavaḥ ।
hayananō bhītabhītaḥ kimidaṁ kimidantviti ॥ 5 ॥

muñca muñcēti taṁ cōktva cintakrantō babhūva saḥ ।
ciraṁ vicarya niścinvanvaktavyaṁ na mayētyasau ॥ 6 ॥

tūsnīṁ sthitaḥsmarannajñaṁ lalitambakr̥taṁ pura ।
taṁ pranamyaiva sa munistatpada vatyajan sthitaḥ ॥ 7 ॥

varsatrayavadhi tada guruśisyau tatha sthitau ।
tacchr̥nvantaśca paśyantassarvalōkassuvismitaḥ ॥ 8 ॥

tatra śrī lalitadēvī kamēśvarasamanvita ।
pradurbhūta rahasyēvaṁ hayagrīvamavōcata ॥ 9 ॥

śrī dēvyuvaca-
aśvananavayōḥ prītiśśastraviśvasinē tvaya ।
rajyaṁ dēyaṁ śirō dēyaṁ na dēya sōdaśaksarī ॥ 10 ॥

See Also  About Devi Shailputri, Mantra, Stotra, Aarti In Sanskrit And English

svamatr̥jaravadgōpya vidyaisētyagama jaguḥ ।
tatō:’tigōpanīya mē sarvapūrtikarī stutiḥ ॥ 11 ॥

maya kamēśvarēnapi kr̥ta sa gōpita bhr̥śam ।
madajñaya vacōdēvyaścakrurnamasahasrakam ॥ 12 ॥

avabhyaṁ kathitaṁ mukhyaṁ sarvapūrtikaraṁ stavam ।
sarvakriyanaṁ vaikalyapūrtiryajjapatō bhavēt ॥ 13 ॥

sarvapūrtikaraṁ tasmadidaṁ nama kr̥taṁ maya ।
tadbrūhitvamagastyaya patrabhūtō na samśayaḥ ॥ 14 ॥

patnyasya lōpamudrakhya mamupastē:’tibhaktitaḥ ।
ayaṁ ca nitaraṁ bhaktastasmadasyavadasva tat ॥ 15 ॥

amuñcamanastvatpadau varsatrayamasau sthitaḥ ।
ētat jñatumatō bhaktya hīdamēva nidarśanam ॥ 16 ॥

cittaparyapti rētasyananyatha sambhavisyati ।
sarvapūrtikaraṁ tasmadanujñatō maya vada ॥ 17 ॥

sūta uvaca-
ityuktvantardadhavamba kamēśvarasamanvita ।
athōtthapya hayagrīvaḥ panibhyaṁ kumbhasambhavam ॥ 18 ॥

hayagrīva uvaca-
saṁsthapya nikatē vacamuvaca bhr̥śavismitaḥ ।
kr̥tarthōsi kr̥tarthōsi kr̥tarthōsi ghatōdbhava ॥ 19 ॥

tvatsamō lalitabhaktō nasti nasti jagattrayē ।
yēnagastya svayaṁ dēvī tava vaktavya manvaśat ॥ 20 ॥

sacchisyēna tvayahaṁ ca dr̥stavanasmi taṁ śivam ।
yatantē yaddarśanaya brahmavisnvīśapūrvakaḥ ॥ 21 ॥

ataḥparaṁ tē vaksyami sarvapūrtikaraṁ stavam ।
yasya smaranamatrēna paryaptistē bhavēddhr̥di ॥ 22 ॥

See Also  108 Names Of Sri Saraswatya 2 – Ashtottara Shatanamavali In English

rahasyanamasahasradatiguhyatamaṁ munē ।
avaśyakaṁ tatō hyētallalitaṁ samupasatam ॥ 23 ॥

tadahaṁ tē pravaksyami lalitambanuśasanat ।
śrīmatpañcadaśaksaryaḥ kadivarnakramanmunē ॥ 24 ॥

pr̥thagvimśatinamani kathitani ghatōdbhava ।
ahatya namnaṁ triśatī sarvasampūrtikarinī ॥ 25 ॥

rahasyatirahasyaisa gōpanīya prayatnataḥ ।
taṁ śr̥nusva mahabhaga savadhanēna cētasa ॥ 26 ॥

kēvalaṁ namabuddhistē na karya tēsu kumbhaja ।
mantratmakatvamētēsaṁ namnaṁ namatmatapi ca ॥ 27 ॥

tasmadēkagramanasa śrōtavyaṁ bhavata munē ।
ityuktva tu hayagrīvaḥ prōcē namaśatatrayam ॥ 28 ॥

– Chant Stotra in Other Languages –

Sri Lalitha Trisati Stotram Poorvapeetika Lyrics Sanskrit »  Kannada » Telugu » Tamil