Sri Lalitha Trisati Stotram Uttarapeetika In English

 ॥ Lalitha Trisati Stotram Uttarapeetika English Lyrics ॥

॥ śrī lalita triśatī stōtram phalaśr̥ti (uttara pīthika) ॥
hayagrīva uvaca-
itīdaṁ tē mayakhyataṁ divyanamnaṁ śatatrayam ।
rahasyatirahasyatva-dgōpanīyaṁ mahamunē ॥ 60 ॥

śivavarnani namani śrīdēvīkathitani vai ।
śaktyaksarani namani kamēśakathitani hi ॥ 61 ॥

ubhayaksaranamani hyubhabhyaṁ kathitani vai ।
tadanyairgrathitaṁ stōtramētasya sadr̥śaṁ kimu ॥ 62 ॥

nanēna sadr̥śaṁ stōtraṁ śrīdēvīprītidayakam ।
lōkatrayēpi kalyanaṁ sambhavēnnatra samśayaḥ ॥ 63 ॥

sūta uvaca-
iti hayamukhagītaṁ stōtrarajaṁ niśamya
pragalitakalusōbhūcchittaparyapti mētya ।
nijagurumatha natva kumbhajanma taduktēḥ
punaradhikarahasyaṁ jñatumēvaṁ jagada ॥ 64 ॥

agastya uvaca-
aśvanana mahabhaga rahasyamapi mē vada ।
śivavarnani kanyatra śaktivarnani kani hi ॥ 65 ॥

ubhayōrapi varnani kani mē vada dēśika ।
iti pr̥staḥ kumbhajēna hayagrīvō:’vadatpunaḥ ॥ 66 ॥

śrī hayagrīva uvaca-
tava gōpyaṁ kimastīha saksadambakataksataḥ ।
idantvatirahasyaṁ tē vaksyami śr̥nu kumbhaja ॥ 67 ॥

ētadvijñanamatrēna śrīvidya siddhida bhavēt ।
katrayaṁ hadvayaṁ caiva śaivō bhagaḥ prakīrtitaḥ ॥ 68 ॥

śaktyaksarani śēsani hrīṅkara ubhayatmakaḥ ।
ēvaṁ vibhagamajñatva śrīvidyajapaśīlinaḥ ॥ 69 ॥

na tēsaṁ siddhida vidya kalpakōtiśatairapi ।
caturbhiśśivacakraiśca śakticakraiśca pañcabhiḥ ॥ 70 ॥

navacakraistu saṁsiddhaṁ śrīcakraṁ śivayōrvapuḥ ।
trikōnamastakōnaṁ ca daśakōnadvayaṁ tatha ॥ 71 ॥

caturdaśaraṁ caitani śakticakrani pañca vai ।
bindu ścastadalaṁ padmaṁ padmaṁ sōdaśapatrakam ॥ 72 ॥

See Also  Shiva Kavacham Stotram In English

caturaśraṁ ca catvari śivacakranyanukramat ।
trikōnē baindavaṁ ślistamastarēstadalambujam ॥ 73 ॥

daśarayōssōdaśaraṁ bhūpuraṁ bhuvanaśrakē ।
śaivanamapi śaktanaṁ cakranaṁ ca parasparam ॥ 74 ॥

avinabhavasambandhaṁ yō janati sa cakravit ।
trikōnarūpinī śaktirbindurūpaśśivassmr̥taḥ ॥ 75 ॥

avinabhavasambandhastasmadbindutrikōnayōḥ ।
ēvaṁ vibhagamajñatva śrīcakraṁ yassamarcayēt ॥ 76 ॥

na tatphalamavapnōti lalitamba na tusyati ।
yē ca jananti lōkēsmin śrīvidyaṁ cakravēdinaḥ ॥ 77 ॥

samanyavēdinastē vai viśēsajñō:’tidurlabhaḥ ।
svayaṁ vidyaviśēsajñō viśēsajñaṁ samarcayēt ॥ 78 ॥

tastmai dēyaṁ tatō grahyaṁ śrīvidyacakravēdina ।
andhaṁ tamaḥ praviśanti yē hyavidyamupasatē ॥ 79 ॥

iti śrutirapyahaita navidyōpasakan punaḥ ।
vidyanupasakanēva nindatyarunikī śrutiḥ ॥ 80 ॥

aśrutasaśśrutasaśca yajvanō yēpyayajvanaḥ ।
svaryantōnapyapēksanta indramagniṁ ca yē viduḥ ॥ 81 ॥

sikata iva samyanti raśmibhissamudīritaḥ ।
asmallōkadamusmaccētyapyaharunikī śrutiḥ ॥ 82 ॥

yaḥ praptaḥ pr̥śnibhavaṁ va yadi va śaṅkarassvayam ।
tēnaiva labhyatē vidya śrīmatpañcadaśaksarī ॥ 83 ॥

iti tantrēsu bahudha vidyaya mahimōcyatē ।
mōksaikahētuvidya tu śrīvidyaiva na samśayaḥ ॥ 84 ॥

na śilpadijñanayuktē vidvacchabdaḥ prayujyatē ।
mōksaikahētuvidya sa śrīvidyaiva na samśayaḥ ॥ 85 ॥

tasmadvidyavidē dadyat khyapayēttadgunansudhīḥ ।
svayaṁ vidyaviśēsajñō vidyamahatmyavēdyapi ॥ 86 ॥

vidyavidaṁ narcayēccētkōva taṁ pūjayējjanaḥ ।
prasaṅgadētaduktaṁ tē prakr̥taṁ śr̥nu kumbhaja ॥ 87 ॥

yaḥ kīrtayētsakr̥dbhaktya divyaṁ namnaṁ śatatrayam ।
tasya punyaphalaṁ vaksyē vistarēna ghatōdbhava ॥ 88 ॥

See Also  Sri Lalitha Trisati Stotram Poorvapeetika In Kannada

rahasyanamasahasrapathē yatphala mīritam ।
tatkōtikōtigunītamēkanamajapadbhavēt ॥ 89 ॥

kamēśvarabhyaṁ tadidaṁ kr̥taṁ namaśatatrayam ।
nanyēna tulayēdētatstōtrēnanyakr̥tēna tu ॥ 90 ॥

śriyaḥparampara yasya bhavinī tūttarōttaram ।
tēnaiva labhyatē namnaṁ triśatī sarvakamada ॥ 91 ॥

asya namnaṁ triśatyastu mahima kēna varnyatē ।
ya svayaṁ śivayōrvaktrapadmabhyaṁ parinissr̥ta ॥ 92 ॥

nityasōdaśikarūpanvipranadau tu bhōjayēt ।
abhyakta gandhatailēna snatanusnēna varina ॥ 93 ॥

abhyarcya vastragandhadyaiḥ kamēśvaryadinamabhiḥ ।
apūpaiśśarkaradyaiśca phalaiḥ puspaissugandhibhiḥ ॥ 94 ॥

vidyavidō viśēsēna bhōjayētsōdaśa dvijaḥ ।
ēvaṁ nityabaliṁ kuryadadau brahmanabhōjanē ॥ 95 ॥

paścattriśatya namnaṁ tu brahmanan kramaśō:’rcayēt ।
tailabhyaṅgadikaṁ dadyadvibhavē sati bhaktitaḥ ॥ 96 ॥

śukla pratipadarabhya paurnamasyavadhi kramat ।
divasē divasē vipra bhōjya vimśatisaṅkhyaya ॥ 97 ॥

daśabhiḥ pañcabhirvapi tribhirēkēna va dinaiḥ ।
trimśatsasthiśataṁ vipran bhōjayēttriśataṁ kramat ॥ 98 ॥

ēvaṁ yaḥ kurutē bhaktya janmamadhyē sakr̥nnaraḥ ।
tasyaiva saphalaṁ janma muktistasya karē sthita ॥ 99 ॥

rahasyanamasahasrairarcanēpyēvamēva hi ।
adau nityabaliṁ kuryatpaścadbrahmanabhōjanam ॥ 100 ॥

rahasyanamasahasramahima yō mayōditaḥ ।
saśīkaranuratraikanamnō mahimavaridhēḥ ॥ 101 ॥

vagdēvīracitē namasahasrē yadyadīritam ।
tattatphalamavapnōti namnōpyēkasya kīrtanat ॥ 102 ॥

ētadanyairjapaiḥ stōtrairarcanairyatphalaṁ bhavēt ।
tatphalaṁ kōtigunitaṁ bhavēnnamaśatatrayat ॥ 103 ॥

rahasyanamasahasrakōtyavr̥ttyastu yatphalam ।
tadbhavētkōtigunitaṁ namatriśatakīrtanat ॥ 104 ॥

vagdēvīracitē stōtrē tadr̥śō mahima yadi ।
saksatkamēśakamēśīkr̥tē:’smin gr̥hyatamiti ॥ 105 ॥

See Also  Sri Yugalashtakam In English

sakr̥tsaṅkīrtanadēva namnamasmin śatatrayē ।
bhavēccittasya paryaptirnūnamanyanapēksinī ॥ 106 ॥

na jñatavyamitastvanyajjagatsarvaṁ ca kumbhaja ।
yadyatsadhyatamaṁ karyaṁ tattadarthamidaṁ japēt ॥ 107 ॥

tattatsiddhimavapnōti paścatkaryaṁ parīksayēt ।
yē yē prasaṅgastantrēsu taistairyatsadhyatē dhruvam ॥ 108 ॥

tatsarvaṁ siddhyati ksipraṁ namatriśatakīrtanat ।
ayuskaraṁ pustikaraṁ putradaṁ vaśyakarakam ॥ 109 ॥

vidyapradaṁ kīrtikaraṁ sukavitvapradayakam ।
sarvasampatpradaṁ sarvabhōgadaṁ sarvasaukhyadam ॥ 110 ॥

sarvabhīstapradaṁ caiva dēvīnamaśatatrayam ।
ētajjapaparō bhūyannanyadicchētkadacana ॥ 111 ॥

ētatkīrtanasantusta śrīdēvī lalitambika ।
bhaktasya yadyadistaṁ syattattatpūrayatē dhruvam ॥ 112 ॥

tasmatkumbhōdbhavamunē kīrtayatvamidaṁ sada ।
aparaṁ kiñcidapi tē bōddhavyaṁ na:’vaśisyatē ॥ 113 ॥

iti tē kathitaṁ stōtraṁ lalitaprītidayakam ।
na:’vidyavēdinē brūyanna:’bhaktaya kadacana ॥ 114 ॥

na śathaya na dustaya na:’viśvasaya karhicit ।
yō brūyattriśatīṁ namnaṁ tasyanarthō mahanbhavēt ॥ 115 ॥

ityajña śaṅkarī prōkta tasmadgōpyamidaṁ tvaya ।
lalitaprēritēnaiva mayōktaṁ stōtramuttamam ॥ 116 ॥

rahasyanamasahasradatigōpyamidaṁ munē ।
ēvamuktva hayagrīvaḥ kumbhajaṁ tapasōttamam ॥ 117 ॥

stōtrēnanēna lalitaṁ stutva tripurasundarīm ।
anandalaharīmagnamanasassamavartata ॥ 118 ॥

iti brahmandapuranē – uttarakhandē – hayagrīvagastyasaṁvadē –
lalitōpakhyanē – stōtrakhandē – lalitambatrisatīstōtraratnaṁ samaptam ॥

– Chant Stotra in Other Languages –

Sri Lalitha Trisati Stotram Uttarapeetika Lyrics in Sanskrit » Kannada » Telugu » Tamil