Sri Maha Ganapathi Mangala Malika Stotram In Sanskrit

॥ Sri Maha Ganapathi Mangala Malika Stotram Sanskrit Lyrics ॥

॥ श्री महागणपति मङ्गलमालिका स्तोत्रम् ॥
श्रीकण्ठप्रेमपुत्राय गौरीवामाङ्कवासिने
द्वात्रिम्शद्रूपयुक्ताय श्रीगणेशाय मङ्गलम् ॥ १ ॥

आदिपूज्याय देवाय दन्तमोदकधारिणे
वल्लभाप्राणकान्ताय श्रीगणेशाय मङ्गलम् ॥ २ ॥

लम्बोदराय शान्ताय चन्द्रगर्वापहारिणे
गजाननायप्रभवे श्रीगणेशाय मङ्गलं ॥ ३ ॥

पञ्चहस्ताय वन्द्याय पाशाङ्कुशधरायच
श्रीमते गजकर्णाय श्रीगणेशाय मङ्गलम् ॥ ४ ॥

द्वैमातुराय बालाय हेरम्बाय महात्मने
विकटायाखुवाहाय श्रीगणेशाय मङ्गलम् ॥ ५ ॥

पृश्निशृङ्गायाजिताय क्षिप्राभीष्टार्थदायिने
सिद्धिबुद्धिप्रमोदाय़ श्रीगणेशाय मङ्गलम् ॥ ६ ॥

विलम्बि यज्ञसूत्राय़ सर्वविघ्ननिवारिणे
दूर्वादलसुपूज्याय श्रीगणेशाय मङ्गलम् ॥ ७ ॥

महाकायाय भीमाय महासेनाग्रजन्मने
त्रिपुरारिवरोद्धात्रे श्रीगणेशाय़ मङ्गलम् ॥ ८ ॥

सिन्दूररम्यवर्णाय़ नागबद्धोदरायच
आमोदाय़ प्रमोदाय़ श्रीगणेशाय मङ्गलम् ॥ ९ ॥

विघ्नकर्त्रे दुर्मुखाय विघ्नहत्रेन् शिवात्मने
सुमुखायैकदन्ताय श्रीगणेशाय मङ्गलम् ॥ १० ॥

समस्तगणनाथाय विष्णवे धूमकेतवे
त्र्यक्षाय फालचन्द्राय श्रीगणेशाय मङ्गलम् ॥ ११ ॥

चतुर्थीशाय मान्याय सर्वविद्याप्रदायिने
वक्रतुण्डाय कुब्जाय श्रीगणेशाय मङ्गलम् ॥ १२ ॥

धुण्डिने कपिलाख्याय श्रेष्ठाय ऋणहारिणे
उद्दण्डोद्दण्डरूपाय श्रीगणेशाय़ मङ्गलम् ॥ १३ ॥

कष्टहत्रेन् द्विदेहाय भक्तेष्टजयदायिने
विनायकाय विभवे श्रीगणेशाय़ मङ्गलम् ॥ १४ ॥

सच्चिदानन्दरूपाय निर्गुणाय गुणात्मने
वटवे लोकगुरवे श्रीगणेशाय़ मङ्गलम् ॥ १५ ॥

See Also  Devi Mahatmyam Devi Kavacham In Sanskrit

श्रीचामुण्डासुपुत्राय प्रसन्नवदनाय च
श्रीराजराजसेव्याय श्रीगणेशाय मङ्गलम् ॥ १६ ॥

श्रीचामुण्डाकृपापात्र श्रीकृष्णेन्द्रविनिर्मिताम्
विभूति मातृकारम्यां कल्य़ाणैश्वर्यदायिनीम् ॥ १७ ॥

श्रीमहागणनाथस्य शूभां माङ्गलमालिकाम्
यःपठेत्सततं वाणीं लक्ष्मीं सिद्धिमवाप्नुयात् ॥ १८ ॥

इति श्रीमहागणपति मङ्गलमालिकास्तोत्रं ।

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Sri Maha Ganapathi Mangala Malika Stotram in Lyrics in English » Kannada » Telugu » Tamil