Sri Maha Ganapathi Sahasranamavali In English

॥ Sri Maha Ganapathi Sahasranamavali English Lyrics ॥

॥ śrī mahāgaṇapati sahasranāmāvalī ॥
ōṁ gaṇēśvarāya namaḥ ।
ōṁ gaṇakrīḍāya namaḥ ।
ōṁ gaṇanāthāya namaḥ ।
ōṁ gaṇādhipāya namaḥ ।
ōṁ ēkadaṁṣṭrāya namaḥ ।
ōṁ vakratuṇḍāya namaḥ ।
ōṁ gajavaktrāya namaḥ ।
ōṁ mahōdarāya namaḥ ।
ōṁ lambōdarāya namaḥ ।
ōṁ dhūmravarṇāya namaḥ ।
ōṁ vikaṭāya namaḥ ।
ōṁ vighnanāyakāya namaḥ ।
ōṁ sumukhāya namaḥ ।
ōṁ durmukhāya namaḥ ।
ōṁ buddhāya namaḥ ।
ōṁ vighnarājāya namaḥ ।
ōṁ gajānanāya namaḥ ।
ōṁ bhīmāya namaḥ ।
ōṁ pramōdāya namaḥ ।
ōṁ āmōdāya namaḥ ।
ōṁ surānandāya namaḥ ॥ 20 ॥

ōṁ madōtkaṭāya namaḥ ।
ōṁ hērambāya namaḥ ।
ōṁ śambarāya namaḥ ।
ōṁ śambhavē namaḥ ।
ōṁ lambakarṇāya namaḥ ।
ōṁ mahābalāya namaḥ ।
ōṁ nandanāya namaḥ ।
ōṁ alampaṭāya namaḥ ।
ōṁ abhīravē namaḥ ।
ōṁ mēghanādāya namaḥ ।
ōṁ gaṇañjayāya namaḥ ।
ōṁ vināyakāya namaḥ ।
ōṁ virūpākṣāya namaḥ ।
ōṁ dhīraśūrāya namaḥ ।
ōṁ varapradāya namaḥ ।
ōṁ mahāgaṇapatayē namaḥ ।
ōṁ buddhipriyāya namaḥ ।
ōṁ kṣipraprasādanāya namaḥ ।
ōṁ rudrapriyāya namaḥ ॥ 40 ॥

ōṁ gaṇādhyakṣāya namaḥ ।
ōṁ umāputrāya namaḥ ।
ōṁ aghanāśanāya namaḥ ।
ōṁ kumāraguravē namaḥ ।
ōṁ īśānaputrāya namaḥ ।
ōṁ mūṣakavāhanāya namaḥ ।
ōṁ siddhipriyāya namaḥ ।
ōṁ siddhipatayē namaḥ ।
ōṁ siddhāya namaḥ ।
ōṁ siddhivināyakāya namaḥ ।
ōṁ avighnāya namaḥ ।
ōṁ tumburavē namaḥ ।
ōṁ siṁhavāhanāya namaḥ ।
ōṁ mōhinīpriyāya namaḥ ।
ōṁ kaṭaṅkaṭāya namaḥ ।
ōṁ rājaputrāya namaḥ ।
ōṁ śālakāya namaḥ ।
ōṁ sammitāya namaḥ ।
ōṁ amitāya namaḥ ।
ōṁ kūṣmāṇḍasāmasambhūtayē namaḥ ॥ 60 ॥

ōṁ durjayāya namaḥ ।
ōṁ dhūrjayāya namaḥ ।
ōṁ jayāya namaḥ ।
ōṁ bhūpatayē namaḥ ।
ōṁ bhuvanapatayē namaḥ ।
ōṁ bhūtānāṁ patayē namaḥ ।
ōṁ avyayāya namaḥ ।
ōṁ viśvakartrē namaḥ ।
ōṁ viśvamukhāya namaḥ ।
ōṁ viśvarūpāya namaḥ ।
ōṁ nidhayē namaḥ ।
ōṁ ghr̥ṇayē namaḥ ।
ōṁ kavayē namaḥ ।
ōṁ kavīnāmr̥ṣabhāya namaḥ ।
ōṁ brahmaṇyāya namaḥ ।
ōṁ brahmaṇaspatayē namaḥ ।
ōṁ jyēṣṭharājāya namaḥ ।
ōṁ nidhipatayē namaḥ ।
ōṁ nidhipriyapatipriyāya namaḥ ।
ōṁ hiraṇmayapurāntaḥsthāya namaḥ ॥ 80 ॥

ōṁ sūryamaṇḍalamadhyagāya namaḥ ।
ōṁ karāhatividhvastasindhusalilāya namaḥ ।
ōṁ pūṣadantabhidē namaḥ ।
ōṁ umāṅkakēlikutukinē namaḥ ।
ōṁ muktidāya namaḥ ।
ōṁ kulapālanāya namaḥ ।
ōṁ kirīṭinē namaḥ ।
ōṁ kuṇḍalinē namaḥ ।
ōṁ hāriṇē namaḥ ।
ōṁ vanamālinē namaḥ ।
ōṁ manōmayāya namaḥ ।
ōṁ vaimukhyahatadaityaśriyē namaḥ ।
ōṁ pādāhatijitakṣitayē namaḥ ।
ōṁ sadyōjātasvarṇamuñjamēkhalinē namaḥ ।
ōṁ durnimittahr̥tē namaḥ ।
ōṁ duḥsvapnahr̥tē namaḥ ।
ōṁ prasahanāya namaḥ ।
ōṁ guṇinē namaḥ ।
ōṁ nādapratiṣṭhitāya namaḥ ।
ōṁ surūpāya namaḥ ॥ 100 ॥

ōṁ sarvanētrādhivāsāya namaḥ ।
ōṁ vīrāsanāśrayāya namaḥ ।
ōṁ pītāmbarāya namaḥ ।
ōṁ khaṇḍaradāya namaḥ ।
ōṁ khaṇḍēndukr̥taśēkharāya namaḥ ।
ōṁ citrāṅkaśyāmadaśanāya namaḥ ।
ōṁ phālacandrāya namaḥ ।
ōṁ caturbhujāya namaḥ ।
ōṁ yōgādhipāya namaḥ ।
ōṁ tārakasthāya namaḥ ।
ōṁ puruṣāya namaḥ ।
ōṁ gajakarṇakāya namaḥ ।
ōṁ gaṇādhirājāya namaḥ ।
ōṁ vijayasthirāya namaḥ ।
ōṁ gajapatidhvajinē namaḥ ।
ōṁ dēvadēvāya namaḥ ।
ōṁ smaraprāṇadīpakāya namaḥ ।
ōṁ vāyukīlakāya namaḥ ।
ōṁ vipaścidvaradāya namaḥ ।
ōṁ nādōnnādabhinnabalāhakāya namaḥ ॥ 120 ॥

ōṁ varāharadanāya namaḥ ।
ōṁ mr̥tyuñjayāya namaḥ ।
ōṁ vyāghrājināmbarāya namaḥ ।
ōṁ icchāśaktidharāya namaḥ ।
ōṁ dēvatrātrē namaḥ ।
ōṁ daityavimardanāya namaḥ ।
ōṁ śambhuvaktrōdbhavāya namaḥ ।
ōṁ śambhukōpaghnē namaḥ ।
ōṁ śambhuhāsyabhuvē namaḥ ।
ōṁ śambhutējasē namaḥ ।
ōṁ śivāśōkahāriṇē namaḥ ।
ōṁ gaurīsukhāvahāya namaḥ ।
ōṁ umāṅgamalajāya namaḥ ।
ōṁ gaurītējōbhuvē namaḥ ।
ōṁ svardhunībhavāya namaḥ ।
ōṁ yajñakāyāya namaḥ ।
ōṁ mahānādāya namaḥ ।
ōṁ girivarṣmaṇē namaḥ ।
ōṁ śubhānanāya namaḥ ।
ōṁ sarvātmanē namaḥ ॥ 140 ॥

ōṁ sarvadēvātmanē namaḥ ।
ōṁ brahmamūrdhnē namaḥ ।
ōṁ kakupchrutayē namaḥ ।
ōṁ brahmāṇḍakumbhāya namaḥ ।
ōṁ cidvyōmaphālāya namaḥ ।
ōṁ satyaśirōruhāya namaḥ ।
ōṁ jagajjanmalayōnmēṣanimēṣāya namaḥ ।
ōṁ agnyarkasōmadr̥śē namaḥ ।
ōṁ girīndraikaradāya namaḥ ।
ōṁ dharmādharmōṣṭhāya namaḥ ।
ōṁ sāmabr̥ṁhitāya namaḥ ।
ōṁ graharkṣadaśanāya namaḥ ।
ōṁ vāṇījihvāya namaḥ ।
ōṁ vāsavanāsikāya namaḥ ।
ōṁ kulācalāṁsāya namaḥ ।
ōṁ sōmārkaghaṇṭāya namaḥ ।
ōṁ rudraśirōdharāya namaḥ ।
ōṁ nadīnadabhujāya namaḥ ।
ōṁ sarpāṅgulīkāya namaḥ ।
ōṁ tārakānakhāya namaḥ ॥ 160 ॥

ōṁ bhrūmadhyasaṁsthitakarāya namaḥ ।
ōṁ brahmavidyāmadōtkaṭāya namaḥ ।
ōṁ vyōmanābhayē namaḥ ।
ōṁ śrīhr̥dayāya namaḥ ।
ōṁ mērupr̥ṣṭhāya namaḥ ।
ōṁ arṇavōdarāya namaḥ ।
ōṁ kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣāya namaḥ ।
ōṁ pr̥thvikaṭayē namaḥ ।
ōṁ sr̥ṣṭiliṅgāya namaḥ ।
ōṁ śailōravē namaḥ ।
ōṁ dasrajānukāya namaḥ ।
ōṁ pātālajaṅghāya namaḥ ।
ōṁ munipadē namaḥ ।
ōṁ kālāṅguṣṭhāya namaḥ ।
ōṁ trayītanavē namaḥ ।
ōṁ jyōtirmaṇḍalalāṅgūlāya namaḥ ।
ōṁ hr̥dayālānaniścalāya namaḥ ।
ōṁ hr̥tpadmakarṇikāśāliviyatkēlisarōvarāya namaḥ ।
ōṁ sadbhaktadhyānanigaḍāya namaḥ ।
ōṁ pūjāvārīnivāritāya namaḥ ॥ 180 ॥

ōṁ pratāpinē namaḥ ।
ōṁ kaśyapasutāya namaḥ ।
ōṁ gaṇapāya namaḥ ।
ōṁ viṣṭapinē namaḥ ।
ōṁ balinē namaḥ ।
ōṁ yaśasvinē namaḥ ।
ōṁ dhārmikāya namaḥ ।
ōṁ svōjasē namaḥ ।
ōṁ prathamāya namaḥ ।
ōṁ prathamēśvarāya namaḥ ।
ōṁ cintāmaṇidvīpapatayē namaḥ ।
ōṁ kalpadrumavanālayāya namaḥ ।
ōṁ ratnamaṇḍapamadhyasthāya namaḥ ।
ōṁ ratnasiṁhāsanāśrayāya namaḥ ।
ōṁ tīvrāśirōdhr̥tapadāya namaḥ ।
ōṁ jvālinīmaulilālitāya namaḥ ।
ōṁ nandānanditapīṭhaśriyē namaḥ ।
ōṁ bhōgadābhūṣitāsanāya namaḥ ।
ōṁ sakāmadāyinīpīṭhāya namaḥ ।
ōṁ sphuradugrāsanāśrayāya namaḥ ॥ 200 ॥

ōṁ tējōvatīśirōratnāya namaḥ ।
ōṁ satyānityāvataṁsitāya namaḥ ।
ōṁ savighnanāśinīpīṭhāya namaḥ ।
ōṁ sarvaśaktyambujāśrayāya namaḥ ।
ōṁ lipipadmāsanādhārāya namaḥ ।
ōṁ vahnidhāmatrayāśrayāya namaḥ ।
ōṁ unnataprapadāya namaḥ ।
ōṁ gūḍhagulphāya namaḥ ।
ōṁ saṁvr̥ttapārṣṇikāya namaḥ ।
ōṁ pīnajaṅghāya namaḥ ।
ōṁ śliṣṭajānavē namaḥ ।
ōṁ sthūlōravē namaḥ ।
ōṁ prōnnamatkaṭayē namaḥ ।
ōṁ nimnanābhayē namaḥ ।
ōṁ sthūlakukṣayē namaḥ ।
ōṁ pīnavakṣasē namaḥ ।
ōṁ br̥hadbhujāya namaḥ ।
ōṁ pīnaskandhāya namaḥ ।
ōṁ kambukaṇṭhāya namaḥ ।
ōṁ lambōṣṭhāya namaḥ ॥ 220 ॥

ōṁ lambanāsikāya namaḥ ।
ōṁ bhagnavāmaradāya namaḥ ।
ōṁ tuṅgāya savyadantāya namaḥ ।
ōṁ mahāhanavē namaḥ ।
ōṁ hrasvanētratrayāya namaḥ ।
ōṁ śūrpakarṇāya namaḥ ।
ōṁ nibiḍamastakāya namaḥ ।
ōṁ stabakākārakumbhāgrāya namaḥ ।
ōṁ ratnamaulayē namaḥ ।
ōṁ niraṅkuśāya namaḥ ।
ōṁ sarpahārakaṭīsūtrāya namaḥ ।
ōṁ sarpayajñōpavītayē namaḥ ।
ōṁ sarpakōṭīrakaṭakāya namaḥ ।
ōṁ sarpagraivēyakāṅgadāya namaḥ ।
ōṁ sarpakakṣyōdarābandhāya namaḥ ।
ōṁ sarparājōttarīyakāya namaḥ ।
ōṁ raktāya namaḥ ।
ōṁ raktāmbaradharāya namaḥ ।
ōṁ raktamālyavibhūṣaṇāya namaḥ ।
ōṁ raktēkṣaṇāya namaḥ ॥ 240 ॥

ōṁ raktakarāya namaḥ ।
ōṁ raktatālvōṣṭhapallavāya namaḥ ।
ōṁ śvētāya namaḥ ।
ōṁ śvētāmbaradharāya namaḥ ।
ōṁ śvētamālyavibhūṣaṇāya namaḥ ।
ōṁ śvētātapatrarucirāya namaḥ ।
ōṁ śvētacāmaravījitāya namaḥ ।
ōṁ sarvāvayavasampūrṇasarvalakṣaṇalakṣitāya namaḥ ।
ōṁ sarvābharaṇaśōbhāḍhyāya namaḥ ।
ōṁ sarvaśōbhāsamanvitāya namaḥ ।
ōṁ sarvamaṅgalamāṅgalyāya namaḥ ।
ōṁ sarvakāraṇakāraṇāya namaḥ ।
ōṁ sarvadaikakarāya namaḥ ।
ōṁ śār̆ṅgiṇē namaḥ ।
ōṁ bījāpūriṇē namaḥ ।
ōṁ gadādharāya namaḥ ।
ōṁ ikṣucāpadharāya namaḥ ।
ōṁ śūlinē namaḥ ।
ōṁ cakrapāṇayē namaḥ ।
ōṁ sarōjabhr̥tē namaḥ ॥ 260 ॥

See Also  Mayuresha Stotram In Kannada

ōṁ pāśinē namaḥ ।
ōṁ dhr̥tōtpalāya namaḥ ।
ōṁ śālīmañjarībhr̥tē namaḥ ।
ōṁ svadantabhr̥tē namaḥ ।
ōṁ kalpavallīdharāya namaḥ ।
ōṁ viśvābhayadaikakarāya namaḥ ।
ōṁ vaśinē namaḥ ।
ōṁ akṣamālādharāya namaḥ ।
ōṁ jñānamudrāvatē namaḥ ।
ōṁ mudgarāyudhāya namaḥ ।
ōṁ pūrṇapātriṇē namaḥ ।
ōṁ kambudharāya namaḥ ।
ōṁ vidhr̥tālisamudgakāya namaḥ ।
ōṁ mātuluṅgadharāya namaḥ ।
ōṁ cūtakalikābhr̥tē namaḥ ।
ōṁ kuṭhāravatē namaḥ ।
ōṁ puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakāya namaḥ ।
ōṁ bhāratīsundarīnāthāya namaḥ ।
ōṁ vināyakaratipriyāya namaḥ ।
ōṁ mahālakṣmīpriyatamāya namaḥ ॥ 280 ॥

ōṁ siddhalakṣmīmanōramāya namaḥ ।
ōṁ ramāramēśapūrvāṅgāya namaḥ ।
ōṁ dakṣiṇōmāmahēśvarāya namaḥ ।
ōṁ mahīvarāhavāmāṅgāya namaḥ ।
ōṁ ratikandarpapaścimāya namaḥ ।
ōṁ āmōdamōdajananāya namaḥ ।
ōṁ sapramōdapramōdanāya namaḥ ।
ōṁ samēdhitasamr̥ddhaśriyē namaḥ ।
ōṁ r̥ddhisiddhipravartakāya namaḥ ।
ōṁ dattasaumukhyasumukhāya namaḥ ।
ōṁ kāntikandalitāśrayāya namaḥ ।
ōṁ madanāvatyāśritāṅghrayē namaḥ ।
ōṁ kr̥ttadaurmukhyadurmukhāya namaḥ ।
ōṁ vighnasampallavōpaghnasēvāya namaḥ ।
ōṁ unnidramadadravāya namaḥ ।
ōṁ vighnakr̥nnighnacaraṇāya namaḥ ।
ōṁ drāviṇīśaktisatkr̥tāya namaḥ ।
ōṁ tīvrāprasannanayanāya namaḥ ।
ōṁ jvālinīpālitaikadr̥śē namaḥ ।
ōṁ mōhinīmōhanāya namaḥ ॥ 300 ॥

ōṁ bhōgadāyinīkāntimaṇḍitāya namaḥ ।
ōṁ kāminīkāntavaktraśriyē namaḥ ।
ōṁ adhiṣṭhitavasundharāya namaḥ ।
ōṁ vasundharāmadōnnaddhamahāśaṅkhanidhiprabhavē namaḥ ।
ōṁ namadvasumatīmaulimahāpadmanidhiprabhavē namaḥ ।
ōṁ sarvasadgurusaṁsēvyāya namaḥ ।
ōṁ śōciṣkēśahr̥dāśrayāya namaḥ ।
ōṁ īśānamūrdhnē namaḥ ।
ōṁ dēvēndraśikhāyai namaḥ ।
ōṁ pavananandanāya namaḥ ।
ōṁ agrapratyagranayanāya namaḥ ।
ōṁ divyāstrāṇāṁ prayōgavidē namaḥ ।
ōṁ airāvatādisarvāśāvāraṇāvaraṇapriyāya namaḥ ।
ōṁ vajrādyastraparīvārāya namaḥ ।
ōṁ gaṇacaṇḍasamāśrayāya namaḥ ।
ōṁ jayājayaparīvārāya namaḥ ।
ōṁ vijayāvijayāvahāya namaḥ ।
ōṁ ajitārcitapādābjāya namaḥ ।
ōṁ nityānityāvataṁsitāya namaḥ ।
ōṁ vilāsinīkr̥tōllāsāya namaḥ ॥ 320 ॥

ōṁ śauṇḍīsaundaryamaṇḍitāya namaḥ ।
ōṁ anantānantasukhadāya namaḥ ।
ōṁ sumaṅgalasumaṅgalāya namaḥ ।
ōṁ icchāśaktijñānaśaktikriyāśaktiniṣēvitāya namaḥ ।
ōṁ subhagāsaṁśritapadāya namaḥ ।
ōṁ lalitālalitāśrayāya namaḥ ।
ōṁ kāminīkāmanāya namaḥ ।
ōṁ kāmamālinīkēlilālitāya namaḥ ।
ōṁ sarasvatyāśrayāya namaḥ ।
ōṁ gaurīnandanāya namaḥ ।
ōṁ śrīnikētanāya namaḥ ।
ōṁ guruguptapadāya namaḥ ।
ōṁ vācāsiddhāya namaḥ ।
ōṁ vāgīśvarīpatayē namaḥ ।
ōṁ nalinīkāmukāya namaḥ ।
ōṁ vāmārāmāya namaḥ ।
ōṁ jyēṣṭhāmanōramāya namaḥ ।
ōṁ raudrīmudritapādābjāya namaḥ ।
ōṁ humbījāya namaḥ ।
ōṁ tuṅgaśaktikāya namaḥ ॥ 340 ॥

ōṁ viśvādijananatrāṇāya namaḥ ।
ōṁ svāhāśaktayē namaḥ ।
ōṁ sakīlakāya namaḥ ।
ōṁ amr̥tābdhikr̥tāvāsāya namaḥ ।
ōṁ madaghūrṇitalōcanāya namaḥ ।
ōṁ ucchiṣṭagaṇāya namaḥ ।
ōṁ ucchiṣṭagaṇēśāya namaḥ ।
ōṁ gaṇanāyakāya namaḥ ।
ōṁ sārvakālikasaṁsiddhayē namaḥ ।
ōṁ nityaśaivāya namaḥ ।
ōṁ digambarāya namaḥ ।
ōṁ anapāyāya namaḥ ।
ōṁ anantadr̥ṣṭayē namaḥ ।
ōṁ apramēyāya namaḥ ।
ōṁ ajarāmarāya namaḥ ।
ōṁ anāvilāya namaḥ ।
ōṁ apratirathāya namaḥ ।
ōṁ acyutāya namaḥ ।
ōṁ amr̥tāya namaḥ ।
ōṁ akṣarāya namaḥ ॥ 360 ॥

ōṁ apratarkyāya namaḥ ।
ōṁ akṣayāya namaḥ ।
ōṁ ajayyāya namaḥ ।
ōṁ anādhārāya namaḥ ।
ōṁ anāmayāya namaḥ ।
ōṁ amalāya namaḥ ।
ōṁ amōghasiddhayē namaḥ ।
ōṁ advaitāya namaḥ ।
ōṁ aghōrāya namaḥ ।
ōṁ apramitānanāya namaḥ ।
ōṁ anākārāya namaḥ ।
ōṁ abdhibhūmyagnibalaghnāya namaḥ ।
ōṁ avyaktalakṣaṇāya namaḥ ।
ōṁ ādhārapīṭhāya namaḥ ।
ōṁ ādhārāya namaḥ ।
ōṁ ādhārādhēyavarjitāya namaḥ ।
ōṁ ākhukētanāya namaḥ ।
ōṁ āśāpūrakāya namaḥ ।
ōṁ ākhumahārathāya namaḥ ।
ōṁ ikṣusāgaramadhyasthāya namaḥ ॥ 380 ॥

ōṁ ikṣubhakṣaṇalālasāya namaḥ ।
ōṁ ikṣucāpātirēkaśriyē namaḥ ।
ōṁ ikṣucāpaniṣēvitāya namaḥ ।
ōṁ indragōpasamānaśriyē namaḥ ।
ōṁ indranīlasamadyutayē namaḥ ।
ōṁ indīvaradalaśyāmāya namaḥ ।
ōṁ indumaṇḍalanirmalāya namaḥ ।
ōṁ idhmapriyāya namaḥ ।
ōṁ iḍābhāgāya namaḥ ।
ōṁ iḍādhāmnē namaḥ ।
ōṁ indirāpriyāya namaḥ ।
ōṁ ikṣvākuvighnavidhvaṁsinē namaḥ ।
ōṁ itikartavyatēpsitāya namaḥ ।
ōṁ īśānamaulayē namaḥ ।
ōṁ īśānāya namaḥ ।
ōṁ īśānasutāya namaḥ ।
ōṁ ītighnē namaḥ ।
ōṁ īṣaṇātrayakalpāntāya namaḥ ।
ōṁ īhāmātravivarjitāya namaḥ ।
ōṁ upēndrāya namaḥ ॥ 400 ॥

ōṁ uḍubhr̥nmaulayē namaḥ ।
ōṁ uṇḍērakabalipriyāya namaḥ ।
ōṁ unnatānanāya namaḥ ।
ōṁ uttuṅgāya namaḥ ।
ōṁ udāratridaśāgraṇyē namaḥ ।
ōṁ ūrjasvatē namaḥ ।
ōṁ ūṣmalamadāya namaḥ ।
ōṁ ūhāpōhadurāsadāya namaḥ ।
ōṁ r̥gyajuḥsāmasambhūtayē namaḥ ।
ōṁ r̥ddhisiddhipravartakāya namaḥ ।
ōṁ r̥jucittaikasulabhāya namaḥ ।
ōṁ r̥ṇatrayavimōcakāya namaḥ ।
ōṁ svabhaktānāṁ luptavighnāya namaḥ ।
ōṁ suradviṣāṁ luptaśaktayē namaḥ ।
ōṁ vimukhārcānāṁ luptaśriyē namaḥ ।
ōṁ lūtāvisphōṭanāśanāya namaḥ ।
ōṁ ēkārapīṭhamadhyasthāya namaḥ ।
ōṁ ēkapādakr̥tāsanāya namaḥ ।
ōṁ ējitākhiladaityaśriyē namaḥ ।
ōṁ ēdhitākhilasaṁśrayāya namaḥ ॥ 420 ॥

ōṁ aiśvaryanidhayē namaḥ ।
ōṁ aiśvaryāya namaḥ ।
ōṁ aihikāmuṣmikapradāya namaḥ ।
ōṁ airammadasamōnmēṣāya namaḥ ।
ōṁ airāvatanibhānanāya namaḥ ।
ōṁ ōṅkāravācyāya namaḥ ।
ōṁ ōṅkārāya namaḥ ।
ōṁ ōjasvatē namaḥ ।
ōṁ ōṣadhīpatayē namaḥ ।
ōṁ audāryanidhayē namaḥ ।
ōṁ auddhatyadhuryāya namaḥ ।
ōṁ aunnatyanisvanāya namaḥ ।
ōṁ suranāgānāmaṅkuśāya namaḥ ।
ōṁ suravidviṣāmaṅkuśāya namaḥ ।
ōṁ aḥsamastavisargāntapadēṣuparikīrtitāya namaḥ ।
ōṁ kamaṇḍaludharāya namaḥ ।
ōṁ kalpāya namaḥ ।
ōṁ kapardinē namaḥ ।
ōṁ kalabhānanāya namaḥ ।
ōṁ karmasākṣiṇē namaḥ ॥ 440 ॥

ōṁ karmakartrē namaḥ ।
ōṁ karmākarmaphalapradāya namaḥ ।
ōṁ kadambagōlakākārāya namaḥ ।
ōṁ kūṣmāṇḍagaṇanāyakāya namaḥ ।
ōṁ kāruṇyadēhāya namaḥ ।
ōṁ kapilāya namaḥ ।
ōṁ kathakāya namaḥ ।
ōṁ kaṭisūtrabhr̥tē namaḥ ।
ōṁ kharvāya namaḥ ।
ōṁ khaḍgapriyāya namaḥ ।
ōṁ khaḍgakhātāntaḥsthāya namaḥ ।
ōṁ khanirmalāya namaḥ ।
ōṁ khalvāṭaśr̥ṅganilayāya namaḥ ।
ōṁ khaṭvāṅginē namaḥ ।
ōṁ khadurāsadāya namaḥ ।
ōṁ guṇāḍhyāya namaḥ ।
ōṁ gahanāya namaḥ ।
ōṁ gasthāya namaḥ ।
ōṁ gadyapadyasudhārṇavāya namaḥ ।
ōṁ gadyagānapriyāya namaḥ ॥ 460 ॥

ōṁ garjāya namaḥ ।
ōṁ gītagīrvāṇapūrvajāya namaḥ ।
ōṁ guhyācāraratāya namaḥ ।
ōṁ guhyāya namaḥ ।
ōṁ guhyāgamanirūpitāya namaḥ ।
ōṁ guhāśayāya namaḥ ।
ōṁ guhābdhisthāya namaḥ ।
ōṁ gurugamyāya namaḥ ।
ōṁ gurōrguravē namaḥ ।
ōṁ ghaṇṭāghargharikāmālinē namaḥ ।
ōṁ ghaṭakumbhāya namaḥ ।
ōṁ ghaṭōdarāya namaḥ ।
ōṁ caṇḍāya namaḥ ।
ōṁ caṇḍēśvarasuhr̥dē namaḥ ।
ōṁ caṇḍīśāya namaḥ ।
ōṁ caṇḍavikramāya namaḥ ।
ōṁ carācarapatayē namaḥ ।
ōṁ cintāmaṇicarvaṇalālasāya namaḥ ।
ōṁ chandasē namaḥ ।
ōṁ chandōvapuṣē namaḥ ॥ 480 ॥

ōṁ chandōdurlakṣyāya namaḥ ।
ōṁ chandavigrahāya namaḥ ।
ōṁ jagadyōnayē namaḥ ।
ōṁ jagatsākṣiṇē namaḥ ।
ōṁ jagadīśāya namaḥ ।
ōṁ jaganmayāya namaḥ ।
ōṁ japāya namaḥ ।
ōṁ japaparāya namaḥ ।
ōṁ japyāya namaḥ ।
ōṁ jihvāsiṁhāsanaprabhavē namaḥ ।
ōṁ jhalajjhalōllasaddānajhaṅkāribhramarākulāya namaḥ ।
ōṁ ṭaṅkārasphārasaṁrāvāya namaḥ ।
ōṁ ṭaṅkārimaṇinūpurāya namaḥ ।
ōṁ ṭhadvayīpallavāntaḥsthasarvamantraikasiddhidāya namaḥ ।
ōṁ ḍiṇḍimuṇḍāya namaḥ ।
ōṁ ḍākinīśāya namaḥ ।
ōṁ ḍāmarāya namaḥ ।
ōṁ ḍiṇḍimapriyāya namaḥ ।
ōṁ ḍhakkāninādamuditāya namaḥ ।
ōṁ ḍhaukāya namaḥ ॥ 500 ॥

ōṁ ḍhuṇḍhivināyakāya namaḥ ।
ōṁ tatvānāṁ paramāya tattvāya namaḥ ।
ōṁ tattvampadanirūpitāya namaḥ ।
ōṁ tārakāntarasaṁsthānāya namaḥ ।
ōṁ tārakāya namaḥ ।
ōṁ tārakāntakāya namaḥ ।
ōṁ sthāṇavē namaḥ ।
ōṁ sthāṇupriyāya namaḥ ।
ōṁ sthātrē namaḥ ।
ōṁ sthāvarāya jaṅgamāya jagatē namaḥ ।
ōṁ dakṣayajñapramathanāya namaḥ ।
ōṁ dātrē namaḥ ।
ōṁ dānavamōhanāya namaḥ ।
ōṁ dayāvatē namaḥ ।
ōṁ divyavibhavāya namaḥ ।
ōṁ daṇḍabhr̥tē namaḥ ।
ōṁ daṇḍanāyakāya namaḥ ।
ōṁ dantaprabhinnābhramālāya namaḥ ।
ōṁ daityavāraṇadāraṇāya namaḥ ।
ōṁ daṁṣṭrālagnadvipaghaṭāya namaḥ ॥ 520 ॥

See Also  1000 Names Of Sri Pitambara – Sahasranama Stotram In Kannada

ōṁ dēvārthanr̥gajākr̥tayē namaḥ ।
ōṁ dhanadhānyapatayē namaḥ ।
ōṁ dhanyāya namaḥ ।
ōṁ dhanadāya namaḥ ।
ōṁ dharaṇīdharāya namaḥ ।
ōṁ dhyānaikaprakaṭāya namaḥ ।
ōṁ dhyēyāya namaḥ ।
ōṁ dhyānāya namaḥ ।
ōṁ dhyānaparāyaṇāya namaḥ ।
ōṁ nandyāya namaḥ ।
ōṁ nandipriyāya namaḥ ।
ōṁ nādāya namaḥ ।
ōṁ nādamadhyapratiṣṭhitāya namaḥ ।
ōṁ niṣkalāya namaḥ ।
ōṁ nirmalāya namaḥ ।
ōṁ nityāya namaḥ ।
ōṁ nityānityāya namaḥ ।
ōṁ nirāmayāya namaḥ ।
ōṁ parasmai vyōmnē namaḥ ।
ōṁ parasmai dhāmmē namaḥ ॥ 540 ॥

ōṁ paramātmanē namaḥ ।
ōṁ parasmai padāya namaḥ ।
ōṁ parātparāya namaḥ ।
ōṁ paśupatayē namaḥ ।
ōṁ paśupāśavimōcakāya namaḥ ।
ōṁ pūrṇānandāya namaḥ ।
ōṁ parānandāya namaḥ ।
ōṁ purāṇapuruṣōttamāya namaḥ ।
ōṁ padmaprasannanayanāya namaḥ ।
ōṁ praṇatājñānamōcanāya namaḥ ।
ōṁ pramāṇapratyāyātītāya namaḥ ।
ōṁ praṇatārtinivāraṇāya namaḥ ।
ōṁ phalahastāya namaḥ ।
ōṁ phaṇipatayē namaḥ ।
ōṁ phētkārāya namaḥ ।
ōṁ phāṇitapriyāya namaḥ ।
ōṁ bāṇārcitāṅghriyugalāya namaḥ ।
ōṁ bālakēlikutūhalinē namaḥ ।
ōṁ brahmaṇē namaḥ ।
ōṁ brahmārcitapadāya namaḥ ॥ 560 ॥

ōṁ brahmacāriṇē namaḥ ।
ōṁ br̥haspatayē namaḥ ।
ōṁ br̥hattamāya namaḥ ।
ōṁ brahmaparāya namaḥ ।
ōṁ brahmaṇyāya namaḥ ।
ōṁ brahmavitpriyāya namaḥ ।
ōṁ br̥hannādāgryacītkārāya namaḥ ।
ōṁ brahmāṇḍāvalimēkhalāya namaḥ ।
ōṁ bhrūkṣēpadattalakṣmīkāya namaḥ ।
ōṁ bhargāya namaḥ ।
ōṁ bhadrāya namaḥ ।
ōṁ bhayāpahāya namaḥ ।
ōṁ bhagavatē namaḥ ।
ōṁ bhaktisulabhāya namaḥ ।
ōṁ bhūtidāya namaḥ ।
ōṁ bhūtibhūṣaṇāya namaḥ ।
ōṁ bhavyāya namaḥ ।
ōṁ bhūtālayāya namaḥ ।
ōṁ bhōgadātrē namaḥ ।
ōṁ bhrūmadhyagōcarāya namaḥ ॥ 580 ॥

ōṁ mantrāya namaḥ ।
ōṁ mantrapatayē namaḥ ।
ōṁ mantriṇē namaḥ ।
ōṁ madamattamanōramāya namaḥ ।
ōṁ mēkhalāvatē namaḥ ।
ōṁ mandagatayē namaḥ ।
ōṁ matimatkamalēkṣaṇāya namaḥ ।
ōṁ mahābalāya namaḥ ।
ōṁ mahāvīryāya namaḥ ।
ōṁ mahāprāṇāya namaḥ ।
ōṁ mahāmanasē namaḥ ।
ōṁ yajñāya namaḥ ।
ōṁ yajñapatayē namaḥ ।
ōṁ yajñagōptrē namaḥ ।
ōṁ yajñaphalapradāya namaḥ ।
ōṁ yaśaskarāya namaḥ ।
ōṁ yōgagamyāya namaḥ ।
ōṁ yājñikāya namaḥ ।
ōṁ yājakapriyāya namaḥ ।
ōṁ rasāya namaḥ ॥ 600 ॥

ōṁ rasapriyāya namaḥ ।
ōṁ rasyāya namaḥ ।
ōṁ rañjakāya namaḥ ।
ōṁ rāvaṇārcitāya namaḥ ।
ōṁ rakṣōrakṣākarāya namaḥ ।
ōṁ ratnagarbhāya namaḥ ।
ōṁ rājyasukhapradāya namaḥ ।
ōṁ lakṣyālakṣyapradāya namaḥ ।
ōṁ lakṣyāya namaḥ ।
ōṁ layasthāya namaḥ ।
ōṁ laḍḍukapriyāya namaḥ ।
ōṁ lānapriyāya namaḥ ।
ōṁ lāsyaparāya namaḥ ।
ōṁ lābhakr̥tē namaḥ ।
ōṁ lōkaviśrutāya namaḥ ।
ōṁ varēṇyāya namaḥ ।
ōṁ vahnivadanāya namaḥ ।
ōṁ vandyāya namaḥ ।
ōṁ vēdāntagōcarāya namaḥ ।
ōṁ vikartrē namaḥ ॥ 620 ॥

ōṁ viśvataścakṣuṣē namaḥ ।
ōṁ vidhātrē namaḥ ।
ōṁ viśvatōmukhāya namaḥ ।
ōṁ vāmadēvāya namaḥ ।
ōṁ viśvanētrē namaḥ ।
ōṁ vajrivajranivāraṇāya namaḥ ।
ōṁ viśvabandhanaviṣkambhādhārāya namaḥ ।
ōṁ viśvēśvaraprabhavē namaḥ ।
ōṁ śabdabrahmaṇē namaḥ ।
ōṁ śamaprāpyāya namaḥ ।
ōṁ śambhuśaktigaṇēśvarāya namaḥ ।
ōṁ śāstrē namaḥ ।
ōṁ śikhāgranilayāya namaḥ ।
ōṁ śaraṇyāya namaḥ ।
ōṁ śikharīśvarāya namaḥ ।
ōṁ ṣaḍr̥tukusumasragviṇē namaḥ ।
ōṁ ṣaḍādhārāya namaḥ ।
ōṁ ṣaḍakṣarāya namaḥ ।
ōṁ saṁsāravaidyāya namaḥ ।
ōṁ sarvajñāya namaḥ ॥ 640 ॥

ōṁ sarvabhēṣajabhēṣajāya namaḥ ।
ōṁ sr̥ṣṭisthitilayakrīḍāya namaḥ ।
ōṁ surakuñjarabhēdanāya namaḥ ।
ōṁ sindūritamahākumbhāya namaḥ ।
ōṁ sadasadvyaktidāyakāya namaḥ ।
ōṁ sākṣiṇē namaḥ ।
ōṁ samudramathanāya namaḥ ।
ōṁ svasaṁvēdyāya namaḥ ।
ōṁ svadakṣiṇāya namaḥ ।
ōṁ svatantrāya namaḥ ।
ōṁ satyasaṅkalpāya namaḥ ।
ōṁ sāmagānaratāya namaḥ ।
ōṁ sukhinē namaḥ ।
ōṁ haṁsāya namaḥ ।
ōṁ hastipiśācīśāya namaḥ ।
ōṁ havanāya namaḥ ।
ōṁ havyakavyabhujē namaḥ ।
ōṁ havyāya namaḥ ।
ōṁ hutapriyāya namaḥ ।
ōṁ harṣāya namaḥ ॥ 660 ॥

ōṁ hr̥llēkhāmantramadhyagāya namaḥ ।
ōṁ kṣētrādhipāya namaḥ ।
ōṁ kṣamābhartrē namaḥ ।
ōṁ kṣamāparaparāyaṇāya namaḥ ।
ōṁ kṣiprakṣēmakarāya namaḥ ।
ōṁ kṣēmānandāya namaḥ ।
ōṁ kṣōṇīsuradrumāya namaḥ ।
ōṁ dharmapradāya namaḥ ।
ōṁ arthadāya namaḥ ।
ōṁ kāmadātrē namaḥ ।
ōṁ saubhāgyavardhanāya namaḥ ।
ōṁ vidyāpradāya namaḥ ।
ōṁ vibhavadāya namaḥ ।
ōṁ bhuktimuktiphalapradāya namaḥ ।
ōṁ ābhirūpyakarāya namaḥ ।
ōṁ vīraśrīpradāya namaḥ ।
ōṁ vijayapradāya namaḥ ।
ōṁ sarvavaśyakarāya namaḥ ।
ōṁ garbhadōṣaghnē namaḥ ।
ōṁ putrapautradāya namaḥ ॥ 680 ॥

ōṁ mēdhādāya namaḥ ।
ōṁ kīrtidāya namaḥ ।
ōṁ śōkahāriṇē namaḥ ।
ōṁ daurbhāgyanāśanāya namaḥ ।
ōṁ prativādimukhastambhāya namaḥ ।
ōṁ ruṣṭacittaprasādanāya namaḥ ।
ōṁ parābhicāraśamanāya namaḥ ।
ōṁ duḥkhabhañjanakārakāya namaḥ ।
ōṁ lavāya namaḥ ।
ōṁ truṭayē namaḥ ।
ōṁ kalāyai namaḥ ।
ōṁ kāṣṭhāyai namaḥ ।
ōṁ nimēṣāya namaḥ ।
ōṁ tatparāya namaḥ ।
ōṁ kṣaṇāya namaḥ ।
ōṁ ghaṭyai namaḥ ।
ōṁ muhūrtāya namaḥ ।
ōṁ praharāya namaḥ ।
ōṁ divānaktāya namaḥ ।
ōṁ aharniśāya namaḥ ॥ 700 ॥

ōṁ pakṣāya namaḥ ।
ōṁ māsāya namaḥ ।
ōṁ ayanāya namaḥ ।
ōṁ varṣāya namaḥ ।
ōṁ yugāya namaḥ ।
ōṁ kalpāya namaḥ ।
ōṁ mahālayāya namaḥ ।
ōṁ rāśayē namaḥ ।
ōṁ tārāyai namaḥ ।
ōṁ tithayē namaḥ ।
ōṁ yōgāya namaḥ ।
ōṁ vārāya namaḥ ।
ōṁ karaṇāya namaḥ ।
ōṁ aṁśakāya namaḥ ।
ōṁ lagnāya namaḥ ।
ōṁ hōrāyai namaḥ ।
ōṁ kālacakrāya namaḥ ।
ōṁ mēravē namaḥ ।
ōṁ saptarṣibhyō namaḥ ।
ōṁ dhruvāya namaḥ ॥ 720 ॥

ōṁ rāhavē namaḥ ।
ōṁ mandāya namaḥ ।
ōṁ kavayē namaḥ ।
ōṁ jīvāya namaḥ ।
ōṁ budhāya namaḥ ।
ōṁ bhaumāya namaḥ ।
ōṁ śaśinē namaḥ ।
ōṁ ravayē namaḥ ।
ōṁ kālāya namaḥ ।
ōṁ sr̥ṣṭayē namaḥ ।
ōṁ sthitayē namaḥ ।
ōṁ viśvasmai sthāvarāya jaṅgamāya namaḥ ।
ōṁ yasmai namaḥ ।
ōṁ bhuvē namaḥ ।
ōṁ adbhyō namaḥ ।
ōṁ agnayē namaḥ ।
ōṁ marutē namaḥ ।
ōṁ vyōmnē namaḥ ।
ōṁ ahaṅkr̥tayē namaḥ ।
ōṁ prakr̥tayē namaḥ ॥ 740 ॥

ōṁ puṁsē namaḥ ।
ōṁ brahmaṇē namaḥ ।
ōṁ viṣṇavē namaḥ ।
ōṁ śivāya namaḥ ।
ōṁ rudrāya namaḥ ।
ōṁ īśāya namaḥ ।
ōṁ śaktayē namaḥ ।
ōṁ sadāśivāya namaḥ ।
ōṁ tridaśēbhyō namaḥ ।
ōṁ pitr̥bhyō namaḥ ।
ōṁ siddhēbhyō namaḥ ।
ōṁ yakṣēbhyō namaḥ ।
ōṁ rakṣōbhyō namaḥ ।
ōṁ kinnarēbhyō namaḥ ।
ōṁ sādhyēbhyō namaḥ ।
ōṁ vidyādharēbhyō namaḥ ।
ōṁ bhūtēbhyō namaḥ ।
ōṁ manuṣyēbhyō namaḥ ।
ōṁ paśubhyō namaḥ ।
ōṁ khagēbhyō namaḥ ॥ 760 ॥

See Also  Ganapati Prarthana Ghanapatham In Tamil

ōṁ samudrēbhyō namaḥ ।
ōṁ saridbhyō namaḥ ।
ōṁ śailēbhyō namaḥ ।
ōṁ bhūtāya namaḥ ।
ōṁ bhavyāya namaḥ ।
ōṁ bhavōdbhavāya namaḥ ।
ōṁ sāṅkhyāya namaḥ ।
ōṁ pātañjalāya namaḥ ।
ōṁ yōgāya namaḥ ।
ōṁ purāṇēbhyō namaḥ ।
ōṁ śrutyai namaḥ ।
ōṁ smr̥tyai namaḥ ।
ōṁ vēdāṅgēbhyō namaḥ ।
ōṁ sadācārāya namaḥ ।
ōṁ mīmāṁsāyai namaḥ ।
ōṁ nyāyavistarāya namaḥ ।
ōṁ āyurvēdāya namaḥ ।
ōṁ dhanurvēdīya namaḥ ।
ōṁ gāndharvāya namaḥ ।
ōṁ kāvyanāṭakāya namaḥ ॥ 780 ॥

ōṁ vaikhānasāya namaḥ ।
ōṁ bhāgavatāya namaḥ ।
ōṁ sātvatāya namaḥ ।
ōṁ pāñcarātrakāya namaḥ ।
ōṁ śaivāya namaḥ ।
ōṁ pāśupatāya namaḥ ।
ōṁ kālāmukhāya namaḥ ।
ōṁ bhairavaśāsanāya namaḥ ।
ōṁ śāktāya namaḥ ।
ōṁ vaināyakāya namaḥ ।
ōṁ saurāya namaḥ ।
ōṁ jaināya namaḥ ।
ōṁ ārhatasaṁhitāyai namaḥ ।
ōṁ satē namaḥ ।
ōṁ asatē namaḥ ।
ōṁ vyaktāya namaḥ ।
ōṁ avyaktāya namaḥ ।
ōṁ sacētanāya namaḥ ।
ōṁ acētanāya namaḥ ।
ōṁ bandhāya namaḥ ॥ 800 ॥

ōṁ mōkṣāya namaḥ ।
ōṁ sukhāya namaḥ ।
ōṁ bhōgāya namaḥ ।
ōṁ ayōgāya namaḥ ।
ōṁ satyāya namaḥ ।
ōṁ aṇavē namaḥ ।
ōṁ mahatē namaḥ ।
ōṁ svastayē namaḥ ।
ōṁ huṁ namaḥ ।
ōṁ phaṭ namaḥ ।
ōṁ svadhā namaḥ ।
ōṁ svāhā namaḥ ।
ōṁ śrauṣaṭ namaḥ ।
ōṁ vauṣaṭ namaḥ ।
ōṁ vaṣaṭ namaḥ ।
ōṁ jñānāya namaḥ ।
ōṁ vijñānāya namaḥ ।
ōṁ ānandāya namaḥ ।
ōṁ bōdhāya namaḥ ।
ōṁ saṁvidē namaḥ ॥ 820 ॥

ōṁ śamāya namaḥ ।
ōṁ yamāya namaḥ ।
ōṁ ēkasmai namaḥ ।
ōṁ ēkākṣarādhārāya namaḥ ।
ōṁ ēkākṣaraparāyaṇāya namaḥ ।
ōṁ ēkāgradhiyē namaḥ ।
ōṁ ēkavīrāya namaḥ ।
ōṁ ēkānēkasvarūpadhr̥tē namaḥ ।
ōṁ dvirūpāya namaḥ ।
ōṁ dvibhujāya namaḥ ।
ōṁ dvyakṣāya namaḥ ।
ōṁ dviradāya namaḥ ।
ōṁ dvīparakṣakāya namaḥ ।
ōṁ dvaimāturāya namaḥ ।
ōṁ dvivadanāya namaḥ ।
ōṁ dvandvātītāya namaḥ ।
ōṁ dvayātigāya namaḥ ।
ōṁ tridhāmnē namaḥ ।
ōṁ trikarāya namaḥ ।
ōṁ trētāyai namaḥ ॥ 840 ॥

ōṁ trivargaphaladāyakāya namaḥ ।
ōṁ triguṇātmanē namaḥ ।
ōṁ trilōkādayē namaḥ ।
ōṁ triśaktīśāya namaḥ ।
ōṁ trilōcanāya namaḥ ।
ōṁ caturbāhavē namaḥ ।
ōṁ caturdantāya namaḥ ।
ōṁ caturātmanē namaḥ ।
ōṁ caturmukhāya namaḥ ।
ōṁ caturvidhōpāyamayāya namaḥ ।
ōṁ caturvarṇāśramāśrayāya namaḥ ।
ōṁ caturvidhavacōvr̥ttiparivr̥ttipravartakāya namaḥ ।
ōṁ caturthīpūjanaprītāya namaḥ ।
ōṁ caturthītithisambhavāya namaḥ ।
ōṁ pañcākṣarātmanē namaḥ ।
ōṁ pañcātmanē namaḥ ।
ōṁ pañcāsyāya namaḥ ।
ōṁ pañcakr̥tyakr̥tē namaḥ ।
ōṁ pañcādhārāya namaḥ ।
ōṁ pañcavarṇāya namaḥ ॥ 860 ॥

ōṁ pañcākṣaraparāyaṇāya namaḥ ।
ōṁ pañcatālāya namaḥ ।
ōṁ pañcakarāya namaḥ ।
ōṁ pañcapraṇavabhāvitāya namaḥ ।
ōṁ pañcabrahmamayasphūrtayē namaḥ ।
ōṁ pañcāvaraṇavāritāya namaḥ ।
ōṁ pañcabhakṣyapriyāya namaḥ ।
ōṁ pañcabāṇāya namaḥ ।
ōṁ pañcaśivātmakāya namaḥ ।
ōṁ ṣaṭkōṇapīṭhāya namaḥ ।
ōṁ ṣaṭcakradhāmnē namaḥ ।
ōṁ ṣaḍgranthibhēdakāya namaḥ ।
ōṁ ṣaḍadhvadhvāntavidhvaṁsinē namaḥ ।
ōṁ ṣaḍaṅgulamahāhradāya namaḥ ।
ōṁ ṣaṇmukhāya namaḥ ।
ōṁ ṣaṇmukhabhrātrē namaḥ ।
ōṁ ṣaṭchaktiparivāritāya namaḥ ।
ōṁ ṣaḍvairivargavidhvaṁsinē namaḥ ।
ōṁ ṣaḍūrmibhayabhañjanāya namaḥ ।
ōṁ ṣaṭtarkadūrāya namaḥ ॥ 880 ॥

ōṁ ṣaṭkarmaniratāya namaḥ ।
ōṁ ṣaḍrasāśrayāya namaḥ ।
ōṁ saptapātālacaraṇāya namaḥ ।
ōṁ saptadvīpōrumaṇḍalāya namaḥ ।
ōṁ saptasvarlōkamukuṭāya namaḥ ।
ōṁ saptasaptivarapradāya namaḥ ।
ōṁ saptāṅgarājyasukhadāya namaḥ ।
ōṁ saptarṣigaṇamaṇḍitāya namaḥ ।
ōṁ saptacchandōnidhayē namaḥ ।
ōṁ saptahōtrē namaḥ ।
ōṁ saptasvarāśrayāya namaḥ ।
ōṁ saptābdhikēlikāsārāya namaḥ ।
ōṁ saptamātr̥niṣēvitāya namaḥ ।
ōṁ saptacchandōmōdamadāya namaḥ ।
ōṁ saptacchandōmakhaprabhavē namaḥ ।
ōṁ aṣṭamūrtidhyēyamūrtayē namaḥ ।
ōṁ aṣṭaprakr̥tikāraṇāya namaḥ ।
ōṁ aṣṭāṅgayōgaphalabhujē namaḥ ।
ōṁ aṣṭapatrāmbujāsanāya namaḥ ।
ōṁ aṣṭaśaktisamr̥ddhaśriyē namaḥ ॥ 900 ॥

ōṁ aṣṭaiśvaryapradāyakāya namaḥ ।
ōṁ aṣṭapīṭhōpapīṭhaśriyē namaḥ ।
ōṁ aṣṭamātr̥samāvr̥tāya namaḥ ।
ōṁ aṣṭabhairavasēvyāya namaḥ ।
ōṁ aṣṭavasuvandyāya namaḥ ।
ōṁ aṣṭamūrtibhr̥tē namaḥ ।
ōṁ aṣṭacakrasphūranmūrtayē namaḥ ।
ōṁ aṣṭadravyahaviḥpriyāya namaḥ ।
ōṁ navanāgāsanādhyāsinē namaḥ ।
ōṁ navanidhyanuśāsitāya namaḥ ।
ōṁ navadvārapurādhārāya namaḥ ।
ōṁ navādhāranikētanāya namaḥ ।
ōṁ navanārāyaṇastutyāya namaḥ ।
ōṁ navadurgāniṣēvitāya namaḥ ।
ōṁ navanāthamahānāthāya namaḥ ।
ōṁ navanāgavibhūṣaṇāya namaḥ ।
ōṁ navaratnavicitrāṅgāya namaḥ ।
ōṁ navaśaktiśirōdhr̥tāya namaḥ ।
ōṁ daśātmakāya namaḥ ।
ōṁ daśabhujāya namaḥ ॥ 920 ॥

ōṁ daśadikpativanditāya namaḥ ।
ōṁ daśādhyāyāya namaḥ ।
ōṁ daśaprāṇāya namaḥ ।
ōṁ daśēndriyaniyāmakāya namaḥ ।
ōṁ daśākṣaramahāmantrāya namaḥ ।
ōṁ daśāśāvyāpivigrahāya namaḥ ।
ōṁ ēkādaśādibhīrudraiḥstutāya namaḥ ।
ōṁ ēkādaśākṣarāya namaḥ ।
ōṁ dvādaśōddaṇḍadōrdaṇḍāya namaḥ ।
ōṁ dvādaśāntanikētanāya namaḥ ।
ōṁ trayōdaśābhidābhinnaviśvēdēvādhidaivatāya namaḥ ।
ōṁ caturdaśēndravaradāya namaḥ ।
ōṁ caturdaśamanuprabhavē namaḥ ।
ōṁ caturdaśādividyāḍhyāya namaḥ ।
ōṁ caturdaśajagatprabhavē namaḥ ।
ōṁ sāmapañcadaśāya namaḥ ।
ōṁ pañcadaśīśītāṁśunirmalāya namaḥ ।
ōṁ ṣōḍaśādhāranilayāya namaḥ ।
ōṁ ṣōḍaśasvaramātr̥kāya namaḥ ।
ōṁ ṣōḍaśāntapadāvāsāya namaḥ ।
ōṁ ṣōḍaśēndukalātmakāya namaḥ ।
ōṁ kalāsaptadaśyai namaḥ ।
ōṁ saptadaśāya namaḥ ।
ōṁ saptadaśākṣarāya namaḥ ।
ōṁ aṣṭādaśadvīpapatayē namaḥ ।
ōṁ aṣṭādaśapurāṇakr̥tē namaḥ ।
ōṁ aṣṭādaśauṣadhīsr̥ṣṭayē namaḥ ।
ōṁ aṣṭādaśavidhismr̥tāya namaḥ ।
ōṁ aṣṭādaśalipivyaṣṭisamaṣṭijñānakōvidāya namaḥ ।
ōṁ ēkaviṁśāya puṁsē namaḥ ।
ōṁ ēkaviṁśatyaṅgulipallavāya namaḥ ।
ōṁ caturviṁśatitattvātmanē namaḥ ।
ōṁ pañcaviṁśākhyapūruṣāya namaḥ ।
ōṁ saptaviṁśatitārēśāya namaḥ ।
ōṁ saptaviṁśatiyōgakr̥tē namaḥ ।
ōṁ dvātriṁśadbhairavādhīśāya namaḥ ।
ōṁ catustriṁśanmahāhradāya namaḥ ।
ōṁ ṣaṭtriṁśattattvasambhūtayē namaḥ ।
ōṁ aṣṭatriṁśatkalātanavē namaḥ ।
ōṁ namadēkōnapañcāśanmarudvarganirargalāya namaḥ ॥ 960 ॥

ōṁ pañcāśadakṣaraśrēṇyē namaḥ ।
ōṁ pañcāśadrudravigrahāya namaḥ ।
ōṁ pañcāśadviṣṇuśaktīśāya namaḥ ।
ōṁ pañcāśanmātr̥kālayāya namaḥ ।
ōṁ dvipañcāśadvapuḥśrēṇyē namaḥ ।
ōṁ triṣaṣṭyakṣarasaṁśrayāya namaḥ ।
ōṁ catuḥṣaṣṭyarṇanirṇētrē namaḥ ।
ōṁ catuḥṣaṣṭikalānidhayē namaḥ ।
ōṁ catuḥṣaṣṭimahāsiddhayōginībr̥ndavanditāya namaḥ ।
ōṁ aṣṭaṣaṣṭimahātīrthakṣētrabhairavabhāvanāya namaḥ ।
ōṁ caturnavatimantrātmanē namaḥ ।
ōṁ ṣaṇṇavatyadhikaprabhavē namaḥ ।
ōṁ śatānandāya namaḥ ।
ōṁ śatadhr̥tayē namaḥ ।
ōṁ śatapatrāyatēkṣaṇāya namaḥ ।
ōṁ śatānīkāya namaḥ ।
ōṁ śatamakhāya namaḥ ।
ōṁ śatadhārāvarāyudhāya namaḥ ।
ōṁ sahasrapatranilayāya namaḥ ।
ōṁ sahasraphaṇabhūṣaṇāya namaḥ ॥ 980 ॥

ōṁ sahasraśīrṣāpuruṣāya namaḥ ।
ōṁ sahasrākṣāya namaḥ ।
ōṁ sahasrapadē namaḥ ।
ōṁ sahasranāmasaṁstutyāya namaḥ ।
ōṁ sahasrākṣabalāpahāya namaḥ ।
ōṁ daśasāhasraphaṇabhr̥tphaṇirājakr̥tāsanāya namaḥ ।
ōṁ aṣṭāśītisahasrādyamaharṣistōtrayantritāya namaḥ ।
ōṁ lakṣādhīśapriyādhārāya namaḥ ।
ōṁ lakṣādhāramanōmayāya namaḥ ।
ōṁ caturlakṣajapaprītāya namaḥ ।
ōṁ caturlakṣaprakāśitāya namaḥ ।
ōṁ caturaśītilakṣāṇāṁ jīvānāṁ dēhasaṁsthitāya namaḥ ।
ōṁ kōṭisūryapratīkāśāya namaḥ ।
ōṁ kōṭicandrāṁśunirmalāya namaḥ ।
ōṁ śivābhavādhyuṣṭakōṭivināyakadhurandharāya namaḥ ।
ōṁ saptakōṭimahāmantramantritāvayavadyutayē namaḥ ।
ōṁ trayasriṁśatkōṭisuraśrēṇīpraṇatapādukāya namaḥ ।
ōṁ anantanāmnē namaḥ ।
ōṁ anantaśriyē namaḥ ।
ōṁ anantānantasaukhyadāya namaḥ ॥ 1000 ॥

iti śrīgaṇapatisahasranāmāvalī sampūrṇam ।

– Chant Stotra in Other Languages –

Sri Ganesha Sahasranama » 1000 Names of Ganapathi » Sri Maha Ganapati Sahasranamavali in Lyrics in Sanskrit » Kannada » Telugu » Tamil