Margabandhu Stotram In Marathi

॥ Sri Margabandhu Stotram in Marathi ॥

॥ श्री मार्गबन्धुस्तोत्रम ॥
शंभो महादेव देव शिव शंभो महादेव
देवेश शंभो शंभो महादेव देव

फालावनम्रत्किरीटं फालनेत्रार्चिषा दग्ध पञ्चेषुकीटम ।
शूलाहतारातिकूटं शुद्दमर्धेन्दुचूडं भजे मार्गबन्धुम ॥
शंभो ….

अङ्गे विराजद्भुजङ्गं अभ्र गङ्गा तरङ्गाभि रामोत्तमाङ्गम ।
ओंकारवाटी कुरङ्गं सिद्द संसेविताङ्घ्रिं भजे मार्गबन्धुम ॥
शंभो ….

नित्यं चिदानन्धरूपं निह्नुताशेष लोकेश वैरिप्रतापम ।
कार्तस्वरागेन्द्रचापं कृत्तिवासं भजे दिव्यसन्मार्गबन्धुम ॥
शंभो ….

कन्दर्पदर्पघ्नमीशं कालकण्ठं महेशं महाव्योमकेशम ।
कुन्दाभदन्तं सुरेशं कोटिसूर्यप्रकाशं भजे मार्गबन्धुम ॥
शंभो ….

मन्दारभूतेरुदारं मन्थरागेन्द्रसारं महाघौर्यदूरम ।
सिन्धूरदूरप्रचारं सिन्धुराजातिधीरं भजे मार्गबन्धुम ॥
शंभो ….

अप्पय्ययज्वेन्द्रगीतं स्तोत्रराजं पठेद्यस्तु भक्त्या प्रयाणे ।
तस्यार्थसिद्दिं विधत्ते मार्गमध्ये.अभयं चाशुतोषी महेशः ॥

शंभो महादेव देव शिव शंभो महादेव
देवेश शंभो शंभो महादेव देव

॥ इति अप्पय्य दीशितप्रणितम श्रीमार्गबन्धुस्तोत्रम संपूर्णम ॥

– Chant Stotra in Other Languages –

Margabandhu Stotram in SanskritEnglish – Marathi –  KannadaTeluguTamil

See Also  Shankaraashtakam In Bengali