Sri Mrityunjaya Stotram In English

॥ Mrityunjaya Stotram English Lyrics ॥

॥ śrī mr̥tyuñjaya stōtram ॥
nandikēśvara uvaca –
kailasasyōttarē śr̥ṅgē śuddhasphatikasannibhē ।
tamōgunavihīnē tu jaramr̥tyuvivarjitē ॥ 1 ॥

sarvatīrthaspadadharē sarvajñanakr̥talayē ।
kr̥tañjali putō brahma dhyanaśīlassadaśivam ॥ 2 ॥

papraccha pranatō bhūtva janubhyamavaniṁ gataḥ ।
sarvarthasampadadharō brahma lōkapitamahaḥ ॥ 3 ॥

brahmōvaca –
kēnōpayēna dēvēśa cirayurlōmaśō:’bhavat ।
tanmē brūhi mahēśana lōkanaṁ hitakamyaya ॥ 4 ॥

śrīsadaśiva uvaca –
śr̥nu brahmanpravaksyami cirayurmunisattamaḥ ।
sañjatō karmana yēna vyadhimr̥tyuvivarjitaḥ ॥ 5 ॥

tasminnēkarnavē ghōrē salilaughapariplutē ।
kr̥tantabhayanaśaya stutō mr̥tyuñjayaḥ śivaḥ ॥ 6 ॥

tasya saṅkīrtanannityaṁ martyō mr̥tyuvivarjitaḥ ।
tvamēva kīrtayan brahmanmr̥tyu jētuṁ na saṁśayaḥ ॥ 7 ॥

lōmaśa uvaca –
ōṁ dēvadidēva dēvēśa sarvapranabhr̥taṁ vara ।
praninamapi nathastvaṁ mr̥tyuñjaya namō:’stu tē ॥ 8 ॥

dēhinaṁ jīvabhūtō:’si jīvō jīvasya karanam ।
jagataṁ raksakastvaṁ vai mr̥tyuñjaya namō:’stu tē ॥ 9 ॥

hēmadriśikharakara sudhavīcimanōhara ।
pundarīka paraṁjyōtirmutyuñjaya namō:’stu tē ॥ 10 ॥

dhyanadhara mahajñana sarvajñanaikakarana ।
paritratasi lōkanaṁ mr̥tyuñjaya namō:’stu tē ॥ 11 ॥

nihata yēna kalēna sadēvasuramanusaḥ ।
gandharvapsarasaścaiva siddhavidyadharastatha ॥ 12 ॥

See Also  Apamrutyuharam Mahamrutyunjjaya Stotram In Bengali

sadhyaśca vasavō rudrastathaśvinisutavubhau ।
marutaśca diśō nagaḥ sthavara jaṅgamastatha ॥ 13 ॥

yē dhyayanti paraṁ mūrtiṁ pūjayantyamaradhipa ।
na tē mr̥tyuvaśaṁ yanti mr̥tyuñjaya namō:’stu tē ॥ 14 ॥

tvamōṅkarō:’si vēdanaṁ dēvanaṁ ca sadaśivaḥ ।
adharaśaktiśśaktīnaṁ mr̥tyuñjaya namō:’stu tē ॥ 15 ॥

sthavarē jaṅgamē vapi yavattisthati mēdinī ।
jīvatvityaha lōkō:’yaṁ mr̥tyuñjaya namō:’stu tē ॥ 16 ॥

sōmasūryagnimadhyastha vyōmavyapin sadaśivaḥ ।
kalatraya mahakala mr̥tyuñjaya namō:’stu tē ॥ 17 ॥

prabuddhē caprabuddhē ca tvamēva sr̥jasē jagat ।
sr̥stirūpēna dēvēśa mr̥tyuñjaya namō:’stu tē ॥ 18 ॥

vyōmni tvaṁ vyōmarūpō:’si tējassarvatra tējasi ।
praninaṁ jñanarūpō:’si mr̥tyuñjaya namō:’stu tē ॥ 19 ॥

jagajjīvō jagatpranaḥ srasta tvaṁ jagataḥ prabhuḥ ।
karanaṁ sarvatīrthanaṁ mr̥tyuñjaya namō:’stu tē ॥ 20 ॥

nēta tvamindriyanaṁ ca sarvajñanaprabōdhakaḥ ।
saṁkhyayōgaśca haṁsaśca mr̥tyuñjaya namō:’stu tē ॥ 21 ॥

rūpatītassurūpaśca pindastha padamēva ca ।
caturvidhaphaladhara mr̥tyuñjaya namō:’stu tē ॥ 22 ॥

rēcakē vahnirūpō:’si sōmarūpō:’si pūrakē ।
kuṁbhakē śivarūpō:’si mr̥tyuñjaya namō:’stu tē ॥ 23 ॥

ksayaṁ karōti papanaṁ punyanamapi vardhasam ।
hētustvaṁ śrēyasaṁ nityaṁ mr̥tyuñjaya namō:’stu tē ॥ 24 ॥

See Also  Sri Shivasundaradhyana Ashtakam In English

sarvamayakalatīta sarvēndriyapara vara ।
sarvēndriyakaladhīśa mr̥tyuñjaya namō:’stu tē ॥ 25 ॥

rūpaṁ gandhō rasaḥ sparśaḥ śabdaḥ saṁskara ēva ca ।
tvattaḥ prakaśa ētēsaṁ mr̥tyuñjaya namō:’stu tē ॥ 26 ॥

caturvidhanaṁ sr̥stīnaṁ hētustvaṁ karanēśvara ।
bhavabhavaparicchinna mr̥tyuñjaya namō:’stu tē ॥ 27 ॥

tvamēkō niskalō lōkē sakalaṁ bhuvanatrayam ।
atisūksmatirūpastvaṁ mr̥tyuñjaya namō:’stu tē ॥ 28 ॥

tvaṁ prabōdhastvamadharastvadbījaṁ bhuvanatrayam ।
satvaṁ rajastamastvaṁ hi mr̥tyuñjaya namō:’stu tē ॥ 29 ॥

tvaṁ sōmastvaṁ dinēśaśca tvamatma prakr̥tēḥ paraḥ ।
astatriṁśatkalanatha mr̥tyuñjaya namō:’stu tē ॥ 30 ॥

sarvēndriyanamadharaḥ sarvabhūtaganaśrayaḥ ।
sarvajñanamayassattvaṁ mr̥tyuñjaya namō:’stu tē ॥ 31 ॥

tvamatma sarvabhūtanaṁ gunanaṁ tvamadhīśvaraḥ ।
sarvanandamayadhara mr̥tyuñjaya namō:’stu tē ॥ 32 ॥

tvaṁ yajñassarvayajñanaṁ tvaṁ buddhirbōdhalaksana ।
śabdabrahma tvamōṅkarō mr̥tyuñjaya namō:’stu tē ॥ 33 ॥

śrīsadaśiva uvaca –
ēvaṁ saṅkīrtayēdyastu śucistadgatamanasaḥ ।
bhaktya śr̥nōti yō brahmanna sa mr̥tyuvaśō bhavēt ॥ 34 ॥

na ca mr̥tyubhayaṁ tasya praptakalaṁ ca laṅghayēt ।
apamr̥tyubhayaṁ tasya pranaśyati na saṁśayaḥ ॥ 35 ॥

vyadhayō nōpapadyantē nōpasargabhayaṁ bhavēt ।
pratyasannantarē kalē śataikavartanē kr̥tē ॥ 36 ॥

See Also  Sri Bhuvaneshvarya Ashtakam In English

mr̥tyurna jayatē tasya rōganmucyati niścitam ।
pañcamyaṁ va daśamyaṁ va paurnamasyamathapi va ॥ 37 ॥

śatamavartayēdyastu śatavarsaṁ sa jīvati ।
tējasvī balasampannō labhatē śriyamuttamam ॥ 38 ॥

trividhaṁ naśayētpapaṁ manōvakkayasaṁbhavam ।
abhicarani karmani karmanyatharvanani ca ॥ 39 ॥

idaṁ rahasyaṁ paramaṁ dēvadēvasya śūlinaḥ ।
duḥsvapnanaśanaṁ punyaṁ sarvavighnavinaśanam ॥ 40 ॥

iti śrīnr̥siṁhapuranē śivabrahmasaṁvadē śrīmr̥tyuñjayastōtraṁ saṁpūrnam ।

– Chant Stotra in Other Languages –

Sri Mrityunjaya Stotram in Sanskrit – English –  KannadaTeluguTamil