Sri Narasimha Ashtakam 2 In Sanskrit

॥ Sri Narasimha Ashtakam 2 Sanskrit Lyrics ॥

॥ श्री नृसिंहाष्टकम् – २ ॥
ध्यायामि नारसिंहाख्यं ब्रह्मवेदान्तगोचरम् ।
भवाब्धितरणोपायं शङ्खचक्रधरं पदम् ॥

नीलां रमां च परिभूय कृपारसेन
स्तम्भे स्वशक्तिमनघां विनिधायदेव ।
प्रह्लादरक्षणविधायपती कृपा ते
श्रीनारसिंह परिपालय मां च भक्तम् ॥ १ ॥

इन्द्रादिदेव निकरस्य किरीटकोटि
प्रत्युप्तरत्नप्रतिबिम्बितपादपद्म ।
कल्पान्तकालघनगर्जनतुल्यनाद
श्रीनारसिंह परिपालय मां च भक्तम् ॥ २ ॥

प्रह्लाद ईड्य प्रलयार्कसमानवक्त्र
हुङ्कारनिर्जितनिशाचरबृन्दनाथ ।
श्रीनारदादिमुनिसङ्घसुगीयमान
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ३ ॥

रात्रिञ्चराऽद्रिजठरात्परिस्रंस्यमान
रक्तं निपीय परिकल्पितसान्त्रमाल ।
विद्राविताऽखिलसुरोग्रनृसिंहरूप
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ४ ॥

योगीन्द्र योगपरिरक्षक देवदेव
दीनार्तिहारि विभवागमगीयमान ।
मां वीक्ष्य दीनमशरण्यमगण्यशील
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ५ ॥

प्रह्लादशोकविनिवारण भद्रसिंह
नक्तञ्चरेन्द्र मदखण्डन वीरसिंह ।
इन्द्रादिदेवजनसन्नुतपादपद्म
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ६ ॥

तापत्रयाब्धिपरिशोषणबाडबाग्ने
ताराधिपप्रतिनिभानन दानवारे ।
श्रीराजराजवरदाखिललोकनाथ
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ७ ॥

ज्ञानेन केचिदवलम्ब्य पदाम्बुजं ते
केचित्सुकर्मनिकरेण परे च भक्त्या ।
मुक्तिं गताः खलु जना कृपया मुरारे
श्रीनारसिंह परिपालय मां च भक्तम् ॥ ८ ॥

See Also  1000 Names Of Nrisimha – Narasimha Sahasranama Stotram In English

नमस्ते नारसिंहाय नमस्ते मधुवैरिणे ।
नमस्ते पद्मनेत्राय नमस्ते दुःखहारिणे ॥

इति श्रीनृसिंहाष्टकम् ।

– Chant Stotra in Other Languages –

Sri Narasimha Ashtakam 2 in English – Hindi – KannadaTeluguTamil