Ishana Stuti In English

॥ Ishana Stuti English Lyrics ॥

॥ īśāna stutiḥ ॥
vyāsa uvāca ।
prajāpatīnāṁ prathamaṁ tējasāṁ puruṣaṁ prabhum ।
bhuvanaṁ bhūrbhuvaṁ dēvaṁ sarvalōkēśvaraṁ prabhum ॥ 1 ॥

īśānaṁ varadaṁ pārtha dr̥ṣṭavānasi śaṅkaram ।
taṁ gaccha śaraṇaṁ dēvaṁ varadaṁ bhuvanēśvaram ॥ 2 ॥

mahādēvaṁ mahātmānamīśānaṁ jaṭilaṁ śivam ।
tryakṣaṁ mahābhujaṁ rudraṁ śikhinaṁ cīravāsasam ॥ 3 ॥

mahādēvaṁ haraṁ sthāṇuṁ varadaṁ bhuvanēśvaram ।
jagatpradhānamadhikaṁ jagatprītamadhīśvaram ॥ 4 ॥

jagadyōniṁ jagaddvīpaṁ jayinaṁ jagatō gatim ।
viśvātmānāṁ viśvasr̥jaṁ viśvamūrtiṁ yaśasvinam ॥ 5 ॥

viśvēśvaraṁ viśvanaraṁ karmaṇāmīśvaraṁ prabhum ।
śambhuṁ svayambhuṁ bhūtēśaṁ bhūtabhavyabhavōdbhavam ॥ 6 ॥

yōgaṁ yōgēśvaraṁ sarvaṁ sarvalōkēśvarēśvaram ।
sarvaśrēṣṭhaṁ jagacchrēṣṭhaṁ variṣṭhaṁ paramēṣṭhinam ॥ 7 ॥

lōkatrayavidhātāramēkaṁ lōkatrayāśrayam ।
sudurjayaṁ jagannāthaṁ janmamr̥tyujarātigam ॥ 8 ॥

jñānātmānaṁ jñānagamyaṁ jñānaśrēṣṭhaṁ sudurvidam ।
dātāraṁ caiva bhaktānāṁ prasādavihitān varān ॥ 9 ॥

tasya pāriṣadā divyā rūpairnānāvidhairvibhōḥ ।
vāmanā jaṭilā muṇḍā hrasvagrīvā mahōdarāḥ ॥ 10 ॥

mahākāyā mahōtsāhā mahākarṇāstathāparē ।
ananairvikr̥taiḥ pādaiḥ pārtha vēṣaiśca vaikr̥taiḥ ॥ 11 ॥

īdr̥śaiḥ sa mahādēvaḥ pūjyamānō mahēśvaraḥ ।
sa śivastāta tējasvī prasādādyāti tē:’grataḥ ॥ 12 ॥

See Also  1000 Names Of Sri Baglamukhi Athava Pitambari – Sahasranamavali Stotram In English

tasmin ghōrē sadā pārtha saṅgrāmē lōmaharṣaṇē ।
drauṇikarṇakr̥pairguptāṁ mahēṣvāsaiḥ prahāribhiḥ ॥ 13 ॥

kastāṁ sēnāṁ tadā pārtha manasāpi pradharṣayēt ।
r̥tē dēvānmahēṣvāsādbahurūpānmahēśvarāt ॥ 14 ॥

sthātumutsahatē kaścinna tasminnagrataḥ sthitē ।
na hi bhūtaṁ samaṁ tēna triṣu lōkēṣu vidyatē ॥ 15 ॥

gandhēnāpi hi saṅgrāmē tasya kruddhasya śatravaḥ ।
visañjñā hatabhūyiṣṭhā vēpanti ca patanti ca ॥ 16 ॥

tasmai namastu kurvantō dēvāstiṣṭhanti vai divi ।
yē cānyē mānavā lōkē yē ca svargajitō narāḥ ॥ 17 ॥

yē bhaktā varadaṁ dēvaṁ śivaṁ rudramumāpatim ।
iha lōkē sukhaṁ prāpya tē yānti paramāṁ gatim ॥ 18 ॥

namaskuruṣva kauntēya tasmai śāntāya vai sadā ।
rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcasē ॥ 19 ॥

kapardinē karālāya haryakṣa varadāya ca ।
yāmyāyāraktakēśāya sadvr̥ttē śaṅkarāya ca ॥ 20 ॥

kāmyāya harinētrāya sthāṇavē puruṣāya ca ।
harikēśāya muṇḍāya kaniṣṭhāya suvarcasē ॥ 21 ॥

bhāskarāya sutīrthāya dēvadēvāya raṁhasē ।
bahurūpāya śarvāya priyāya priyavāsasē ॥ 22 ॥

uṣṇīṣiṇē suvaktrāya sahasrākṣāya mīḍhuṣē ।
giriśāya suśāntāya patayē cīravāsasē ॥ 23 ॥

See Also  1000 Names Of Sri Rudra – Sahasranamavali 2 From Lingapurana In Tamil

hiraṇyabāhavē rājannugrāya patayē diśām ।
parjanyapatayē caiva bhūtānāṁ patayē namaḥ ॥ 24 ॥

vr̥kṣāṇāṁ patayē caiva gavāṁ ca patayē tathā ।
vr̥kṣairāvr̥takāyāya sēnānyē madhyamāya ca ॥ 25 ॥

śruvahastāya dēvāya dhanvinē bhārgavāya ca ।
bahurūpāya viśvasya patayē muñjavāsasē ॥ 26 ॥

sahasraśirasē caiva sahasranayanāya ca ।
sahasrabāhavē caiva sahasracaraṇāya ca ॥ 27 ॥

śaraṇaṁ gaccha kauntēya varadaṁ bhuvanēśvaram ।
umāpatiṁ virūpākṣaṁ dakṣayajñanibarhaṇam ॥ 28 ॥

prajānāṁ patimavyagraṁ bhūtānāṁ patimavyayam ।
kapardinaṁ vr̥ṣāvartaṁ vr̥ṣanābhaṁ vr̥ṣadhvajam ॥ 29 ॥

vr̥ṣadarpaṁ vr̥ṣapatiṁ vr̥ṣaśr̥ṅgaṁ vr̥ṣarṣabham ।
vr̥ṣāṅkaṁ vr̥ṣabhōdāraṁ vr̥ṣabhaṁ vr̥ṣabhēkṣaṇam ॥ 30 ॥

vr̥ṣāyudhaṁ vr̥ṣaśaraṁ vr̥ṣabhūtaṁ mahēśvaram ।
mahōdaraṁ mahākāyaṁ dvīpicarmanivāsinam ॥ 31 ॥

lōkēśaṁ varadaṁ muṇḍaṁ brahmaṇyaṁ brāhmaṇapriyam ।
triśūlapāṇiṁ varadaṁ khaḍgacarmadharaṁ śubham ॥ 32 ॥

pinākinaṁ khaṇḍaparśuṁ lōkānāṁ patimīśvaram । [khaḍgadharaṁ]
prapadyē dēvamīśānaṁ śaraṇyaṁ cīravāsasam ॥ 33 ॥

namastasmai surēśāya yasya vaiśravaṇaḥ sakhā ।
suvāsasē namō nityaṁ suvratāya sudhanvinē ॥ 34 ॥

dhanurdharāya dēvaya priyadhanvāya dhanvinē ।
dhanvantarāya dhanuṣē dhanvācāryāya tē namaḥ ॥ 35 ॥

See Also  Bhedabhanggaabhidhaana Stotram In Bengali

ugrāyudhāya dēvaya namaḥ suravarāya ca ।
namō:’stu bahurūpāya namastē bahudhanvinē ॥ 36 ॥

namō:’stu sthāṇavē nityaṁ namastasmai sudhanvinē ।
namō:’stu tripuraghnāya bhagaghnāya ca vai namaḥ ॥ 37 ॥

vanaspatīnāṁ patayē narāṇāṁ patayē namaḥ ।
mātr̥̄ṇāṁ patayē caiva gaṇānāṁ patayē namaḥ ॥ 38 ॥

gavāṁ ca patayē nityaṁ yajñānāṁ patayē namaḥ ।
apāṁ ca patayē nityaṁ dēvānāṁ patayē namaḥ ॥ 39 ॥

pūṣṇō dantavināśāya tryakṣāya varadāya ca ।
harāya nīlakaṇṭhāya svarṇakēśāya vai namaḥ ॥ 40 ॥

iti śrīmahābhāratē drōṇaparvaṇi tryadhikadviśatō:’dhyāyē īśāna stutiḥ ॥

– Chant Stotra in Other Languages –

Shiva Stotram » Ishana Stuti Lyrics in Sanskrit » Kannada » Telugu » Tamil