Sri Gayatri Stuti In English

॥ Sri Gayatri Stuti English Lyrics ॥

॥ śrī gayatrī stuti ॥
narada uvaca ।
bhaktanukampin sarvajña hr̥dayaṁ papanaśanam ।
gayatryaḥ kathitaṁ tasmad gayatryaḥ stōtramīratha ॥ 1 ॥

śrī narayana uvaca ।
adiśaktē jaganmatarbhaktanugrahakarinī ।
sarvatra vyapikē:’nantē śrī sandhyē tē namō:’stutē ॥ 2 ॥

tvamēva sandhya gayatrī savitrī ca sarasvatī ।
brahmī ca vaisnavī raudrī rakta śvēta sitētara ॥ 3 ॥

pratarbala ca madhyahnē yauvanastha bhavētpunaḥ ।
vr̥ddha sayaṁ bhagavatī cintyatē munibhissada ॥ 4 ॥

haṁsastha garudarūdha tatha vr̥sabhavahanī ।
r̥gvēdadhyayinī bhūmau dr̥śyatē ya tapasvibhiḥ ॥ 5 ॥

yajurvēdaṁ pathantī ca antariksē virajitē ।
sa samagapi sarvēsu bhramyamana tatha bhuvi ॥ 6 ॥

rudralōkaṁ gata tvaṁ hi visnulōkanivasinī ।
tvamēva brahmanō lōkē martyanugrahakarinī ॥ 7 ॥

saptarsiprīti jananī maya bahuvaraprada ।
śivayōḥ karanētrōttha hya śrusvēdasamudbhava ॥ 8 ॥

anandajananī durga daśatha paripathyatē ।
varēnẏa varada caiva varistha varavarninī ॥ 9 ॥

garistha varahī ca vararōha ca saptamī ।
nīlagaṅga tatha sandhya sarvada bhōgamōksada ॥ 10 ॥

bhagīradhī martyalōkē patalē bhōgavatyapi ।
trilōkavasinī dēvī sthanatrayanivasinī ॥ 11 ॥

See Also  Sri Shashti Devi Stotram In English

bhūrlōkastha tvamēva:’si dharitrī śōkadharinī ।
bhuvō lōkē vayuśaktiḥ svarlōkē tējasaṁ nidhiḥ ॥ 12 ॥

maharlōkē mahasiddhirjanalōkē jananyapi ।
tapasvinī tapōlōkē satyalōkē tu satyavak ॥ 13 ॥

kamala visnulōkē ca gayatrī brahmalōkaga ।
rudralōkē sthita gaurī harardhaṅganivasinī ॥ 14 ॥

ahamēva mahataścaiva prakr̥tistvaṁ hi gīyasē ।
samyavasthatmika tvaṁ hi śabalabrahmarūpinī ॥ 15 ॥

tataḥ para:’paraśakti parama tvaṁ hi gīyasē ।
icchaśakti kriyaśaktiḥ jñanaśaktiḥ triśaktida ॥ 16 ॥

gaṅga ca yamuna caiva vipaśa ca sarasvatī ।
surayūrdhēvika sindhurnarmadēravatī tatha ॥ 17 ॥

gōdavarī śatadruśca kavērī dēvalōkaga ।
kauśikī candrabhaga ca vitasta ca sarasvatī ॥ 18 ॥

gandakī tapinī tōya gōmatī vētravatyapi ।
ida ca piṅgalī caiva susumna ca tr̥tīyaka ॥ 19 ॥

gandharī hastijihva ca pūsapūsa tathaiva ca ।
alaṁ busa kuhūścaiva śaṅkhinī pranavahinī ॥ 20 ॥

nadī ca taṁ śarīrastha gīyasē praktanairbudhaiḥ ।
hr̥tpadmastha pranaśaktiḥ kanthastha svapnanayika ॥ 21 ॥

talustha tvaṁ sadadhara bindustha bindumalinī ।
mūlē tu kundalī śaktiḥ vyapinī kēśamūlaga ॥ 22 ॥

See Also  Sri Bhuvaneshvarya Ashtakam In English

śikhamadhyasana tvaṁ hi śikhagrētu manōnmanī ।
kimanyadbahunōktēna yatkiñcijjagatītrayē ॥ 23 ॥

tatsarvē tvaṁ mahadēvi śriẏē sandhyē namōstutē ।
itīdaṁ kīrtitaṁ stōtraṁ sandhyayaṁ bahupunyadam ॥ 24 ॥

mahapapapraśamanaṁ mahasiddhi vidhayakam ।
ya idaṁ kīrtayēt stōtraṁ sandhyakalē samahitaḥ ॥ 25 ॥

aputraḥ prapnuyat putraṁ dhanarthī dhanamapnuyat ।
sarvatīrthatapōdanayajñayōgaphalaṁ labhēt ॥ 26 ॥

bhōgan bhuṅktva ciraṁ kalamantē mōksamavapnuyat ।
tapasvibhiḥ kr̥taṁ stōtraṁ snanakalē tu yaḥ pathēt ॥ 27 ॥

yatra yatra jalē magnaḥ sandhyamajjanajaṁ phalam ।
labhatē natra sandēhaḥ satyaṁ satyaṁ ca narada ॥ 28 ॥

śr̥nuyadyōpi tadbhaktya sa tu papat pramucyatē ।
pīyūsasadr̥śaṁ vakyaṁ sandhyōktaṁ naradēritam ॥ 29 ॥

– Chant Stotra in Other Languages –

Sri Gayatri Stuti in English – SanskritKannadaTeluguTamil