Sri Ruchir Ashtakam 2 In Sanskrit

॥ Sri Ruchirashtakam 2 Sanskrit Lyrics ॥

॥ श्रीरुचिराष्टकम् २ ॥

प्रभुवक्त्रं रुचिरं केशं रुचिरं
तिलकं रुचिरं चलनं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ १ ॥

द्विजवर्णं रुचिरं कर्णं रुचिरं
कुण्डलं रुचिरं मण्डलं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ २ ॥

गलस्थलं रुचिरं भ्रूचलं रुचिरं
नासा रुचिरा श्वासो रुचिरः ।
रुचिराधिपतेः सकलं रुचिररम् ॥ ३ ॥

नयनं रुचिरं शयनं रुचिरं
दानं रुचिरं मानं रूचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ४ ॥

वदनं रुचिरं अमलं रुचिरं
अधरं रुचिरं मधुरं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ५ ॥

दन्तं रुचिरं पङ्क्ती रुचिरा
रेखा रुचिरा वाणी रुचिरा ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ६ ॥

वचनं रुचिरं रचनं रुचिरं
आस्यं रुचिरं हासं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ७ ॥

ग्रीवा रुचिरा सेवा रुचिरा ।
माला रुचिरा लक्षणं रुचिरम् ।
रूचिराधिपतेः सकलं रूचिरम् ॥ ८ ॥

करयुग्मं रुचिरं गमनं रुचिरं
हृदयं रुचिरं नाभी रुचिरा ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ९ ॥

कटितटं रुचिरं पृष्ठं रुचिरं
वसनं रुचिरं रसनं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ १० ॥

See Also  Hymn To Nitai Or Nityananda In Malayalam

त्रिवली रुचिरा जघनं रुचिरं
सघनं रुचिरं चलनं रुचिरम् ।
रुचिराधिपतेः सकलं रुचिरम् ॥ ११ ॥

चरणं रुचिरं वरणं रुचिरं
भरणं रुचिरं करणं रुचिरम् ।
हरिदासमते सकलं रुचिरं
रुचिराधिपतेः सकलं रुचिरम् ॥ १२ ॥

इति हरिदासनाथभा‍ईकृतं श्रीरुचिराष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Ruchir Ashtakam 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil