Sita Ashtottara Shatanama Stotram 2 In Sanskrit

॥ Sri Sita Ashtottara Shatanama Stotram 2 Sanskrit Lyrics ॥

॥ सीताष्टोत्तरशतनामस्तोत्रम् २ ॥
सीता सीरध्वजसुता सीमातीतगुणोज्ज्वला ।
सौन्दर्यसारसर्वस्वभूता सौभाग्यदायिनी ॥ १ ॥

देवी देवार्चितपदा दिव्या दशरथस्वुषा ।
रामा रामप्रिया रम्या राकेन्दुवदनोज्ज्वला ॥ २ ॥

वीर्यशुक्ला वीरपत्नी वियन्मध्या वरप्रदा ।
पतीव्रता पङ्क्तिकण्ठनाशिनी पावनस्मृतिः ॥ ३ ॥

वन्दारुवत्सला वीरमाता वृतरघूत्तमा ।
सम्पत्करी सदातुष्टा साक्षिणी साधुसम्मता ॥ ४ ॥

नित्या नियतसंस्थाना नित्यानन्दा नुतिप्रिया ।
पृथ्वी पृथ्वीसुता पुत्रदायिनी प्रकृतिः परा ॥ ५ ॥

हनुमत्स्वामिनी हृद्या हृदयस्था हताशुभा ।
हंसयुक्ता हंसगतिः हर्षयुक्ता हतासुरा ॥ ६ ॥

साररूपा सारवचाः साध्वी च सरमाप्रिया ।
त्रिलोकवन्द्या त्रिजटासेव्या त्रिपथगार्चिनी ॥ ७ ॥

त्राणप्रदा त्रातकाका तृणीकृतदशानना ।
अनसूयाङ्गरागाङ्काऽनसूया सुरिवन्दिता ॥ ८ ॥

अशोकविनिकास्थानाऽशोका शोकविनाशिनी ।
सूर्यवंशस्नुषा सूर्यमण्डलान्तःस्थवल्लभा ॥ ९ ॥

श्रुतमात्राघहरणा श्रुतिसन्निहितेक्षणा ।
पुष्पप्रिया पुष्पकस्था पुण्यलभ्या पुरातना ॥ १० ॥

पुरुषार्थप्रदा पूज्या पूतनाम्नी परन्तपा ।
पद्मप्रिया पद्महस्ता पद्मा पद्ममुखी शुभा ॥ ११ ॥

जनशोकहरा जन्ममृत्युशोकविनाशिनी ।
जगद्रूपा जगद्वन्द्या जयदा जनकात्मजा ॥ १२ ॥

नाथनीयकटाकाक्षा च नाथा नाथैकतत्परा ।
नक्षत्रनाथवदना नष्टदोषा नयावहा ॥ १३ ॥

See Also  108 Names Of Gauranga In Sanskrit

वह्निपापहरा वह्निशैत्यकृद्वृद्धिदायिनी ।
वाल्मीकिगीतविभवा वचोऽतीता वराङ्गना ॥ १४ ॥

भक्तिगम्या भव्यगुणा भान्ती भरतवन्दिता ।
सुवर्णाङ्गी सुखकरी सुग्रीवाङ्गदसेविता ॥ १५ ॥

वैदेही विनताघौघनाशिनी विधिवन्दिता ।
लोकमाता लोचनान्तःस्थितकारुण्यसागरा ॥

श्रीरामवल्लभा सा नः पायादार्तानुपाश्रितान् ॥ १६ ॥

कृताकृतजगद्धेतुः कृतराज्याभिषेकका ।
इदमष्टोत्तरशतं सीतानाम्नां तु या वधुः ॥ १७ ॥

धनधान्यसमृद्धा च दीर्घसौभाग्यदर्शिनी ।
पुंसामपि स्तोत्रमिदं पठनात्सर्वसिद्धिदम् ॥ १८ ॥

इति ब्रह्मयामले रामरहस्यगतं सीताष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Lakshmi Slokam » Sri Sita Ashtottara Shatanama Stotram 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil