Sri Sita Ashtottara Shatanama Stotram In English

॥ Sri Sita Ashtottara Shatanama Stotram English Lyrics ॥

॥ śrī sīta astōttaraśatanama stōtram ॥
agastya uvaca ।
ēvaṁ sutīksna sītayaḥ kavacaṁ tē mayēritam ।
ataḥ paraṁ śrunusvanyat sītayaḥ stōtramuttamam ॥ 1 ॥

yasminastōttaraśataṁ sīta namani santi hi ।
astōttaraśataṁ sīta namnaṁ stōtramanuttamam ॥ 2 ॥

yē pathanti narastvatra tēsaṁ ca saphalō bhavaḥ ।
tē dhanya manava lōkē tē vaikunthaṁ vrajanti hi ॥ 3

nyasaḥ –
asya śrī sītanamastōttara śatamantrasya, agastya r̥siḥ, anustup chandaḥ, ramēti bījaṁ, matuliṅgīti śaktiḥ, padmaksajēti kīlakaṁ, avanijētyastraṁ, janakajēti kavacaṁ, mūlakasuramardinīti paramō mantraḥ, śrī sītaramacandra prītyarthaṁ sakala kamana siddhyarthaṁ japē viniyōgaḥ ॥

karanyasaḥ ।
ōṁ sītayai aṅgusthabhyaṁ namaḥ ।
ōṁ ramayai tarjanībhyaṁ namaḥ ।
ōṁ matuliṅgyai madhyamabhyaṁ namaḥ ।
ōṁ padmaksajayai anamikabhyaṁ namaḥ ।
ōṁ avanijayai kanisthikabhyaṁ namaḥ ।
ōṁ janakajayai karatala karapr̥sthabhyaṁ namaḥ ॥

aṅganyasaḥ ।
ōṁ sītayai hr̥dayaya namaḥ ।
ōṁ ramayai śirasē svaha ।
ōṁ matuliṅgyai śikhayai vasat ।
ōṁ padmaksajayai nētratrayaya vausat ।
ōṁ janakatmajayai astraya phat ।
ōṁ mūlakasuramardinyai iti digbandhaḥ ॥

See Also  Ratnagarbha Ganesha Vilasa Stuti In English

dhyanam ।
vamaṅgē raghunayakasya rucirē ya saṁsthita śōbhana
ya vipradhipa yana ramya nayana ya viprapalanana ।
vidyutpuñjavirajamana vasana bhaktarti saṅkhandana
śrīmadraghavapadapadmayugala nyastēksana savatu ॥

stōtram ।
śrī sīta janakī dēvī vaidēhī raghavapriya ।
rama:’vanisuta rama raksasantaprakarinī ॥ 1 ॥

ratnagupta matuliṅgī maithilī bhaktatōsada ।
padmaksaja kañjanētra smitasya nūpurasvana ॥ 2 ॥

vaikunthanilaya maya śrīḥ muktida kamapūranī ।
nr̥patmaja hēmavarna mr̥dulaṅgī subhasinī ॥ 3 ॥

kuśambika divyada ca lavamata manōhara ।
hanūmadvanditapada mugdha kēyūradharinī ॥ 4 ॥

aśōkavanamadhyastha ravanadikamōhinī ।
vimanasaṁsthita subhrūḥ sukēśī raśananvita ॥ 5 ॥

rajōrūpa sattvarūpa tamasī vahnivasinī ।
hēmamr̥gasaktacitta valmīkaśramavasinī ॥ 6 ॥

pativrata mahamaya pītakauśēyavasinī ।
mr̥ganētra ca bimbōsthī dhanurvidyaviśarada ॥ 7 ॥

saumyarūpa daśarathasnusa camaravījita ।
sumēdha duhita divyarūpa trailōkyapalinī ॥ 8 ॥

annapūrna mahalaksmīḥ dhīrlajja ca sarasvatī ।
śantiḥ pustiḥ śama gaurī prabha:’yōdhyanivasinī ॥ 9 ॥

vasantaśītala gaurī snanasantustamanasa ।
ramanamabhadrasaṁstha hēmakumbhapayōdhara ॥ 10 ॥

surarcita dhr̥tiḥ kantiḥ smr̥tirmēdha vibhavarī ।
laghūdara vararōha hēmakaṅkanamandita ॥ 11 ॥

dvijapatnyarpitanijabhūsa raghavatōsinī ।
śrīramasēvanarata ratnatataṅkadharinī ॥ 12 ॥

See Also  Sami Vruksha Prarthana In English

ramavamaṅkasaṁstha ca ramacandraikarañjinī ।
sarayūjalasaṅkrīdakarinī ramamōhinī ॥ 13 ॥

suvarnatulita punya punyakīrtiḥ kalavatī ।
kalakantha kambukantha rambhōrūrgajagaminī ॥ 14 ॥

ramarpitamana ramavandita ramavallabha ।
śrīramapadacihnaṅga ramaramētibhasinī ॥ 15 ॥

ramaparyaṅkaśayana ramaṅghriksalinī vara ।
kamadhēnvannasantusta matuluṅgakaradhr̥ta ॥ 16 ॥

divyacandanasaṁstha śrī mūlakasuramardinī ।
ēvaṁ astōttaraśataṁ sīta namnaṁ supunyadam ॥ 17 ॥

yē pathanti nara bhūmyaṁ tē dhanyaḥ svargagaminaḥ ।
astōttaraśataṁ namnaṁ sītayaḥ stōtramuttamam ॥ 18 ॥

japanīyaṁ prayatnēna sarvada bhaktipūrvakam ।
santi stōtranyanēkani punyadani mahanti ca ॥ 19 ॥

nanēna sadr̥śanīha tani sarvani bhūsura ।
stōtranamuttamaṁ cēdaṁ bhukti mukti pradaṁ nr̥nam ॥ 20 ॥

ēvaṁ sutīksna tē prōktaṁ astōttaraśataṁ śubham ।
sīta namnaṁ punyadaṁ ca śravanan maṅgalapradam ॥ 21 ॥

naraiḥ prataḥ samutthaya pathitavyaṁ prayatnataḥ ।
sīta pūjana kalēpi sarvavañchitadayakam ॥ 22 ॥

iti śrīmadanandaramayanē sītastōttaraśatanama stōtram ।

– Chant Stotra in Other Languages –

Sri Sita Ashtottara Shatanama Stotram in Sanskrit – English –  KannadaTeluguTamil

See Also  Sri Ahobala Narasimha Stotram In English