Sri Sita Kavacham In English

॥ Sri Sita Kavacham English Lyrics ॥

॥ śrī sīta kavacam ॥

। dhyanam ।
sītaṁ kamalapatraksīṁ vidyutpuñjasamaprabham ।
dvibhujaṁ sukumaraṅgīṁ pītakausēyavasinīm ॥ 1 ॥

siṁhasanē ramacandra vamabhagasthitaṁ varam
nanalaṅkara samyuktaṁ kundaladvaya dharinīm ॥ 2 ॥

cūdakaṅkana kēyūra raśana nūpuranvitam ।
sīmantē ravicandrabhyaṁ nitilē tilakēna ca ॥ 3 ॥

mayūra bharanēnapi ghranēti śōbhitaṁ śubham ।
haridraṁ kajjalaṁ divyaṁ kuṅkumaṁ kusumani ca ॥ 4 ॥

bibhrantīṁ surabhidravyaṁ sagandha snēha muttamam ।
smitananaṁ gauravarnaṁ mandarakusumaṁ karē ॥ 5 ॥

bibhrantīmaparēhastē matuluṅgamanuttamam ।
ramyavasaṁ ca bimbōsthīṁ candravahana lōcanam ॥ 6 ॥

kalanatha samanasyaṁ kalakantha manōramam ।
matuliṅgōtbhavaṁ dēvīṁ padmaksaduhitaṁ śubham ॥ 7 ॥

maithilīṁ ramadayitaṁ dasībhiḥ parivījitam ।
ēvaṁ dhyatva janakajaṁ hēmakumbha payōdharam ॥ 8 ॥

sītayaḥ kavacaṁ divyaṁ pathanīyaṁ subhavaham ॥ 9 ॥

। kavacam ।
śrī sīta pūrvataḥ patu daksinē:’vatu janakī ।
pratīcyaṁ patu vaidēhī patūdīcyaṁ ca maithilī ॥ 1 ॥

adhaḥ patu matuluṅgī ūrdhvaṁ padmaksaja:’vatu ।
madhyē:’vanisuta patu sarvataḥ patu maṁ rama ॥ 2 ॥

smitanana śiraḥ patu patu phalaṁ nr̥patmaja ।
padma:’vatu bhr̥vōrmadhyē mr̥gaksī nayanē:’vatu ॥ 3 ॥

See Also  Varahi Sahasranamavali In English – Goddess Varahi Stotram

kapōlē karnamūlē ca patu śrīramavallabha ।
nasagraṁ sattvikī patu patu vaktraṁ tu rajasī ॥ 4 ॥

tamasī patu madvanīṁ patu jihvaṁ pativrata ।
dantan patu mahamaya cibukaṁ kanakaprabha ॥ 5 ॥

patu kanthaṁ saumyarūpa skandhau patu surarcita ।
bhujau patu vararōha karau kaṅkanamandita ॥ 6 ॥

nakhan raktanakha patu kuksau patu laghūdara ।
vaksaḥ patu ramapatnī parśvē ravanamōhinī ॥ 7 ॥

pr̥sthadēśē vahnigupta:’vatu maṁ sarvadaiva hi ।
divyaprada patu nabhiṁ katiṁ raksasamōhinī ॥ 8 ॥

guhyaṁ patu ratnagupta liṅgaṁ patu haripriya ।
ūrū raksatu rambhōrūḥ janunī priyabhasinī ॥ 9 ॥

jaṅghē patu sada subhrūḥ gulphau camaravījita ।
padau lavasuta patu patvaṅgani kuśambika ॥ 10 ॥

padaṅgulīḥ sada patu mama nūpura nisvana ।
rōmanyavatu mē nityaṁ pītakauśēyavasinī ॥ 11 ॥

ratrau patu kalarūpa dinē danaikatatpara ।
sarvakalēsu maṁ patu mūlakasuraghatinī ॥ 12 ॥

। phalaśr̥ti ।

ēvaṁ sutīksna sītayaḥ kavacaṁ tē mayēritam ।
idaṁ prataḥ samutthaya snatva nityaṁ pathēttuyaḥ ॥ 13 ॥

janakīṁ pūjayitva sa sarvan kamanavapnuyat ।
dhanarthī prapnuyaddravyaṁ putrarthī putramapnuyat ॥ 14 ॥

See Also  Hanuman Mantras In English – Anjaneya Biija Mantra

strīkamarthī śubhaṁ narīṁ sukharthī saukhyamapnuyat ।
astavaraṁ japanīyaṁ sītayaḥ kavacaṁ sada ॥ 15 ॥

astabhūsura sītayai narai prītyarpayēt sada ।
phalapuspadikadīni yani yani pr̥thak pr̥thak ॥ 16 ॥

sītayaḥ kavacaṁ cēdaṁ punyaṁ patakanaśanam ।
yē pathanti nara bhaktya tē dhanya manava bhuvi ॥ 17 ॥

pathanti ramakavacaṁ sītayaḥ kavacaṁ vina ।
tatha vina laksmanasya kavacēna vr̥tha smr̥tam ॥ 18 ॥

tasmat sada narairjapyaṁ kavacanaṁ catustayam ।
adau tu vayuputrasya laksmanasya tataḥ param ॥ 19 ॥

tataḥ patēcca sītayaḥ śrīramasya tataḥ param ।
ēvaṁ sada japanīyaṁ kavacanaṁ catustayam ॥ 20 ॥

iti śrī śatakōtiramayanantargata śrīmadanandaramayanē valmikīyē manōharakandē śrī sīta kavacam ।

॥ – Chant Stotras in other Languages –


Sri Sita Kavacham in Sanskrit – English – KannadaTeluguTamil