Sri Siva Sahasranama Stotram – Uttara Peetika In English

॥ Sri Siva Sahasranama Stotram – Uttara Peetika English Lyrics ॥

॥ śrī śiva sahasranama stōtram – uttarapīthika (phalaśruti) ॥
yatha pradhanaṁ bhagavan iti bhaktya stutō maya ।
yaṁ na brahmadayō dēva vidustattvēna narsayaḥ ॥ 1 ॥

stōtavyamarcyaṁ vandyaṁ ca kaḥ stōsyati jagatpatiṁ ।
bhaktyatvēvaṁ puraskr̥tya maya yajñapatirvibhuḥ ॥ 2 ॥

tatō:’bhyanujñaṁ samprapya stutō matimataṁ varaḥ ।
śivamēbhiḥ stuvan dēvaṁ namabhiḥ pustivardhanaiḥ ॥ 3 ॥

nityayuktaḥ śucirbhaktaḥ prapnōtyatmanamatmana ।
ētaddhi paramaṁ brahma paraṁ brahmadhigacchati ॥ 4 ॥

r̥̄sayaścaiva dēvaśca stuvantyētēna tatparaṁ ।
stūyamanō mahadēvastusyatē niyamatmabhiḥ ॥ 5 ॥

bhaktanukampī bhagavan atmasaṁsthakarō vibhuḥ ।
tathaiva ca manusyēsu yē manusyaḥ pradhanataḥ ॥ 6 ॥

astikaḥ śraddadhanaśca bahubhirjanmabhiḥ stavaiḥ ।
bhaktya hyananyamīśanaṁ paraṁ dēvaṁ sanatanam ॥ 7 ॥

karmana manasa vaca bhavēnamitatējasaḥ ।
śayana jagramanaśca vrajannupaviśaṁstatha ॥ 8 ॥

unmisannimisañcaiva cintayantaḥ punaḥ punaḥ ।
śr̥nvantaḥ śravayantaśca kathayantaśca tē bhavam ॥ 9 ॥

stuvantaḥ stūyamanaśca tusyanti ca ramanti ca ।
janmakōtisahasrēsu nanasaṁsarayōnisu ॥ 10 ॥

jantōrvigatapapasya bhavē bhaktiḥ prajayatē ।
utpanna ca bhavē bhaktirananya sarvabhavataḥ ॥ 11 ॥

See Also  Mahadeva Ashtakam In Malayalam

bhavinaḥ karanē casya sarvayuktasya sarvatha ।
ētaddēvēsu dusprapaṁ manusyēsu na labhyatē ॥ 12 ॥

nirvighna niścala rudrē bhaktiravyabhicarinī ।
tasyaiva ca prasadēna bhaktirutpadyatē nr̥nam ॥ 13 ॥

yēna yanti paraṁ siddhiṁ tadbhavagatacētasaḥ ।
yē sarvabhavanugataḥ prapadyantē mahēśvaram ॥ 14 ॥

prapannavatsalō dēvaḥ saṁsarat tan samuddharēt ।
ēvaṁ anyē vikurvanti dēvaḥ saṁsaramōcanam ॥ 15 ॥

manusyanamr̥tē dēvaṁ nanya śaktistapōbalaṁ ।
iti tēnēndrakalpēna bhagavan sadasatpatiḥ ॥ 16 ॥

kr̥ttivasaḥ stutaḥ kr̥sna tandina śubhabuddhina ।
stavamētaṁ bhagavatō brahma svayamadharayat ॥ 17 ॥

gīyatē ca sa buddhyēta brahma śaṅkarasannidhau ।
idaṁ punyaṁ pavitraṁ ca sarvada papanaśanam ॥ 18 ॥

yōgadaṁ mōksadaṁ caiva svargadaṁ tōsadaṁ tatha ।
ēvamētat pathantē ya ēkabhaktya tu śaṅkaram ॥ 19 ॥

ya gatiḥ saṅkhyayōganaṁ vrajantyētaṁ gatiṁ tada ।
stavamētaṁ prayatnēna sada rudrasya sannidhau ॥ 20 ॥

abdamēkaṁ carēdbhaktaḥ prapnuyadīpsitaṁ phalaṁ ।
ētadrahasyaṁ paramaṁ brahmanō hr̥di saṁsthitam ॥ 21 ॥

brahma prōvaca śakraya śakraḥ prōvaca mr̥tyavē ।
mr̥tyuḥ prōvaca rudrēbhyō rudrēbhyastandimagamat ॥ 22 ॥

See Also  1000 Names Of Sri Sharabha – Sahasranama Stotram 1 In English

mahata tapasa praptastandina brahmasadmani ।
tandiḥ prōvaca śukraya gautamaya ca bhargavaḥ ॥ 23 ॥

vaivasvataya manavē gautamaḥ praha madhava ।
narayanaya sadhyaya samadhisthaya dhīmatē ॥ 24 ॥

yamaya praha bhagavan sadhyō narayanō:’cyutaḥ ।
nacikētaya bhagavan aha vaivasvatō yamaḥ ॥ 25 ॥

markandēyaya varsnēya nacikētō:’bhyabhasata ।
markandēyanmaya praptaṁ niyamēna janardana ॥ 26 ॥

tavapyahaṁ amitraghna stavaṁ dadyaṁ hyaviśrutaṁ ।
svargyamarōgyamayusyaṁ dhanyaṁ vēdēna sammitam ॥ 27 ॥

nasya vighnaṁ vikurvanti danava yaksaraksasaḥ ।
piśaca yatudhanaśca guhyaka bhujaga api ॥ 28 ॥

yaḥ pathēta śucirbhūtva brahmacarī jitēndriyaḥ ।
abhagnayōgō varsaṁ tu sō:’śvamēdhaphalaṁ labhēt ॥ 29 ॥

iti śrīmanmahabharatē anuśasanikaparvani śrī śivasahasranamastōtra ratna kathanaṁ nama saptadaśō:’dhyayaḥ samaptaḥ ॥

– Chant Stotra in Other Languages –

Sri Siva Sahasranama Stotram – uttara-peetika Peetika in Sanskrit – English –  KannadaTeluguTamil