Sri Stuti In English – Sri Mahalakshmi

 ॥ Sri Stuti Stotram English Lyrics ॥

॥ śrīstutiḥ ॥
śrīmanvēṅkatanatharyaḥ kavitarkikakēsarī ।
vēdantacaryavaryō mē sannidhattaṁ sada hr̥di ॥

īśanaṁ jagatō:’sya vēṅkatapatērvisnōḥ paraṁ prēyasīṁ
tadvaksaḥsthalanityavasarasikaṁ tatksantisaṁvardhinīṁ ।
padmalaṅkr̥ta panipallavayugaṁ padmasanasthaṁ śriyaṁ
vatsalyadi gunōjjvalaṁ bhagavatīṁ vandē jaganmataram ॥

manatītaprathitavibhavaṁ maṅgalaṁ maṅgalanaṁ
vaksaḥpīthīṁ madhuvijayinō bhūsayantīṁ svakantya ।
pratyaksanuśravikamahimaprarthinīnaṁ prajanaṁ
śrēyōmūrtiṁ śriyamaśaranastvaṁ śaranyaṁ prapadyē ॥ 1 ॥

avirbhavaḥ kalaśajaladhavadhvarē va:’pi yasyaḥ
sthanaṁ yasyaḥ sarasijavanaṁ visnuvaksaḥsthalaṁ va ।
bhūma yasya bhuvanamakhilaṁ dēvi divyaṁ padaṁ va
stōkaprajñairanavadhiguna stūyasē sa kathaṁ tvam ॥ 2 ॥

stōtavyatvaṁ diśati bhavatī dēhibhiḥ stūyamana
tamēva tvamanitaragatiḥ stōtumaśaṁsamanaḥ ।
siddharambhaḥ sakalabhuvanaślaghanīyō bhavēyaṁ
sēvapēksa tava caranayōḥ śrēyasē kasya na syat ॥ 3 ॥

yatsaṅkalpadbhavati kamalē yatra dēhinyamīsaṁ
janmasthēmapralayaracana jaṅgamajaṅgamanaṁ ।
tatkalyanaṁ kimapi yaminamēkalaksyaṁ samadhau
pūrnaṁ tējaḥ sphurati bhavatīpadalaksarasaṅkam ॥ 4 ॥

nispratyūhapranayaghatitaṁ dēvi nityanapayaṁ
visnustvaṁ cētyanavadhigunaṁ dvandvamanyōnyalaksyaṁ ।
śēsaścittaṁ vimalamanasaṁ maulayaśca śrutīnaṁ
sampadyantē viharanavidhau yasya śayyaviśēsaḥ ॥ 5 ॥

uddēśyatvaṁ janani bhajatōrujjhitōpadhigandhaṁ
pratyagrūpē havisi yuvayōrēkaśēsitvayōgat ।
padmē patyustava ca nigamairnityamanvisyamanō
navacchēdaṁ bhajati mahima nartayanmanasaṁ naḥ ॥ 6 ॥

See Also  Sri Surya Ashtottara Satanama Stotram In English

paśyantīsu śrutisu paritaḥ sūrivr̥ndēna sarthaṁ
madhyēkr̥tya trigunaphalakaṁ nirmitasthanabhēdaṁ ।
viśvadhīśapranayinī sada vibhramadyūtavr̥ttau
brahmēśadya dadhati yuvayōraksaśarapracaram ॥ 7 ॥

asyēśana tvamasi jagataḥ saṁśrayantī mukundaṁ
laksmīḥ padma jaladhitanaya visnupatnīndirēti ।
yannamani śrutiparipananyēvamavartayantō
navartantē duritapavanaprēritē janmacakrē ॥ 8 ॥

tvamēvahuḥ katicidaparē tvatpriyaṁ lōkanathaṁ
kiṁ tairantaḥkalahamalinaiḥ kiñciduttīrya magnaiḥ ।
tvatsamprītyai viharati harau sammukhīnaṁ śrutīnaṁ
bhavarūdhau bhagavati yuvaṁ dampatī daivataṁ naḥ ॥ 9 ॥

apannartipraśamanavidhau baddhadīksasya visnō-
-racakhyustvaṁ priyasahacarīmaikamatyōpapannaṁ ।
pradurbhavairapi samatanuḥ pradhvamanvīyasē tvaṁ
dūrōtksiptairiva madhurata dugdharaśēstaraṅgaiḥ ॥ 10 ॥

dhattē śōbhaṁ harimarakatē tavakī mūrtiradya
tanvī tuṅgastanabharanata taptajambūnadabha ।
yasyaṁ gacchantyudayavilayairnityamanandasindha-
vicchavēgōllasitalaharīvibhramaṁ vyaktayastē ॥ 11 ॥

asaṁsaraṁ vitatamakhilaṁ vaṅmayaṁ yadvibhūti-
-ryadbhrūbhaṅgatkusumadhanusaḥ kiṅkarō mērudhanva ।
yasyaṁ nityaṁ nayanaśatakairēkalaksyō mahēndraḥ
padmē tasaṁ parinatirasau bhavalēśaistvadīyaiḥ ॥ 12 ॥

agrē bhartuḥ sarasijamayē bhadrapīthē nisanna-
-mambhōraśēradhigatasudhasamplavadutthitaṁ tvaṁ ।
puspasarasthagitabhuvanaiḥ puskalavartakadyaiḥ
kluptarambhaḥ kanakakalaśairabhyasiñcangajēndraḥ ॥ 13 ॥

alōkya tvamamr̥tasahajē visnuvaksaḥsthalasthaṁ
śapakrantaḥ śaranamagamansavarōdhaḥ surēndraḥ ।
labdhva bhūyastribhuvanamidaṁ laksitaṁ tvatkataksaiḥ
sarvakarasthirasamudayaṁ sampadaṁ nirviśanti ॥ 14 ॥

artatranavratibhiramr̥tasaranīlambuvahai-
-rambhōjanamusasi misatamantaraṅgairapaṅgaiḥ ।
yasyaṁ yasyaṁ diśi viharatē dēvi dr̥stistvadīya
tasyaṁ tasyamahamahamikaṁ tanvatē sampadōghaḥ ॥ 15 ॥

See Also  Sri Lakshmi Kavacham In Telugu

yōgarambhatvaritamanasō yusmadaikantyayuktaṁ dharmaṁ
praptuṁ prathamamiha yē dharayantē:’dhana yaṁ ॥

tēsaṁ bhūmērdhanapatigr̥hadambaradambudhērva
dhara niryantyadhikamadhikaṁ vañchitanaṁ vasūnam ॥ 16 ॥

śrēyaskamaḥ kamalanilayē citramamnayavacaṁ
cūdapīdaṁ tava padayugaṁ cētasa dharayantaḥ ।
chatracchayasubhagaśirasaścamarasmēraparśvaḥ
ślaghaśabdaśravanamuditaḥ sragvinaḥ sañcaranti ॥ 17 ॥

ūrīkartuṁ kuśalamakhilaṁ jētumadīnaratīn
dūrīkartuṁ duritanivahaṁ tyaktumadyamavidyaṁ ।
amba stambavadhikajananagramasīmantarēkha-
-malambantē vimalamanasō visnukantē dayaṁ tē ॥ 18 ॥

jatakaṅksa janani yuvayōrēkasēvadhikarē
mayalīdhaṁ vibhavamakhilaṁ manyamanastr̥naya ।
prītyai visnōstava ca kr̥tinaḥ prītimantō bhajantē
vēlabhaṅgapraśamanaphalaṁ vaidikaṁ dharmasētum ॥ 19 ॥

sēvē dēvi tridaśamahilamaulimalarcitaṁ tē
siddhiksētraṁ śamitavipadaṁ sampadaṁ padapadmaṁ ।
yasminnīsannamitaśirasō yapayitva śarīraṁ
vartisyantē vitamasi padē vasudēvasya dhanyaḥ ॥ 20 ॥

sanuprasaprakatitadayaiḥ sandravatsalyadigdhai-
-ramba snigdhairamr̥talaharīlabdhasabrahmacaryaiḥ ।
gharmē tapatrayaviracitē gadhataptaṁ ksanaṁ ma-
-makiñcanyaglapitamanaghairadriyēthaḥ kataksaiḥ ॥ 21 ॥

sampadyantē bhavabhayatamībhanavastvatprasada-
-dbhavaḥ sarvē bhagavati harau bhaktimudvēlayantaḥ ।
yacē kiṁ tvamahamatibhayaśśītalōdaraśīla-
-nbhūyō bhūyō diśasi mahataṁ maṅgalanaṁ prabandhan ॥ 22 ॥

mata dēvi tvamasi bhagavanvasudēvaḥ pita mē
jataḥ sō:’haṁ janani yuvayōrēkalaksyaṁ dayayaḥ ।
dattō yusmatparijanataya dēśikairapyatastvaṁ
kiṁ tē bhūyaḥ priyamiti kila smēravakra vibhasi ॥ 23 ॥

See Also  Ganesha Dwadasanama Stotram In Tamil And English

kalyananamavikalanidhiḥ ka:’pi karunyasīma
nityamōda nigamavacasaṁ maulimandaramala ।
sampaddivyaḥ madhuvijayinaḥ sannidhattaṁ sada mē
saisa dēvī sakalabhuvanaprarthanakamadhēnuḥ ॥ 24 ॥

upacitagurubhaktērutthitaṁ vēṅkatēśat-
-kalikalusanivr̥ttyai kalpyamanaṁ prajanaṁ ।
sarasijanilayayaḥ stōtramētatpathantaḥ
sakalakuśalasīma sarvabhauma bhavanti ॥ 25 ॥

iti śrīmadvēdantadēśikaviracita śrīstutiḥ ।

ityahirbudhnyasaṁhitayaṁ laksmyastakam ।

– Chant Stotra in Other Languages –

Sri Mahalakshmi Stotra Sri Stuti Lyrics in Sanskrit » Kannada » Telugu » Tamil