Sri Sukta Vidhana Purvaka Shodasopachara Puja In English

॥ Sri Sukta Vidhana Purvaka Shodasopachara Puja English Lyrics ॥

॥ śrīsūkta vidhana pūrvaka sodaśopacara pūja ॥
dhyanam –
{dhyanaślokaḥ}
om śrī ______ namaḥ dhyayami.

avahanam –
hira̍nyavarna̱m hari̍nīm su̱varna̍raja̱tasra̍jam.
ca̱ndram hi̱ranma̍yīm la̱ksmīm jata̍vedo ma̱ ava̍ha..
om śrī ______ namaḥ avahayami.

asanam-
tam ma̱ ava̍ha̱ jata̍vedo la̱ksmīmana̍paga̱minī̎m.
yasya̱m hira̍nyam vi̱ndeya̱m gamaśva̱m puru̍sana̱ham..
om śrī ______ namaḥ navaratnakhacita suvarna simhasanam samarpayami.

padyam-
a̱śva̱pū̱rvam ra̍thama̱dhyam ha̱stina̍dapra̱bodhi̍nīm.
śriya̍m de̱vīmupa̍hvaye̱ śrīrma̍de̱vīrju̍satam..
om śrī ______ namaḥ padayo padyam samarpayami.

arghyam-
ka̱m so̎smi̱tam hira̍nyapra̱kara̍ma̱rdram jvala̍ntīm tṟptam ta̱rpaya̍ntīm.
pa̱dme̱ sthi̱tam pa̱dmava̍rna̱m tami̱hopa̍hvaye̱ śriyam..
om śrī ______ namaḥ hastayoḥ arghyam samarpayami.

acamanīyam-
ca̱ndram pra̍bha̱sam ya̱śasa̱ jvala̍ntī̱m śriya̍m lo̱ke de̱vaju̍stamuda̱ram.
tam pa̱dminī̍mī̱m śara̍nama̱ham prapa̍dye’la̱ksmīrme̍ naśyata̱m tvam vr̍ne..
om śrī ______ namaḥ mukhe acamanīyam samarpayami.

pañcamrta snanam-
apya̍yasva̱ same̍tu te vi̱śvata̍ssoma̱ vrsni̍yam.
bhava̱ vaja̍sya saṅga̱the..
om śrī ______ namaḥ ksīrena snapayami.

da̱dhi̱kravno̍akarisam ji̱snoraśva̍sya va̱jina̍:.
su̱ra̱bhi no̱ mukha̍ kara̱tprana̱ ayūg̍mhi tarisat..
om śrī ______ namaḥ dadhna snapayami.

śu̱krama̍si̱ jyoti̍rasi̱ tejo̍si de̱vova̍ssavi̱totpu̍na̱tu
acchi̍drena pa̱vitre̍na̱ vaso̱ssūrya̍sya ra̱śmibhi̍:.
om śrī ______ namaḥ ajyena snapayami.

madhu̱vata̍ rtaya̱te madhu̍ksaranti̱ sindha̍vaḥ.
madhvī̎rnaḥ sa̱ntvausa̍dhīḥ.
madhu̱ nakta̍mu̱tosa̍si̱ madhu̍ma̱tparthi̍vagm raja̍:.
madhu̱dyaura̍stu naḥ pi̱ta.
madhu̍manno̱ vana̱spati̱rmadhu̍magm astu̱ sūrya̍:.
madhvī̱rgavo̍ bhavantu naḥ.
om śrī ______ namaḥ madhuna snapayami.

See Also  Chandrashekara Ashtakam In English

sva̱duḥ pa̍vasva di̱vyaya̱ janma̍ne.
sva̱durindra̎ya su̱havī̎tu namne.
sva̱durmi̱traya̱ varu̍naya va̱yave̱.
brha̱spata̍ye̱ madhu̍ma̱m ada̎bhyaḥ.
om śrī ______ namaḥ śarkarena snapayami.

yaḥ pha̱linī̱rya a̍pha̱la a̍pu̱spayaśca̍ pu̱spinī̍:.
brha̱spati̍ prasūta̱stano̍ munca̱ntvagm ha̍saḥ..
om śrī ______ namaḥ phalodakena snapayami.

snanam –
a̱di̱tyava̍rne̱ tapa̱so’dhi̍ja̱to vana̱spati̱stava̍ vṟkso’tha bi̱lvaḥ.
tasya̱ phala̍ni̱ tapa̱sa nu̍dantu ma̱yanta̍ra̱yaśca̍ ba̱hya a̍la̱ksmīḥ..

apo̱ histha ma̍yo̱bhuva̱sta na̍ ū̱rje da̍dhatana.
ma̱herana̍ya̱ caksa̍se.
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhajayate̱ ha na̍:.
u̱śa̱tīri̍va ma̱ta̍raḥ.
tasma̱ ara̍ṅgamamavo̱ yasya̱ ksaya̍ya̱ jinva̍tha.
apo̍ ja̱naya̍tha ca naḥ.
om śrī ______ namaḥ śuddhodaka snanam samarpayami.
snananantaram śuddha acamanīyam samarpayami.

vastram –
upai̍tu̱ mam de̍vasa̱khaḥ kī̱rtiśca̱ mani̍na sa̱ha.
pra̱du̱rbhū̱to’smi̍ rastre̱’smin kī̱rtimr̍ddhim da̱datu̍ me..
om śrī ______ namaḥ vastrayugmam samarpayami.

yajñopavītam –
ksutpi̍pa̱sama̍lam jye̱sthama̍la̱ksmīm na̍śaya̱myaham.
abhū̍ti̱masa̍mrddhi̱m ca sarva̱m nirnu̍da me̱ grha̍t..
om śrī ______ namaḥ yajñopavītam samarpayami.

gandham –
ga̱ndha̱dva̱ram du̍radha̱rsa̱m ni̱tyapu̍stam karī̱sinī̎m.
ī̱śvarī̍gm sarva̍bhūta̱na̱m tami̱hopa̍hvaye̱ śriyam..
om śrī ______ namaḥ divya śrī candanam samarpayami.
om śrī ______ namaḥ haridra kuṅkuma kajjala kastūrī gorocanadi sugandha dravyani samarpayami.

abharanam –
mana̍sa̱: kama̱makū̍tim va̱caḥ sa̱tyama̍śīmahi.
pa̱śū̱nam rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yata̱m yaśa̍:..
om śrī ______ namaḥ sarvabharanani samarpayami.

puspani –
ka̱rdame̍na pra̍jabhū̱ta̱ ma̱yi̱ sambha̍va ka̱rdama.
śriya̍m va̱saya̍ me ku̱le ma̱tara̍m padma̱mali̍nīm.. 11..
om śrī ______ namaḥ nanavidha parimala patra puspani samarpayami.

See Also  Pitambara Ashtottara Shatanama Stotram In English

dhūpam –
apa̍: sṟjantu̍ sni̱gdha̱ni̱ ci̱klī̱ta va̍sa me̱ grhe.
ni ca̍ de̱vīm ma̱tara̱m śriya̍m va̱saya̍ me ku̱le..
om śrī ______ namaḥ dhūpam samarpayami.

dīpam-
a̱rdram pu̱skari̍nīm pu̱sti̱m pi̱ṅga̱lam pa̍dmama̱linīm.
ca̱ndram hi̱ranma̍yīm la̱ksmīm jata̍vedo ma̱ ava̍ha..
om śrī ______ namaḥ dīpam samarpayami.

naivedyam –
a̱rdram ya̱: kari̍nīm ya̱sti̱m su̱va̱rnam he̍mama̱linīm.
sū̱ryam hi̱ranma̍yīm la̱ksmī̱m jata̍vedo ma̱ avaha..
om śrī ______ namaḥ naivedyam samarpayami.

om bhūrbhuva̍ssuva̍:. tatsa̍vitu̱rvare̎nya̱m. bha̱rgo̍ de̱vasya̍ dhī̱mahi.
dhiyo̱ yona̍: praco̱daya̎t..

satyam tva rtena parisiñcami
(sayaṅkale – rtam tva satyena parisiñcami)
amrtamastu. a̱mṟto̱pa̱stara̍namasi.
om pra̱naya̱ svaha̎. om a̱pa̱naya̱ svaha̎. om vya̱naya̱ svaha̎.
om u̱da̱naya̱ svaha̎. om sa̱ma̱naya̱ svaha̎.
madhye madhye panīyam samarpayami. a̱mṟta̱pi̱dha̱nama̍si.
uttarapośanam samarpayami. hastau praksalayami. padau praksalayami. śuddhacamanīyam samarpayami.

tambūlam –
tam ma̱ ava̍ha̱ jata̍vedo la̱ksmīmana̍paga̱minī̎m.
yasya̱m hi̍ranya̱m prabhū̍ta̱m gavo̍ da̱syo’śva̎nvi̱ndeya̱m puru̍sana̱ham..
om śrī ______ namaḥ tambūlam samarpayami.

nīrajanam –
yaḥ śuci̱: praya̍to bhū̱tva ju̱huya̎dajya̱ manva̍ham.
śriya̍: pa̱ñcada̍śarca̱m ca śrī̱kama̍: sata̱tam ja̍pet..
om śrī ______ namaḥ karpūra nīrajanam samarpayami.
nīrajananantaram śuddhacamanīyam samarpayami. namaskaromi.

mantrapuspam –
om śrī ______ namaḥ suvarna divya mantrapuspam samarpayami.

atmapradaksina namaskaran –
yanikani ca papani janmantarakrtani ca
tani tani pranaśyanti pradaksina pade pade.
papo’ham papakarma’ham papatma papasambhava.
trahimam krpaya devī śaranagatavatsale.
anyatha śaranam nasti tvameva śaranam mama.
tasmatkarunya bhavena raksa raksa sureśvarī.
om śrī ______ namaḥ atmapradaksina namaskaran samarpayami.

See Also  Shatashatakotisharatparyantam In English

sastaṅga namaskaram –
urasa śirasa drstya manasa vacasa tatha.
padbhyam karabhyam karnabhyam pranamostaṅgamucyate..
om śrī ______ namaḥ sastaṅga namaskaram samarpayami.

sarvopacaraḥ –
om śrī ______ namaḥ chatram acchadayami.
om śrī ______ namaḥ camarairvījayami.
om śrī ______ namaḥ nrtyam darśayami.
om śrī ______ namaḥ gītam śravayami.
om śrī ______ namaḥ andolikannarohayami.
om śrī ______ namaḥ aśvanarohayami.
om śrī ______ namaḥ gajanarohayami.
samasta rajñīyopacaran devyopacaran samarpayami.

ksama prarthana –
aparadha sahasrani kriyante’harniśam maya.
daso’yamiti mam matva ksamasva parameśvarī.
avahanam na janami na janami visarjanam.
pūjavidhim na janami ksamasva parameśvarī.
mantrahīnam kriyahīnam bhaktihīnam maheśvarī.
yatpūjitam maya devī paripūrnam tadastu te.

anaya śrīsūkta vidhana pūrvaka dhyana avahanadi sodaśopacara pūjaya bhagavatī sarvatmika śrī ______ suprīta suprasanna varada bhavantu..

tīrthaprasada grahanam –
akalamrtyaharanam sarvavyadhinivaranam..
samastapapaksayakaram śrī ______ padodakam pavanam śubham..

śrī ______ namaḥ prasadam śīrasa grhnami.

om śantiḥ śantiḥ śantiḥ.

॥ – Chant Stotras in other Languages –


Sri Sukta Vidhana Purvaka Shodasopachara Puja in English – SanskritKannadaTeluguTamil