Sri Vatapuranatha Ashtakam In Sanskrit

॥ Vatapuranatha Ashtakam Sanskrit Lyrics ॥

॥ श्रीवातपुरनाथाष्टकम् ॥

कुन्दसुमवृन्दसममन्दहसितास्यं
नन्दकुलनन्दभरतुन्दलनकन्दम् ।
पूतनिजगीतलवधूतदुरितं तं
वातपुरनाथमिममातनु हृदब्जे ॥ १ ॥

नीलतरजालधरभालहरिरम्यं
लोलतरशीलयुतबालजनलीलम् ।
जालनतिशीलमपि पालयितुकामं
वातपुरनाथमिममातनु हृदब्जे ॥ २ ॥

कंसरणहिंसमिह संसरणजात-
क्लान्तिभरशान्तिकरकान्तिझरवीतम् ।
वातमुखधातुजनिपातभयघातं
वातपुरनाथमिममातनु हृदब्जे ॥ ३ ॥

जातुधुरिपातुकमिहातुरजनं द्राक्
शोकभरमूकमपि तोकमिव पान्तम् ।
भृङ्गरुचिसङ्गरकृदङ्गलतिकं तं
वातपुरनाथमिममातनु हृदब्जे ॥ ४ ॥

पापभवतापभरकोपशमनार्था-
श्वासकरभासमृदुहासरुचिरास्यम् ।
रोगचयभोगभयवेगहरमेकं
वातपुरनाथमिममातनु हृदब्जे ॥ ५ ॥

घोषकुलदोषहरवेषमुपयान्तं
पूषशतदूषकविभूषणगणाढ्यम् ।
भुक्तिमपिमुक्तिमतिभक्तिषु ददानं
वातपुरनाथमिममातनु हृदब्जे ॥ ६ ॥

पापकदुरापमतितापहरशोभ-
स्वापघनमामतदुमापतिसमेतम् ।
दूनतरदीनसुखदानकृतदीक्षं
वातपुरनाथमिममातनु हृदब्जे ॥ ७ ॥

पादपतदादरणमोदपरिपूर्णं
जीवमुखदेवजनसेवनफलाङ्घ्रिम्
रूक्षभवमोक्षकृतदीक्षनिजवीक्षं
वातपुरनाथमिममातनु हृदब्जे ॥ ८ ॥

भृत्यगणपत्युदितनुत्युचितमोदं
स्पष्टमिदमष्टकमदुष्टकरणार्हम् ।
आदधतमादरदमादिलयशून्यं
वातपुरनाथमिममातनु हृदब्जे ॥ ९ ॥

इति महामहोपाध्याय ब्रह्मश्री गणपतीशास्त्रीविरचितं
श्रीवातपुरनाथाष्टकम् ॥

– Chant Stotra in Other Languages –

Sri Vatapuranatha Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Viresh Varabhilash Ashtakam – Vishveshvara Stotram In Sanskrit