Sriramanatha Stutih In Marathi

॥ Sriramanatha Stutih in Marathi ॥

॥ श्रीरामनाथ स्तुति ॥
श्रीरामपूजितपदाम्बुज चापपाणे श्रीचकराजकृतवास कृपाम्बुराशे ।
श्रीसेतुमूलचरणप्रवणान्तरङ्ग श्रीरामनाथ लघु तारय जन्मवार्धिम ॥ 1 ॥

नम्राघवृन्दविनिवारणबद्धदीक्ष शैलाधिराजतनयापरिरब्धवर्ष्मन ।
श्रीनाथमुख्यसुरवर्यनिषेविताङ्घ्रे श्रीरामनाथ लघु तारय जन्मवार्धिम ॥ 2 ॥

शूराहितेभवदनाश्रितपार्श्वभाग क्रूरारिवर्गविजयप्रद शीघ्रमेव ।
साराखिलागमतदन्तपुराणपङ्क्तेः श्रीरामनाथ लघु तारय जन्मवार्धिम ॥ 3 ॥

शब्दादिमेषु विषयेषु समीपगेष्वप्यासक्तिगन्धरहितान्निजपादनम्रान ।
कुर्वाण कामदहनाक्षिलसल्ललाट श्रीरामनाथ लघु तारय जन्मवार्धिम ॥ 4 ॥

इति श्रीरामनाथस्तुतिः संपूर्णा ॥

– Chant Stotra in Other Languages –

Sriramanatha Stutih in GujaratiBengali – Marathi –  KannadaMalayalam ।  Telugu

See Also  Shiva Shadakshara Stotram In Marathi And Meaning