Upamanyu Krutha Shiva Stotram In English

॥ Shivastotram upamanyukrita English Lyrics ॥

॥ upamanyukr̥ta śivastōtram ॥
jaya śaṅkara parvatīpatē mr̥da śambhō śaśikhandamandana ।
madanantaka bhaktavatsala priyakailasa dayasudhambudhē ॥ 1 ॥

sadupayakathasvapanditō hr̥dayē duḥkhaśarēna khanditaḥ ।
śaśikhandaśikhandamandanaṁ śaranaṁ yami śaranyamīśvaram ॥ 2 ॥

mahataḥ paritaḥ prasarpatastamasō darśanabhēdinō bhidē ।
dinanatha iva svatējasa hr̥dayavyōmni managudēhi naḥ ॥ 3 ॥

na vayaṁ tava carmacaksusa padavīmapyupavīksituṁ ksamaḥ ।
kr̥paya:’bhayadēna caksusa sakalēnēśa vilōkayaśu naḥ ॥ 4 ॥

tvadanusmr̥tirēva pavanī stutiyukta na hi vaktumīśa sa ।
madhuraṁ hi payassvabhavatō nanu kīdr̥ksitaśarkaranvitam ॥ 5 ॥

savisō:’pyamr̥tayatē bhavañcchavamundabharanō:’pi pavanaḥ ।
bhava ēva bhavantakassataṁ samadr̥stirvisamēksanō:’pi san ॥ 6 ॥

api śūladharō niramayō dr̥dhavairagyaratō:’pi ragavan ।
api bhaiksyacarō mahēśvaraścaritaṁ citramidaṁ hi tē prabhō ॥ 7 ॥

vitaratyabhivañchitaṁ dr̥śa paridr̥staḥ kila kalpapadapaḥ ।
hr̥dayē smr̥ta ēva dhīmatē namatē:’bhīstaphalapradō bhavan ॥ 8 ॥

sahasaiva bhujaṅgapaśavanvinigr̥hnati na yavadantakaḥ ।
abhayaṁ kuru tavadaśu mē gatajīvasya punaḥ kimausadhaiḥ ॥ 9 ॥

savisairiva bhīmapannagairvisayairēbhiralaṁ pariksatam ।
amr̥tairiva sambhramēna mamabhisiñcaśu dayavalōkanaiḥ ॥ 10 ॥

munayō bahavō:’dya dhanyataṁ gamitassvabhimatarthadarśinaḥ ।
karunakara yēna tēna mamavasannaṁ nanu paśya caksusa ॥ 11 ॥

See Also  Narayaniyam Ekonanavatitamadasakam In English – Narayaneyam Dasakam 89

pranamamyatha yami caparaṁ śaranaṁ kaṁ kr̥panabhayapradam ।
virahīva vibhō priyamayaṁ paripaśyami bhavanmayaṁ jagat ॥ 12 ॥

bahavō bhavata:’nukampitaḥ kimitīśana na manukampasē ।
dadhata kimu mandaracalaṁ paramanuḥ kamathēna durdharaḥ ॥ 13 ॥

aśuciṁ yadi manumanyasē kimidaṁ mūrdhni kapaladama tē ।
uta śathyamasadhusaṅginaṁ visalaksmasi na kiṁ dvijihvadhr̥k ॥ 14 ॥

kva dr̥śaṁ vidadhami kiṁ karōmyanutisthami kathaṁ bhayakulaḥ ।
kva nu tisthasi raksa raksa mamayi śambhō śaranagatō:’smi tē ॥ 15 ॥

viluthamyavanau kimakulaḥ kimurō hanmi śiraśchinadmi va ।
kimu rōdimi raratīmi kiṁ kr̥panaṁ maṁ na yadīksasē prabhō ॥ 16 ॥

śiva sarvaga śarva śarmada pranatō dēva dayaṁ kurusva mē ।
nama īśvara natha dikpatē punarēvēśa namō namō:’stu tē ॥ 17 ॥

śaranaṁ tarunēnduśēkharaśśaranaṁ mē girirajakanyaka ।
śaranaṁ punarēva tavubhau śaranaṁ nanyadupaimi daivatam ॥ 18 ॥

upamanyukr̥taṁ stavōttamaṁ japataśśambhusamīpavartinaḥ ।
abhivañchitabhagyasampadaḥ paramayuḥ pradadati śaṅkaraḥ ॥ 19 ॥

upamanyukr̥taṁ stavōttamaṁ prajapēdyastu śivasya sannidhau ।
śivalōkamavapya sō:’ciratsaha tēnaiva śivēna mōdatē ॥ 20 ॥

ityupamanyukr̥taṁ śivastōtram sampūrnam ।

See Also  Sree Durga Sahasranama Stotram In Sanskrit And English

– Chant Stotra in Other Languages –

Upamanyu Krutha Shiva Stotram in Sanskrit – English – BengaliGujaratiKannadaMalayalamOdiaTeluguTamil