Narayaniyam Ekonanavatitamadasakam In English – Narayaneyam Dasakam 89

Narayaniyam Ekonanavatitamadasakam in English:

॥ narayanīyaṁ ēkōnanavatitamadaśakam ॥

narayanīyaṁ ēkōnanavatitamadaśakam (89) – vr̥kasuravadhaṁ – bhr̥guparīksanam ।

ramajanē janē yadiha tava bhaktēsu vibhavō
na sadyassampadyastadiha madakr̥ttvadaśaminam ।
praśantiṁ kr̥tvaiva pradiśasi tataḥ kamamakhilaṁ
praśantēsu ksipraṁ na khalu bhavadīyē cyutikatha ॥ 89-1 ॥

sadyaḥ prasadarusitanvidhiśaṅkaradīn
kēcidvibhō nijagunanugunaṁ bhajantaḥ ।
bhrasta bhavanti bata kastamadīrghadr̥stya
spastaṁ vr̥kasura udaharanaṁ kilasmin ॥ 89-2 ॥

śakunijaḥ sa tu naradamēkada
tvaritatōsamapr̥cchadadhīśvaram ।
sa ca didēśa girīśamupasituṁ
na tu bhavantamabandhumasadhusu ॥ 89-3 ॥

tapastaptva ghōraṁ sa khalu kupitaḥ saptamadinē
śiraḥ chittva sadyaḥ puraharamupasthapya purataḥ ।
atiksudraṁ raudraṁ śirasi karadanēna nidhanaṁ
jagannathadvavrē bhavati vimukhanaṁ kva śubhadhīḥ ॥ 89-4 ॥

mōktaraṁ bandhamuktō harinapatiriva pradravatsō:’tha rudraṁ
daityadbhītya sma dēvō diśi diśi valatē pr̥sthatō dattadr̥stiḥ ।
tūsnīkē sarvalōkē tava padamadhirōksyantamudvīksya śarvaṁ
dūradēvagratastvaṁ patuvatuvapusa tasthisē danavaya ॥ 89-5 ॥

bhadraṁ tē śakunēya bhramasi kimadhuna tvaṁ piśacasya vaca
sandēhaścēnmaduktau tava kimu na karōsyaṅgulīmaṅga maulau ।
itthaṁ tvadvakyamūdhaḥ śirasi kr̥takaraḥ sō:’patacchinnapataṁ
bhraṁśō hyēvaṁ parōpasiturapi ca gatiḥ śūlinō:’pi tvamēva ॥ 89-6 ॥

See Also  1000 Names Of Sri Dakshinamurti – Sahasranamavali 2 Stotram In English

bhr̥guṁ kila sarasvatīnikatavasinastapasa-
strimūrtisu samadiśannadhikasattvataṁ vēditum ।
ayaṁ punaranadaraduditaruddharōsē vidhau
harē:’pi ca jihiṁsisau girijaya dhr̥tē tvamagat ॥ 89-7 ॥

suptaṁ ramaṅkabhuvi paṅkajalōcanaṁ tvaṁ
viprē vinighnati padēna mudōtthitastvam ।
sarvaṁ ksamasva munivarya bhavētsada mē
tvatpadacihnamiha bhūsanamityavadīḥ ॥ 89-8 ॥

niścitya tē ca sudr̥dhaṁ tvayi baddhabhavaḥ
sarasvata munivara dadhirē vimōksam ।
tvamēvamacyuta punaścyutidōsahīnaṁ
sattvōccayaikatanumēva vayaṁ bhajamaḥ ॥ 89-9 ॥

jagatsr̥styadau tvaṁ nigamanivahairvandibhiriva
stutaṁ visnō saccitparamarasanirdvaitavapusam ।
paratmanaṁ bhūman paśupavanitabhagyanivahaṁ
parītapaśrantyai pavanapuravasin paribhajē ॥ 89-10 ॥

iti ēkōnanavatitamadaśakaṁ samaptaṁ

– Chant Stotras in other Languages –

Narayaneeyam Ekonanavatitamadasakam in English – KannadaTeluguTamil