Vakratunda Sri Ganesha Stavaraja In English

॥ Vakratunda Sri Ganesha Stavaraja English Lyrics ॥

॥ vakratuṇḍa gaṇēśa stavarājaḥ ॥
asya gāyatrī mantraḥ ।
ōṁ tatpuruṣāya vidmahē vakratuṇḍāya dhīmahi । tannō dantiḥ pracōdayāt ॥

ōṅkāramādyaṁ pravadanti santō
vācaḥ śrutīnāmapi yaṁ gr̥ṇanti ।
gajānanaṁ dēvagaṇānatāṅghriṁ
bhajē:’hamardhēndukalāvataṁsam ॥ 1 ॥

pādāravindārcana tatparāṇāṁ
saṁsāradāvānalabhaṅgadakṣam ।
nirantaraṁ nirgatadānatōyai-
-staṁ naumi vighnēśvaramambudābham ॥ 2 ॥

kr̥tāṅgarāgaṁ navakuṅkumēna
mattālijālaṁ madapaṅkamagnam ।
nivārayantaṁ nijakarṇatālaiḥ
kō vismarētputramanaṅgaśatrōḥ ॥ 3 ॥

śambhōrjaṭājūṭanivāsigaṅgā-
-jalaṁ samānīya karāmbujēna ।
līlābhirārācchivamarcayantaṁ
gajānanaṁ bhaktiyutā bhajanti ॥ 4 ॥

kumāramuktau punarātmahētōḥ
payōdharau parvatarājaputryāḥ ।
prakṣālayantaṁ karaśīkarēṇa
maugdhyēna taṁ nāgamukhaṁ bhajāmi ॥ 5 ॥

tvayā samuddhr̥tya gajāsya hastā-
-dyē śīkarāḥ puṣkararandhramuktāḥ ।
vyōmāṅgaṇē tē vicaranti tārāḥ
kālātmanā mauktikatulyabhāsaḥ ॥ 6 ॥

krīḍāratē vārinidhau gajāsyē
vēlāmatikrāmati vāripūrē ।
kalpāvasānaṁ paricintya dēvāḥ
kailāsanāthaṁ śrutibhiḥ stuvanti ॥ 7 ॥

nāgānanē nāgakr̥tōttarīyē
krīḍāratē dēvakumārasaṅghaiḥ ।
tvayi kṣaṇaṁ kālagatiṁ vihāya
tau prāpatuḥ kandukatāminēndū ॥ 8 ॥

madōllasatpañcamukhairajasra-
-madhyāpayantaṁ sakalāgamārtham ।
dēvānr̥ṣīnbhaktajanaikamitraṁ
hērambamarkāruṇamāśrayāmi ॥ 9 ॥

pādāmbujābhyāmativāmanābhyāṁ
kr̥tārthayantaṁ kr̥payā dharitrīm ।
akāraṇaṁ kāraṇamāptavācāṁ
taṁ nāgavaktraṁ na jahāti cētaḥ ॥ 10 ॥

See Also  Sri Gopala Stotram In English

yēnārpitaṁ satyavatīsutāya
purāṇamālikhya viṣāṇakōṭyā ।
taṁ candramaulēstanayaṁ tapōbhi-
-rāvāpyamānandaghanaṁ bhajāmi ॥ 11 ॥

padaṁ śrutīnāmapadaṁ stutīnāṁ
līlāvatāraṁ paramātmamūrtēḥ ।
nāgātmakō vā puruṣātmakō vā
tvabhēdyamādyaṁ bhaja vighnarājam ॥ 12 ॥

pāśāṅkuśau bhagnaradaṁ tvabhīṣṭaṁ
karairdadhānaṁ kararandhramuktaiḥ ।
muktāphalābhaiḥ pr̥thuśīkaraughaiḥ
siñcantamaṅgaṁ śivayōrbhajāmi ॥ 13 ॥

anēkamēkaṁ gajamēkadantaṁ
caitanyarūpaṁ jagadādibījam ।
brahmēti yaṁ vēdavitō vadanti
taṁ śambhusūnuṁ satataṁ prapadyē ॥ 14 ॥

svāṅkasthitāyā nijavallabhāyā
mukhāmbujālōkana lōlanētram ।
smērānanābjaṁ madavaibhavēna
ruddhaṁ bhajē viśvavimōhanaṁ tam ॥ 15 ॥

yē pūrvamārādhya gajānana tvāṁ
sarvāṇi śāstrāṇi paṭhanti tēṣām ।
tvattō na cānyatpratipādyamētai-
-stadasti cētsarvamasatyakalpam ॥ 16 ॥

hiraṇyavarṇaṁ jagadīśitāraṁ
kaviṁ purāṇaṁ ravimaṇḍalastham ।
gajānanaṁ yaṁ praviśanti santa-
-statkālayōgaistamahaṁ prapadyē ॥ 17 ॥

vēdāntagītaṁ puruṣaṁ bhajē:’ha-
-mātmānamānandaghanaṁ hr̥distham ।
gajānanaṁ yanmahasā janānāṁ
vighnāndhakārō vilayaṁ prayāti ॥ 18 ॥

śambhōḥ samālōkya jaṭākalāpē
śaśāṅkakhaṇḍaṁ nijapuṣkarēṇa ।
svabhagnadantaṁ pravicintya maugdhyā-
-dākraṣṭukāmaḥ śriyamātanōtu ॥ 19 ॥

vighnārgalānāṁ vinipātanārthaṁ
yaṁ nārikēlaiḥ kadalīphalādyaiḥ ।
pratārayantē madavāraṇāsyaṁ
prabhuṁ sadā:’bhīṣṭamahaṁ bhajēyam ॥ 20 ॥

yajñairanēkairbahubhistapōbhi-
-rārādhyamādyaṁ gajarājavaktram ।
stutyānayā yē vidhivatstuvanti
tē sarvalakṣmīnilayā bhavanti ॥ 21 ॥

See Also  Dvatrimsat Ganapathi Dhyana Slokah In Kannada

iti śrī vakratuṇḍa gaṇēśa stavarājaḥ ।

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Vakratunda Ganesha Stavaraja in Lyrics in Sanskrit » Kannada » Telugu » Tamil