Vande Bharatam Bharatam Vandeanaratam In Sanskrit

॥ Vande Bharatam Bharatam Vandeanaratam Sanskrit Lyrics ॥

॥ वन्दे भारतं भारतं वन्देऽनारतम् ॥
वन्दे भारतं
वन्दे भारतं
भारतं वन्दे
नारतं
भारतं वन्दे
वन्दे भारतं
वन्दे भारतं
सितहिमगिरिमुकुटं खलु धवलम्,
जलनिधि-जल-पावित-पद-युगलम् ।
कुवलयवनमिव विमलं गगनम्,
प्रवहति दिशि वारि सुविमलम् ।
कोटि-कोटि-
जनतानुपालकं
भारतं वन्दे
भारतं वन्दे
नारतं
वन्दे भारतं
वन्दे भारतम् ॥ १ ॥

सुललित-पद-बहुला बहुभाषाः,
बहुविध-नव-कुसुमानां हासाः।
दिनकर-शशि-शुभ-कान्तिविकासः,
प्रतिदिननवविज्ञानविलासः।
धरणीतले
कुटुम्बधारकं
भारतं वन्दे
नारतं
भारतं वन्दे
वन्दे भारतम् ॥ २ ॥

– डाॅ इच्छाराम द्विवेदी “प्रणव”

– Chant Stotra in Other Languages –

Vande Bharatam Bharatam Vandeanaratam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  1000 Names Of Sri Lalita In Sanskrit