Yamunashtakam 9 In Sanskrit

॥ River Yamuna Ashtakam 9 Sanskrit Lyrics ॥

॥ श्रीयमुनाष्टकम् ९ ॥

मातर्देवि कलिन्दभूधरसुते नीलाम्बुजश्यामल
स्निग्धोद्यद्विमलोर्मिताण्डवधरे तुभ्यं नमस्कुर्महे ।
त्वं तुर्याप्यसि यत्प्रिया मुररिपोस्तद्बाल्यतारुण्ययो-
र्लीलानामवधायिकान्यमहिषीवृन्देषु वन्द्याधिकम् ॥ १ ॥

लोकान्यान्कलिकालकीलितमहादुष्कर्मकूटाङ्कितान्-
नेनिक्ते दिवमुत्पतिष्यति हि सा गीर्वाणकूलङ्कषा ।
तन्मातस्त्वयि संसृतिप्रसृमरक्लेशाभिभूतं मनः
स्वर्निःश्रेणिमुपेतुमर्कतनये श्रद्धां निबध्नाति नः ॥ २ ॥

सोन्नादं निपतन्कलिन्दशिखरप्रोत्तुङ्गशृङ्गान्तरा-
द्गच्छन्प्राच्यमपनिधिं जननि सद्वारां प्रवाहस्तव ।
मध्येमार्गमवाप्तभूरिविषयांस्तत्कालमुन्मार्जयन्
दिश्यान्नः श्रियमुद्धुरां मरकतश्यामाभिरामद्युतिः ॥ ३ ॥

शय्योत्थायमजस्रमात्मसदनात्त्वां वीक्ष्य लक्ष्यां क्षणान्-
मातः प्रातरपोहयामि विततं दुष्पातकव्रातकम् ।
सन्धीभूय समूलकाषमखिलं सङ्कष्य सत्कर्मणां
काण्डं द्राग् अपवर्गमार्गगमने येनार्गलीभूयते ॥ ४ ॥

नावासं द्युसदां न पन्नगपुरं नान्याश्च भोगस्थलीः
श्लाघेऽहं परमत्र किं तु विपुलाः श्रीभारतीया भुवः ।
स्वेच्छाधावदुदग्रदुष्कलिकरिक्रीडाकृपाणायिता
यास्वेतास्तव वारिणां रविसुते चञ्च्वन्ति वीचिच्छटाः ॥ ५ ॥

त्वत्कूले निवसन्वसन्न वृजिनव्यूहोऽभिपुण्वन्मुहुः
पार्यपायमपायवारि मधुरं वारि ग्रहेशात्मजे ।
दूरीकृत्य ऋणचयं सफलयन्जन्मात्मनो निर्भरा
नन्दास्वादनतत्परो गमयिता कालं कदायं जनः ॥ ६ ॥

नो तत्त्वावगमस्पृहा न विपुलायासः सतां सङ्गतौ
नो तत्तन्निगमागमोक्तविविधानुष्ठाननिष्ठापि च ।
येषां तेऽपि जनाः पतङ्गतनये भित्त्वा पितुर्मण्डलं
सोदर्यं च वधीर्य ते सुकृतिनो ब्रह्मात्मतां बिभ्रति ॥ ७ ॥

वक्तुं ते महिमानमस्मि न विभुर्लोके विकुण्ठोऽप्यलं
कंसारातिकुटुम्बिनि प्रकटयत्प्रीतिं परं कुण्ठिताम् ।
यद्वेदैरपि मृग्यमाणमनिशं तद्ब्रह्म मातर्यत-
स्त्वत्कूलस्थनिकुञ्जमञ्जुवलयक्रोडेषु विक्रीडति ॥ ८ ॥

See Also  Janaki Panchakam In Sanskrit

इति श्रीयमुनाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

River Yamuna Stotram » Yamunashtakam 9 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil