Yantroddharaka Stotram In Sanskrit

॥ Yantroddharaka Stotram Sanskrit Lyrics ॥

नमामि दूतं रामस्य सुखदं च सुरद्रुमम्
पीनवृत्त महाबाहुं सर्वशत्रुनिवारणम् ॥ १ ॥

नानारत्नसमायुक्तं कुंडलादिविराजितम्।
सर्वदाभीऽष्टदातारं सतां वै दृढमाहवॆ ॥ २ ॥

वासिनं चक्रतीर्थस्य दक्षिणस्थगिरौ सदा।
तुंगांबॊधितरंगस्य वातॆनपरिशॊभितॆ ॥ ३ ॥

नानादॆशगतैः सद्भिः सॆव्यमानं नृपॊत्तमैः।
धूपदीपादिनैवॆद्यैः पंचखाद्यैश्चशक्तितः ॥ ४ ॥

भजामि श्रीहनुमंतं हॆमकांतिसमप्रभम्।
व्यासतीर्थयतींद्रॆण पूजितं च विधानतः ॥ ५ ॥

त्रिवारं यः पठॆन्नित्यं स्तॊत्रं भक्त्याद्विजॊत्तमः ।
वांचितं लभतॆऽभीष्टं षण्मासाभ्यंतरॆ खलु ॥ ६ ॥

पुत्रार्थी लभतॆ पुत्रं यशॊर्थी लभतॆ यशः।
विद्यार्थी लभतॆ विद्यां धनार्थीलभतॆ धनम् ॥ ७ ॥

सर्वथा माऽस्तु संदॆहॊ हरिः साक्षी जगत्पतिः ।
यः करॊत्यत्र संदॆहं स याति नरकंण् ध्रुवम् ॥ ८ ॥

॥इति श्रीव्यासराजयतिकृत यंत्रॊद्धारक हनूमत् स्तॊत्रम् ॥

– Chant Stotra in Other Languages –

Sri Anjaneya Stotramm » Yantroddharaka Stotramm Lyrics in English » Kannada » Telugu » Tamil

See Also  Garudopanishad 108 Names Of Garuda Upanishad In Sanskrit