Yathiraja Vimsathi In English

॥ Yathiraja Vimsathi English Lyrics ॥

॥ yatirajavimśati ॥
yaḥ stutiṁ yatipatiprasadanīṁ
vyajahara yatirajavimśatim ।
taṁ prapanna janacatakambudaṁ
nōm̐i sōm̐yavarayōgipuṅgavam ॥

śrīmadhavaṅghri jalajadvayanityasēva
prēmavilaśayaparaṅkuśapadabhaktam ।
kamadidōsaharamatma padaśritanaṁ
ramanujaṁ yatipatiṁ pranamami mūrdhna ॥ 1 ॥

śrīraṅgarajacaranambujarajahaṁsaṁ
śrīmatparaṅkuśapadambujabhr̥ṅgarajam ।
śrībhattanathaparakalamukhabjamitraṁ
śrīvatsacihnaśaranaṁ yatirajamīdē ॥ 2 ॥

vaca yatīndra manasa vapusa ca yusmat
padaravindayugalaṁ bhajataṁ gurūnam ।
kūradhinathakuru kēśamukhadyapuṁsaṁ
padanucintanaparaḥ satataṁ bhavēyam ॥ 3 ॥

nityaṁ yatīndra tava divyavapuḥ smr̥tau mē
saktaṁ manō bhavatu vaggunakīrtanē:’sau ।
kr̥tyaṁ ca dasyakaranētu karadvayasya
vr̥ttyantarē:’stu vimukhaṁ karanatrayaṁ ca ॥ 4 ॥

astaksarakhyamanurajapadatrayartha
nisthaṁ mamatra vitaradya yatīndranatha ।
śistagraganẏajanasēvyabhavatpadabjē
hr̥sta:’stu nityamanubhūya mamasya buddhiḥ ॥ 5 ॥

alpa:’pi mē na bhavadīyapadabjabhaktiḥ
śabdadibhōgaruciranvahamēdhatē ha ।
matpapamēva hi nidanamamusya nanyat
tadvarayarya yatiraja dayaikasindhō ॥ 6 ॥

vr̥ttya paśurnaravapustvahamīdr̥śō:’pi
śrutyadisiddhanikhilatma gunaśrayō:’yam ।
ityadarēna kr̥tinō:’pi mithaḥ pravaktuṁ
adyapi vañcanaparō:’tra yatīndra vartē ॥ 7 ॥

duḥkhavahō:’hamaniśaṁ tava dustacēstaḥ
śabdadibhōganirataḥ śaranagatakhyaḥ ।
tvatpadabhakta iva śistajanaughamadhyē
mithya carami yatiraja tatō:’smimūrkhaḥ ॥ 8 ॥

nityaṁ tvahaṁ paribhavami guruṁ ca mantraṁ
taddēvatamapi na kiñcidahō bibhēmi ।
itthaṁ śathō:’pyaśathavadbhavadīyasaṅghē
hr̥staścarami yatiraja tatō:’smimūrkhaḥ ॥ 9 ॥

See Also  Sri Durga Ashtottara Satha Nama Stotram In Kannada And English

ha hanta hanta manasa kriyaya ca vaca
yō:’haṁ carami satataṁ trividhapacaran ।
sō:’haṁ tavapriyakaraḥ priyakr̥dvadēva
kalaṁ nayami yatiraja tatō:’smimūrkhaḥ ॥ 10 ॥

papē kr̥tē yadi bhavantibhayanutapa
lajjaḥ punaḥ karanamasya kathaṁ ghatēta ।
mōhēna mē na bhavatīha bhayadilēśaḥ
tasmatpunaḥ punaraghaṁ yatiraja kurvē ॥ 11 ॥

antarbahiḥ sakalavastusu santamīśaṁ
andhaḥ puraḥ sthitamivahamavīksamanaḥ ।
kandarpavaśyahr̥dayaḥ satataṁ bhavami
hanta tvadagragamanasya yatīndra narhaḥ ॥ 12 ॥

tapatrayījanitaduḥkhanipatinō:’pi
dēhasthitau mama rucistu na tannivr̥ttau ।
ētasya karanamahō mama papamēva
natha tvamēva hara tadyatiraja śīghram ॥ 13 ॥

vacamagōcaramahagunadēśikagrya
kūradhinathakathitakhilanaicyapatram ।
ēsō:’hamēva na punarjagatīdr̥śastat
ramanujarya karunaiva tu madgatistē ॥ 14 ॥

śuddhatmayamunagurūttamakūranatha
bhattakhyadēśikavarōktasamastanaicyam ।
adyastyasaṅkucitamēva mayīha lōkē
tasmadyatīndra karunaiva tu madgatistē ॥ 15 ॥

śabdadibhōgavisaya rucirasmadīya
nasta bhavatviha bhavaddayaya yatīndra
tvaddasadasagananacaramavadhau yaḥ
taddasataikarasata:’virata mamastu ॥ 16 ॥

śrutyagravēdyanijadivyagunasvarūpaḥ
pratyaksatamupagatastviha raṅgarajaḥ ।
vaśyaḥ sada bhavati tē yatiraja tasmat
śaktaḥ svakīyajanapapavimōcanē tvam ॥ 17 ॥

kalatrayē:’pi karanatrayanirmitati
papakriyasya śaranaṁ bhagavat-ksamaiva ।
sa ca tvayaiva kamalaramanē:’rthita yat
ksēmaḥ sa ēvahi yatīndra bhavacchritanam ॥ 18 ॥

See Also  Sri Devi Mahatmyam Chamundeswari Mangalam In Telugu And English

śrīman yatīndra tava divyapadabjasēvaṁ
śrīśailanathakarunaparinama dattam ।
ta manvahaṁ mama vivardhaya natha tasyaḥ
kamaṁ viruddhamakhilaṁ ca nivartaya tvam ॥ 19 ॥

vijñapanaṁ yadidamadya tu mamakīnaṁ
aṅgīkurusva yatiraja dayamburaśē
ajñōyamatmagunalēśa vivarjitaśca
tasmadananyaśaranō bhavatīti matva ॥ 20 ॥

iti yatikuladhurya mēdhamanaiḥ
śrutimadhurairuditaiḥ praharsayantam ।
varavaramunimēva cintayantī
mati riyamēti niratyayaṁ prasadam ॥ 21 ॥

॥ – Chant Stotras in other Languages –


Yathiraja Vimsathi in English – SanskritKannadaTeluguTamil