Maha Mrityunjaya Kavacha In Marathi

॥ Mahamrityunjaya Kavacha in Marathi ॥ ॥ महामृत्युंजय कवच ॥श्री गणेशाय नमः ।भैरव उवाच । श्रृणुष्व परमेशानि कवचं मन्मुखोदितम ।महामृत्युञ जयस्यास्य न देयं परमाद्भुतम ॥ 1 ॥ यं धृत्वा यं पठित्वा च श्रुत्वा च कवचोत्तमम ।त्रैलोक्याधिपतिर्भूत्वा सुखितो.अस्मि महेश्वरि ॥ 2 ॥ तदेववर्णयिष्यामि तव प्रीत्या वरानने ।तथापि परमं तत्वं न दातव्यं दुरात्मने ॥ 3 ॥ ॥ … Read more

Srimadrushyashrungeshvara Stuti In Marathi

॥ Srimadrushyashrungeshvara Stutih in Marathi ॥ ॥ श्रीमदृष्यशृङ्गेश्वर स्तुति ॥कष्टारिवर्गदलनं शिष्टालिसमर्चिताङ्घ्रिपाथोजम ।नष्टाविद्यैर्गम्यं पुष्टात्माराधकालिमाकलये ॥ 1 ॥ प्राणायामैर्ध्यानैर्नष्टञ्चित्तं विधाय मुनिवर्याः ।यत्पश्यन्ति हृदब्जे शान्ताभाग्यं नमामि तत्कञ्चित ॥ 2 ॥ वेदोत्तमाङ्गगेयं नादोपास्त्यादिसाधनात्माख्यम ।खेदोन्मूलनदक्षं भेदोपाध्यादिवर्जितं नौमि ॥ 3 ॥ शान्तामानसहंसं कान्तारासक्तमुनिवरैः सेव्यम ।शान्ताहङ्कृतिवेद्यं कान्तार्धं नौमि शृङ्गशिवम ॥ 4 ॥ इति श्रीमदृष्यशृङ्गेश्वरस्तुतिः संपूर्णा ॥ – Chant Stotra in Other Languages … Read more

106 Names Of Mrityunjaya – Ashtottara Shatanamavali In Marathi

॥ Mrityunjaya Mantra Ashtottarashata Namavali in Marathi ॥ ॥ श्री मृत्युञ्जय अष्टोत्तर शत नामावळी ॥ॐ भगवते नमःॐ सदाशिवाय नमःॐ सकल तत्त्वा अत्मकाय नमःॐ सर्व मन्त्र रूपाय नमःॐ सर्व यन्त्राधिष्टिताय नमःॐ तन्त्र स्वरूपाय नमःॐ तत्त्व विदूराय नमःॐ ब्रह्म रुद्रा अवतारिणे नमःॐ नीलकण्ठाय नमःॐ पार्वती प्रियाय नमः ॥ 10 ॥ ॐ सोम सूर्याग्नि लोचनाय नमःॐ भस्मोद्धूलित विग्रहाय … Read more

Ardhanari Nateshvara Stotram In Marathi

॥ Ardhanari Nateshwara Stotram in Marathi ॥ ॥ अर्धनारी नटेश्वर स्तोत्रम ॥ चांपेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।धम्मिल्लकायै च जटाधराय नमः शिवयै च नमः शिवाय ॥ 1 ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय ।कॄतस्मरायै विकॄतस्मराय नमः शिवायै च नमः शिवाय ॥ 2 ॥ चलत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय ।हेमाङ्गदायै भुजगाङ्गादाय नमः शिवायै च नमः शिवाय ॥ 3 ॥ विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय ।समेक्षणायै विषमेक्षणाय नमः शिवायै … Read more

Sri Shiva Jataajoota Stutih In English

॥ Shrishiva Jataajoota Stutih English Lyrics ॥ ॥ shiva jaTaajUTa stutiH ॥sa dhUrjaTijaTaajUTO jaayataaM vijayaaya vaH ।yatraikapalitabhraantiM karOtyadyaapi jaahnavI ॥ 1 ॥ chUDaapIDakapaalasa~gkulagalanmandaakinIvaarayOvidyatpraayalalaaTalOchanapuTajyOtirvimishratviShaH ।paantu tvaamakaThOrakEtakashiKaasandigdhamugdhEndavObhUtEshasya bhuja~ggavallivalayasra~gnaddhajUTaajaTaaH ॥ 2 ॥ ga~ggaavaaribhirukShitaaH phaNiphaNairutpallavaastacCiKaa-ratnaiH kOrakitaaH sitaaMshukalayaa smEraikapuShpashriyaH ।aanandaashrupariplutaakShihutabhugdhUmairmiladdOhadaanaalpaM kalpalataaH phalaM dadatu vO&bhIShTaM jaTaa dhUrjaTEH ॥ 3 ॥ iti shrIshivajaTaajUTastutiH samaaptaa ॥ – Chant Stotra in Other Languages – … Read more

Goshtheshvaraashtakam In Marathi

॥ Goshtheshvara Ashtakam in Marathi ॥ ॥ गोष्ठेश्वराष्टकम ॥सत्यज्ञानमनन्तमद्वयसुखाकारं गुहान्तःस्थित\-श्रीचिद्व्योम्नि चिदर्करूपममलं यद ब्रह्म तत्त्वं परम ।निर्बीजस्थलमध्यभागविलसद्गोष्ठोत्थवल्मीक\-संभूतं सत पुरतो विभात्यहह तद्गोष्ठेशलिण्गात्मना ॥ 1 ॥ सर्वज्ञत्वनिदानभूतकरुणामूर्तिस्वरूपामलाचिच्च्हक्तिर्जडशक्तिकैतववशात काञ्चीनदीत्वं गता ।वल्मीकाश्रयगोष्ठनायकपरब्रह्मैक्यकर्त्री मुहुःनृणां स्नानकृतां विभाति सततं श्रीपिप्पिलारण्यगा ॥ 2 ॥ श्रीमद्राजतशैलशृण्गविलसच्च्ह्रीमद्गुहायां मही\-वार्वह्न्याशुगखात्मिकी विजयते या पञ्चलिण्गाकृतिः ।सैवाशक्तजनेषु भूरिकृपया श्रीपिप्पिलारण्यगेवल्मीके किल गोष्ठनायकमहालिण्गात्मना भासते ॥ 3 ॥ यत्राद्याप्यणिमादिसिद्धिनिपुणाः सिद्धेश्वराणां गणाःतत्तद्दिव्यगुहासु सन्ति यमिदृग्दृश्या महावैभवाः … Read more

Chandramaulishvara Varnamala Stutih In Marathi

॥ Chandramaulishvwra Varnamala Stutih in Marathi ॥ ॥ चन्द्रमौलीश्वर वर्णमाला स्तुति ॥श्रीपतिप्रमुखादेवाः स्वेप्सितार्थस्य सिद्दये ।यं स्तुवन्ति समर्चन्ति नमन्ति च भजामि तं ॥ 1 ॥ चंचच्चन्द्रकलाचूडः चन्द्रिकाधवलः शिवः ।प्रत्यञ्चं स्फोरयत्याशु चञ्चले हृदये मम ॥ 2 ॥ द्रवी भवति यस्यैव हृदयं स्मृतिमात्रतः ।द्रप्सवन्मधुरां वाचां दृढयत्वनिशं स नः ॥ 3 ॥ मौले मन्दाकिनि यस्य मालती मालिका निभा ।मौनिमानसहंसो.अयं … Read more

Jambhunata Ashtakam In Marathi

॥ Jambhunatashtakam in Marathi ॥ ॥ जम्बुनाताष्टकम ॥ . श्री श्रीधरवेङ्कटेशार्येण विरचितम . कश्चन जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः .जयति ज्ञानमहीन्दुर्जन्ममृतिक्लांतिहरदयाबिन्दुः ॥ 1 ॥ श्रितभृतिभद्धपताकः कलितोत्पलवननवमदोद्रेकः .अखिलाण्डमातुरेकः सुखयत्वस्मांस्तपःपरीपाकः ॥ 2 ॥ कश्चन कारुण्यझरः कमलाकुचकलशकषणनिशितशरः .श्रीमान दमितत्रिपुरः श्रितजंभूपरिसरश्चकास्तु पुरः ॥ 3 ॥ शमितस्मरदवविसरश्शक्राद्याशास्यसेवनावसरः .करिवनघनभाग्यभरो गिरतु मलं मम मनस्सरश्शफरः ॥ 4 ॥ गृहिणीकृतवैकुण्ठं गेहितजंभूमहीरुडुपकण्ठम .दिव्यं किमप्यकुण्ठं तेजः स्तादस्मदवनसोत्कण्ठम ॥ … Read more

Various Hymns On Lord Daxinamurti In Marathi

॥ Various Hymns on Lord Dakshinamurti Stotram in Marathi ॥ ॥ (कुछ) श्री दक्षिणामूर्ति स्तुति ॥ दक्षिणामूर्ति स्तुति मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानंवर्षिष्टान्ते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।आचार्येन्द्रं करकलितचिन्मुद्रमानन्दरूपंस्वात्मारामं मुदितवदनं दशिणामूर्तिमीडे ॥ वटविटपिसमीपे भूमिभागे निषण्णंसकलमुनिजनानां घ्य़ानदातारमारात ।त्रिभुवनगुरुमीशं दशिणामूर्तिदेवंजननमरणदुःखच्च्हेददशं नमामि ॥ चित्रं वटतरोर्मूले वृद्दाः शिष्या गुरुर्युवा ।गुरोस्तु मौनं व्याख्यानं शिष्यास्तु च्हिन्नसंशयाः ॥ निधये सर्वविद्यानां भिषजे भवरोगिणाम ।गुरवे सर्वलोकानां दशिणामूर्तये नमः ॥ … Read more