Sadashiva Pancharatnam In Marathi

॥ Sadashiva Pancharatnam in Marathi ॥ ॥ सदाशिव पञ्चरत्नम ॥सदाशिवपञ्चरत्नम । यत्सन्दर्शनमात्राद्भक्तिर्जाताप्यविद्धकर्णस्य ।तत्सन्दर्शनमधुना कृत्वा नूनं कृतार्थोऽस्मि ॥ 1 ॥ योऽनिशमात्मन्येव ह्यात्मानं सन्दधद्वीथ्याम ।भस्मच्छन्नानल इव जडाकृतिश्चरति तं नौमि ॥ 2 ॥ यस्य विलोकनमात्राच्चेतसि सञ्जायते शीघ्रम ।वैराग्यमचलमखिलेष्वपि विषयेषु प्रणौमि तं यमिनम ॥ 3 ॥ पुरतो भवतु कृपाब्धिः पुरवैरिनिविष्टमानसः सोऽयम ।परमशिवेन्द्रकराम्बुजसञ्जातो यः सदाशिवेन्द्रो मे ॥ 4 ॥ उन्मत्तवत्सञ्चरतीह … Read more

Shiva Naamavali Ashtakam In Marathi

॥ Shiva Namavali Ashtakam in Marathi ॥ ॥ शिव नामावलि अष्टकम ॥शिवनामावल्यष्टकम । हे चन्द्रचूड मदनान्तक शूलपाणे स्थाणो गिरीश गिरिजेश महेश शंभो ।भूतेश भीतभयसूदन मामनाथं संसारदुःखगहनाज्जगदीश रक्ष ॥ 1 ॥ हे पार्वतीहृदयवल्लभ चन्द्रमौले भूताधिप प्रमथनाथ गिरीशजाप ।हे वामदेव भव रुद्र पिनाकपाणे संसारदुःखगहनाज्जगदीश रक्ष ॥ 2 ॥ हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र लोकेश शेषवलय प्रमथेश शर्व ।हे … Read more

Nirvana Dasakam In Marathi

॥ Dasa Sloki or Nirvana Dasakam in Marathi ॥ ॥ निर्वाण दसकं ॥निर्वाणदशकं । न भूमिर्न तोयं न तेजो न वायुर्न खं नेन्द्रियं वा न तेषां समूहः ।अनैकान्तिकत्वात्सुषुप्त्यैकसिद्धस्तदेकोऽवशिष्टः शिवः केवलोऽहम ॥ 1 ॥ न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणाध्यानयोगादयोऽपि ।अनात्माश्रयोऽहं ममाध्यासहानात्तदेकोऽवशिष्टः शिवः केवलोऽहम ॥ 2 ॥ न माता पिता वा न देवा न लोका … Read more

Abhayankaram Shivarakshaastotram In Marathi

॥ Abhayankaram Shiva Rakshaa Stotram in Marathi ॥ ॥ अभयङ्करं शिवरक्षास्तोत्रम ॥अभयङ्करं शिवरक्षास्तोत्रम । अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः,श्रीसदाशिवो देवता, अनुष्टुप छन्दः,श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥ चरितं देवदेवस्य महादेवस्य पावनम ।अपारं परमोदारं चतुर्वर्गस्य साधनम ॥ 1 ॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम ।शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ 2 ॥ गङ्गाधरः शिरः पातु भालमर्धेन्दुशेखरः ।नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ … Read more

Kashivishvanatha Stotram In Marathi

॥ Sri Kashi Vishwanath Stotram in Marathi ॥ ॥ श्री काशीविश्वनाथ स्तोत्रम ॥ कण्ठे यस्य लसत्कराळगरळं गङ्गाजलं मस्तकेवामाङ्गे गिरिराजराजतनया जाया भवानी सती ।नन्दिस्कन्दगणाधिराजसहिता श्रीविश्वनाथप्रभुःकाशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गळम ॥ 1 ॥ यो देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्वयक्षोरगै-र्नागर्भूतलवासिभिर्द्विजवरैः संसेवितः सिद्धये ।या गङ्गोत्तरवाहिनी परिसरे तीर्थैरसङ्ख्यैर्वृतासा काशी त्रिपुरारिराजनगरी देयात्सदा मङ्गळम ॥ 2 ॥ तीर्थानां प्रवरा मनोरथकरी संसारपारापरानन्दानन्दिगणेश्वरैरुपहिता देवैरशेषैः स्तुता ।या शंभोर्मणिकुण्डलैककणिका विष्णोस्तपोदीर्घिकासेयं श्रीमणिकर्णिका भगवती देयात्सदा … Read more

Shivastavarajah In Marathi

॥ Shiva Stavarajah in Marathi ॥ ॥ शिवस्तवराज ॥सूत उवाच ॥ एकदा नारदो योगी परानुग्रहतत्परः ।विमत्सरो वीतरागो ब्रह्मलोकमुपाययौ ॥ 1 ॥ तत्र दृष्ट्वा समासीनं विधातारं जगत्पतिम ।प्रणम्य शिरसा भूमौ कृताञ्जलिरभाषत ॥ 2 ॥ नारद उवाच ॥ ब्रह्मञ्जगत्पते तात नतोऽस्मि त्वत्पदाम्बुजम ।कृपया परया देव यत्पृच्छामि तदुच्यताम ॥ 3 ॥ श्रुतिशास्त्रपुराणानि त्वदास्यात्संश्रुतानि च ।तथापि मन्मनो याति सन्देहं … Read more