Sri Ganesha Manasa Puja In Sanskrit

॥ Sri Ganesha Manasa Puja in Sanskrit ॥ ॥ श्री गणेश मानस पूजा ॥गृत्समद उवाच –विघ्नेशवीर्याणि विचित्रकाणि वंदीजनैर्मागधकैः स्मृतानि ।श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥ १ ॥ एवं मया प्रार्थित विघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः ।तं निर्गतं वीक्ष्य नमन्ति देवाः शम्भ्वादयो योगिमुखास्तथाऽहम् ॥ २ ॥ शौचादिकं ते परिकल्पयामि हेरम्ब वै दन्तविशुद्धिमेवम् ।वस्त्रेण सम्प्रोक्ष्य मुखारविन्दं देवं … Read more

Sri Ganesha Bahya Puja In Sanskrit

॥ Sri Ganesha Bahya Puja in Sanskrit ॥ ॥ श्री गणेश बाह्य पूजा ॥ऐल उवाच –बाह्यपूजां वद विभो गृत्समदप्रकीर्तिताम् ।येन मार्गेण विघ्नेशं भजिष्यसि निरन्तरम् ॥ १ ॥ गार्ग्य उवाच-आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः ।बाह्यां चकार विधिवत्तां शृणुष्व सुखप्रदाम् ॥ २ ॥ हृदि ध्यात्वा गणेशानं परिवारादिसम्युतम् ।नासिकारन्ध्रमार्गेण तं बाह्याङ्गं चकार ह ॥ ३ ॥ … Read more

Jagadguru Stuti In Sanskrit

Sri Sacchidananda Shivabhinava Narasimha Bharati Stuti in Sanskrit: ॥ श्री जगद्गुरु स्तुतिः ॥(श्री शिवाभिनव नृसिंहभारती स्वामि स्तुतिः) यश्शिष्य हृत्ताप दवाग्निभयनिवारिणे महामेघःयश्शिष्य रोगार्ति महाहिविषविनाशने सुपर्णात्मा ।यश्शिष्य सन्दोह विपक्षगिरि विभेदने पविस्सोर्च्यःश्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ १ ॥ यं शङ्करार्यापररूप इति तपोनिधिं भजन्त्यार्याःयं भारतीपुन्तनुरूप इति कलानिधिं स्तुवन्त्यन्ये ।यं सद्गुणाढ्यं निजदैवमिति नमन्ति सम्श्रितास्सोर्च्यःश्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ २ ॥ … Read more

Sri Vidyaranya Ashtottara Shatanama Stotram In Sanskrit

॥ Sri Vidyaranya Ashtottara Shatanama Stotram in Sanskrit ॥ ॥ श्री विद्यारण्याष्टोत्तरशतनाम स्तोत्रम् ॥विद्यारण्यमहायोगी महाविद्याप्रकाशकः ।श्रीविद्यानगरोद्धर्ता विद्यारत्नमहोदधिः ॥ १ ॥ रामायणमहासप्तकोटिमन्त्रप्रकाशकः ।श्रीदेवीकरुणापूर्णः परिपूर्णमनोरथः ॥ २ ॥ विरूपाक्षमहाक्षेत्रस्वर्णवृष्टिप्रकल्पकः ।वेदत्रयोल्लसद्भाष्यकर्ता तत्त्वार्थकोविदः ॥ ३ ॥ भगवत्पादनिर्णीतसिद्धान्तस्थापनप्रभुः ।वर्णाश्रमव्यवस्थाता निगमागमसारवित् ॥ ४ ॥ श्रीमत्कर्णाटराज्यश्रीसम्पत्सिंहासनप्रदः ।श्रीमद्बुक्कमहीपालराज्यपट्टाभिषेककृत् ॥ ५ ॥ आचार्यकृतभाष्यादिग्रन्थवृत्तिप्रकल्पकः ।सकलोपनिषद्भाष्यदीपिकादिप्रकाशकृत् ॥ ६ ॥ सर्वशास्त्रार्थतत्त्वज्ञो मन्त्रशास्त्राब्धिमन्थरः ।विद्वन्मणिशिरश्श्लाघ्यबहुग्रन्थविधायकः ॥ ७ ॥ सारस्वतसमुद्धर्ता … Read more

Sri Adi Shankaracharya Stuti Ashtakam In Sanskrit

॥ Sri Adi Shankaracharya Stuti Ashtakam in Sanskrit ॥ ॥ श्रीमच्छङ्कराचार्य स्तुत्यष्टकम् ॥(श्रीमच्छङ्करभगवच्चरण स्तुत्यष्टकम्) श्रुतीनामा क्रीडः प्रथितपरहंसो चितगति-र्निजे सत्ये धाम्नि त्रिजगदति वर्तिन्यभिरतः ।असौ ब्रह्मेवास्मिन्न खलु विशये किं तु कलये [**विषये**]बृहेरर्थं साक्षादनुपचरितं केवलतया ॥ १ ॥ मितं पादेनैव त्रिभुवनमिहैकेन महसाविशुद्धं तत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् ।दशाकारातीतंस्वमहिमनिनिर्वेदरमणंततस्तं तद्विष्णोः परमपदमाख्यातिनिगमः ॥ २ ॥ न भूतेष्वासङ्गः क्वचन नगवाचाविहरणंन भूत्या संसर्गो न परिचितता … Read more

Ashtottara Shatanamavali Of Goddess Durga In Sanskrit And English

1) श्री: Shree2) उमा: Uma3) भारती: Bharati4) भद्रा1) श्री: Shree2) उमा: Uma3) भारती: Bharati4) भद्रा: Bhadra5) शर्वाणी: Sharvani6) विजया: Vijaya7) जया: Jaya8) वाणी: Vani9) सर्वगताय: Sarvagataya10) गौरी: Gauri ॥ 10 ॥ 11) वाराही: Varahi12) कमलप्रिया: Kamalapriya13) सरस्वती: Saraswati14) कमला: Kamala15) माया: Maya16) मातंगी: Maatangi17) अपरा: Apra18) अजा: Aja19) शांकभर्यै: Shankbharye20) शिवा: Shiva ॥ 20 ॥ … Read more

Paduka Ashtakam In Sanskrit

॥ Paduka Ashtakam in Sanskrit ॥ ॥ पादुकाष्टकम् ॥श्रीसमञ्चितमव्ययं परमप्रकाशमगोचरंभेदवर्जितमप्रमेयमनन्तमुझ्झितकल्मषम् ।निर्मलं निगमान्तमद्भुतमप्यतर्क्यमनुत्तमंप्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ १ ॥ नादबिन्दुकलात्मकं दशनादवेदविनोदितंमन्त्रराजपराजितं निजमण्डलान्तरभासितम् ।पञ्चवर्णमखण्डमद्भुतमादिकारणमच्युतंप्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ २ ॥ हन्तचारुमखण्डनादमनेकवर्णमरूपकंशब्दजालमयं चराचरजन्तुदेहनिरासिनम् ।चक्रराजमनाहतोद्भवमेघवर्णमतत्परंप्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ३ ॥ बुद्धिरूपमबद्धकं त्रिदैवकूटस्थनिवासिनंनिश्चयं निरतप्रकाशमनेकसद्रुचिरूपकम् ।पङ्कजान्तरखेलनं निजशुद्धसख्यमगोचरंप्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ४ ॥ पञ्च पञ्च हृषीकदेहमनश्चतुष्क परस्परंपञ्चभूतनिकामषट्कसमीरशब्दमभीकरम् ।पञ्चकोशगुणत्रयादिसमस्तधर्मविलक्षणंप्रातरेव हि मानसे … Read more

Sri Lakshmi Kavacham In Sanskrit

॥ Sri Lakshmi Kavacham Sanskrit Lyrics ॥ ॥ श्री लक्ष्मी कवचम् ॥शुकं प्रति ब्रह्मोवाच –महालक्ष्म्याः प्रवक्ष्यामि कवचं सर्वकामदम् ।सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् ॥ १ ॥ ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम् ।दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् ॥ २ ॥ पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् ।चोरारिहारि जपतामखिलेप्सितदायकम् ॥ ३ ॥ सावधानमना भूत्वा शृणु त्वं शुक सत्तम ।अनेकजन्मसंसिद्धिलभ्यं मुक्तिफलप्रदम् ॥ ४ ॥ धनधान्यमहाराज्य-सर्वसौभाग्यकल्पकम् ।सकृत्स्मरणमात्रेण महालक्ष्मीः प्रसीदति ॥ ५ ॥ … Read more

Sri Siddha Lakshmi Stotram (Variation) In Sanskrit

॥ Sri Siddha Lakshmi Stotram Sanskrit Lyrics ॥ ॥ श्री सिद्धलक्ष्मी स्तोत्रम् (पाठान्तरम्) ॥ध्यानम् ।ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखीम् ।त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदाधराम् ॥पीताम्बरधरां देवीं नानाऽलङ्कारभूषिताम् ।तेजःपुञ्जधरीं श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ स्तोत्रम् ।ओङ्कारं लक्ष्मीरूपं तु विष्णुं वाग्भवमव्ययम् ।विष्णुमानन्दमव्यक्तं ह्रीङ्कारबीजरूपिणीम् ॥ क्लीं अमृता नन्दिनीं भद्रां सत्यानन्ददायिनीम् ।श्रीं दैत्यशमनीं शक्तीं मालिनीं शत्रुमर्दिनीम् ॥ तेजःप्रकाशिनीं देवी वरदां शुभकारिणीम् ।ब्राह्मीं … Read more

Sri Lalitha Sahasranama Stotram Poorvapeetika In Sanskrit

॥ Sri Lalitha Sahasranama Stotram Poorva Peetika Sanskrit Lyrics ॥ ॥ श्री ललिता सहस्रनाम स्तोत्रम् – पूर्वपीठिका ॥श्री ललिता सहस्रनाम स्तोत्र – पूर्वपीठिका अगस्त्य उवाच –अश्वानन महाबुद्धे सर्वशास्त्रविशारद ।कथितं ललितादेव्याश्चरितं परमाद्भुतम् ॥ १ ॥ पूर्वं प्रादुर्भवो मातुस्ततः पट्टाभिषेचनम् ।भण्डासुरवधश्चैव विस्तरेण त्वयोदितः ॥ २ ॥ वर्णितं श्रीपुरं चापि महाविभवविस्तरं ।श्रीमत्पञ्चदशाक्षर्याः महिमा वर्णितस्तथा ॥ ३ ॥ षोढान्यासादयो … Read more