Sri Ganapathi Geeta In Sanskrit

॥ Sri Ganapathi Geeta in Sanskrit ॥ ॥ श्री गणपति गीता ॥क्वप्रासूत कदा त्वां गौरी न प्रामाण्यं तव जनने ।विप्राः प्राहुरजं गणराजं यः प्राचामपि पूर्वतनः ॥ १ ॥ नासिगणपते शङ्करात्मजो भासि तद्वदेवाखिलात्मक ।ईशतातवानीशतानृणां केशवेरिता साशयोक्तिभिः ॥ २ ॥ गजमुखतावकमन्त्रमहिम्ना सृजति जगद्विधिरनुकल्पम् ।भजति हरिस्तां तदवनकृत्ये यजति हरोपि विरामविधौ ॥ ३ ॥ सुखयति शतमखमुखसुरनिक रानखिलक्रतुविघ्नघ्नोयम् ।निखिलजगज्जीवकजीवनदस्सखलु यतः … Read more

Sri Vallabhesha Karavalamba Stotram In Sanskrit

॥ Sri Vallabhesha Karavalamba Stotram in Sanskrit ॥ ॥ श्री वल्लभेश करावलम्ब स्तोत्रम् ॥(धन्यवाद – ब्रह्मश्री सामवेदं षण्मुख शर्मा) ओमङ्घ्रिपद्ममकरन्दकुलामृतं तेनित्यं यजन्ति दिवि यत् सुरसिद्धसङ्घाः ।ज्ञात्वामृतं च गणशस्तदहं भजामिश्रीवल्लभेश मम देहि करावलम्बम् ॥ १ ॥ श्रीमातृसूनुमधुना शरणं प्रपद्येदारिद्र्यदुःखशमनं कुरु मे गणेश ।मत्सङ्कटं च सकलं हर विघ्नराजश्रीवल्लभेश मम देहि करावलम्बम् ॥ २ ॥ गङ्गाधरात्मज विनायक मूलमूर्तेव्याधिं … Read more

Kilaka Stotram In Sanskrit

Click Here for Keelaka Stotram Meaning in English: ॥ Keelaka Stotram in Sanskrit ॥ कीलकस्तोत्रम् – विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे मार्कण्डेय उवाचविशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।श्रेयः प्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥ १ ॥ सर्वमेतद् विजानीयान्मन्त्राणामपि कीलकम् ।सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः ॥ २ ॥ सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि ।एतेन स्तुवतां देविं स्तोत्रवृन्देन भक्तितः ॥ ३ ॥ न मन्त्रो नौषधं तत्र न किञ्चिदपि … Read more

Sri Maha Ganapathi Stotram In Sanskrit

॥ Sri Maha Ganapathi Stotram Sanskrit Lyrics ॥ ॥ श्री महागणपति स्तोत्रम् ॥योगं योगविदां विधूतविविधव्यासङ्गशुद्धाशयप्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम् ।आनन्दप्लवमानबोधमधुराऽमोदच्छटामेदुरंतं भूमानमुपास्महे परिणतं दन्तावलास्यात्मना ॥ १ ॥ तारश्रीपरशक्तिकामवसुधारूपानुगं यं विदुःतस्मै स्तात्प्रणतिर्गणाधिपतये यो रागिणाऽभ्यर्थ्यते ।आमन्त्र्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनंस्वामिन्मे वशमानयेति सततं स्वाहादिभिः पूजितः ॥ २ ॥ कल्लोलाञ्चलचुम्बिताम्बुदतताविक्षुद्रवाम्भोनिधौद्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि ।मूले कल्पतरोर्महामणिमये पीठेऽक्षराम्भोरुहेषट्कोणा कलितत्रिकोणरचनासत्कर्णिकेऽमुं भजे ॥ ३ ॥ चक्रप्रासरसालकार्मुकगदासद्बीजपूरद्विजव्रीह्यग्रोत्पलपाशपङ्कजकरं शुण्डाग्रजाग्रद्घटम् ।आश्लिष्टं … Read more

Sri Maha Ganapathi Mangala Malika Stotram In Sanskrit

॥ Sri Maha Ganapathi Mangala Malika Stotram Sanskrit Lyrics ॥ ॥ श्री महागणपति मङ्गलमालिका स्तोत्रम् ॥श्रीकण्ठप्रेमपुत्राय गौरीवामाङ्कवासिनेद्वात्रिम्शद्रूपयुक्ताय श्रीगणेशाय मङ्गलम् ॥ १ ॥ आदिपूज्याय देवाय दन्तमोदकधारिणेवल्लभाप्राणकान्ताय श्रीगणेशाय मङ्गलम् ॥ २ ॥ लम्बोदराय शान्ताय चन्द्रगर्वापहारिणेगजाननायप्रभवे श्रीगणेशाय मङ्गलं ॥ ३ ॥ पञ्चहस्ताय वन्द्याय पाशाङ्कुशधरायचश्रीमते गजकर्णाय श्रीगणेशाय मङ्गलम् ॥ ४ ॥ द्वैमातुराय बालाय हेरम्बाय महात्मनेविकटायाखुवाहाय श्रीगणेशाय मङ्गलम् ॥ ५ … Read more

Sri Ganesha Slokas In Sanskrit

॥ Sri Ganesha Slokas in Sanskrit ॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥ अगजानन पद्मार्कं गजाननमहर्निशम् ।अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ गजाननं भूतगणादिसेवितंकपित्थ जम्बू फलसार भक्षणम् ।उमासुतं शोकविनाशकारकंनमामि विघ्नेश्वर पादपङ्कजम् ॥ विघ्नेश्वराय वरदाय सुरप्रियायलम्बोदराय सकलाय जगद्धिताय ।नागाननाय शृतियज्ञविभूषितायगौरीसुताय गणनाथ नमो नमस्ते … Read more

Dvatrimsat Ganapathi Dhyana Slokah In Sanskrit

॥ Dvatrimsat Ganapathi Dhyana Slokah in Sanskrit ॥ ॥ द्वात्रिंशद्गणपति ध्यान श्लोकाः ॥१। श्री बालगणपतिःकरस्थ कदलीचूतपनसेक्षुकमोदकम् ।बालसूर्यमिमं वन्दे देवं बालगणाधिपम् ॥ १ ॥ २। श्री तरुणगणपतिःपाशाङ्कुशापूपकपित्थजम्बू–स्वदन्तशालीक्षुमपि स्वहस्तैः ।धत्ते सदा यस्तरुणारुणाभःपायात् स युष्मांस्तरुणो गणेशः ॥ २ ॥ ३। श्री भक्तगणपतिःनारिकेलाम्रकदलीगुडपायसधारिणम् ।शरच्चन्द्राभवपुषं भजे भक्तगणाधिपम् ॥ ३ ॥ ४। श्री वीरगणपतिःबेतालशक्तिशरकार्मुकचक्रखड्ग–खट्वाङ्गमुद्गरगदाङ्कुशनागपाशान् ।शूलं च कुन्तपरशुं ध्वजमुद्वहन्तंवीरं गणेशमरुणं सततं स्मरामि … Read more

Sri Runa Mukti Ganesha Stotram (Shukracharya Kritam) In Sanskrit

॥ Sri Runa Mukti Ganesha Stotram (Shukracharya Kritam) in Sanskrit ॥ ॥ श्री ऋणमुक्ति गणेश स्तोत्रम् (शुक्राचार्य कृतम्) ॥अस्य श्री ऋणमोचन महागणपति स्तोत्रमन्त्रस्य, भगवान् शुक्राचार्य ऋषिः, ऋणमोचन महागणपतिर्देवता, मम ऋणमोचनार्ते जपे विनियोगः । ऋष्यादिन्यासः –भगवान् शुक्राचार्य ऋषये नमः शिरसि,ऋणमोचनगणपति देवतायै नमः हृदि,मम ऋणमोचनार्थे जपे विनियोगाय नमः अञ्जलौ । स्तोत्रं –ओं स्मरामि देवदेवेशं वक्रतुण्डं महाबलम् ।षडक्षरं … Read more

Sri Ganesha Aksharamalika Stotram In Sanskrit

॥ Sri Ganesha Aksharamalika Stotram in Sanskrit ॥ ॥ श्री गणेशाक्षरमालिका स्तोत्रम् ॥अगजाप्रियसुत वारणपतिमुख षण्मुखसोदर भुवनपते शुभ ।सिद्धिविनायक सिद्धिविनायक सिद्धिविनायक पालयमां शुभ ॥ आगमशतनुत मारितदितिसुत मारारिप्रिय मन्दगते शुभ ।सिद्धिविनायक सिद्धिविनायक सिद्धिविनायक पालयमां शुभ ॥ इज्याध्ययन मुखाखिलसत्कृति परिशुद्धान्तःकरणगते शुभ ।सिद्धिविनायक सिद्धिविनायक सिद्धिविनायक पालयमां शुभ ॥ ईर्ष्यारोष कषायितमानस दुर्जनदूर पदाम्बुरुह शुभ ।सिद्धिविनायक सिद्धिविनायक सिद्धिविनायक पालयमां शुभ ॥ … Read more

Sri Ganesha Mahimna Stotram In Sanskrit

Click here for Ganesha Mahimna Stotram Meaning in English: ॥ Sri Ganesha Mahimna Stotram in Sanskrit ॥ ॥ श्री गणेश महिम्नः स्तोत्रम् ॥अनिर्वाच्यं रूपं स्तवननिकरो यत्र गलितःतथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्याऽत्र महतः ।यतो जातं विश्वं स्थितमपि सदा यत्र विलयःस कीदृग्गीर्वाणः सुनिगमनुतः श्रीगणपतिः ॥ १ ॥ गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधाःरविं सौरा विष्णुं प्रथमपुरुषं विष्णुभजकाः ।वदन्त्येके … Read more