Sri Lalitha Trisati Stotram In Sanskrit

 ॥ Lalitha Trisati Stotram Sanskrit Lyrics ॥ ॥ श्री ललिता त्रिशती स्तोत्रम् ॥श्री ललिता त्रिशती स्तोत्र सूत उवाच-अस्य श्रीललितात्रिशतीस्तोत्रमहामन्त्रस्य – भगवान् हयग्रीवऋषिः – अनुष्टुप् छन्दः श्रीललितामहात्रिपुरसुन्दरी देवता – ऐं बीजं – सौः शक्तिः – क्लीं कीलकं – मम चतुर्विध पुरुषार्थफलसिद्ध्यर्थे जपे विनियोगः ।ऐमित्यादिभिरङ्गन्यासकरन्यासाः कार्याः । ध्यानम्-अतिमधुरचापहस्ताम् अपरिमितामोदबाणसौभाग्याम् ।अरुणामतिशयकरुणाम् अभिनवकुलसुन्दरीं वन्दे । श्री हयग्रीव उवाच-ककाररूपा कल्याणी … Read more

Sri Lalitha Arya Dwisathi In Sanskrit

 ॥ Lalitha Arya Dwisathi Sanskrit Lyrics ॥ ॥ आर्या द्विशती ॥वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टं ।कुङ्कुमपरागशोणं कुवलयिनीजारकोरकापीडम् ॥ १ ॥ स जयति सुवर्णशैलः सकलजगच्चक्रसङ्घटितमूर्तिः ।काञ्चन निकुञ्जवाटी कन्दलदमरीप्रपञ्च सङ्गीतः ॥ २ ॥ हरिहयनैरृतमारुत हरितामन्तेष्ववस्थितं तस्य ।विनुमः सानुत्रितयं विधिहरिगौरीशविष्टपाधारम् ॥ ३ ॥ मध्ये पुनर्मनोहररत्नरुचिस्तबक रञ्जितदिगन्तम् ।उपरि चतुः शतयोजनमुत्तङ्ग शृङ्गम्पुङ्गवमुपासे ॥ ४ ॥ तत्र चतुः शतयोजनपरिणाहं देव शिल्पिना रचितम् ।नानासालमनोज्ञं … Read more

Sarva Deva Krutha Sri Lakshmi Stotram In Sanskrit

॥ Sarva Deva Krutha Lakshmi Stotram Sanskrit Lyrics ॥ ॥ श्री लक्ष्मी स्तोत्रम् (सर्वदेवकृत) ॥देवा ऊचुः-क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे ।शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥ १ ॥ उपमे सर्वसाध्वीनां देवीनां देवपूजिते ।त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ॥ २ ॥ सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी ।रासेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः ॥ ३ ॥ कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका … Read more

Sri Lakshmi Gayatri Mantra Stuti In Sanskrit

॥ Sri Lakshmi Gayatri Mantra Stuti Sanskrit Lyrics ॥ ॥ श्री लक्ष्मी गायत्री मन्त्रस्तुतिः ॥श्रीर्लक्ष्मी कल्याणी कमला कमलालया पद्मा ।मामकचेतस्सद्मनि हृत्पद्मे वसतु विष्णुना साकम् ॥ १ ॥ तत्सदों श्रीमितिपदैः चतुर्भिश्चतुरागमैः ।चतुर्मुखस्तुता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २ ॥ सच्चित्सुखत्रयीमूर्ति सर्वपुण्यफलात्मिका ।सर्वेशमहिषी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ३ ॥ विद्या वेदान्तसिद्धान्तविवेचनविचारजा ।विष्णुस्वरूपिणी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ४ ॥ तुरीयाद्वैतविज्ञानसिद्धिसत्तास्वरूपिणी ।सर्वतत्त्वमयी मह्यमिन्दिरेष्टं … Read more

Sri Lakshmi Hrudaya Stotram In Sanskrit

॥ Lakshmi Hrudaya Stotram Sanskrit Lyrics ॥ ॥ श्री लक्ष्मी हृदय स्तोत्रम् ॥अस्य श्री महालक्ष्मी-हृदय-स्तोत्र-महामन्त्रस्य भार्गव ऋषिः,अनुष्टुपादि नानाछन्दांसि, आद्यादि श्रीमहालक्ष्मी देवता, श्रीं बीजं, ह्रीं शक्तिः, ऐं कीलकम् । श्रीमहालक्ष्मी-प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः ।ओं ऐं श्रीं अङ्गुष्टाभ्यां नमः ।ओं ऐं ह्रीं तर्जनीभ्यां नमः ।ओं ऐं क्लीं मध्यमाभ्यां नमः ।ओं ऐं श्रीं अनामिकाभ्यां नमः ।ओं ऐं … Read more

Sri Lakshmi Gadyam In Sanskrit ॥

॥ Lakshmi Gadyam Sanskrit Lyrics ॥ ॥ श्री लक्ष्मी गद्यम् ॥श्रीवेङ्कटेशमहिषी श्रितकल्पवल्लीपद्मावती विजयतामिह पद्महस्ता ।श्रीवेङ्कटाख्य धरणीभृदुपत्यकायांया श्रीशुकस्य नगरे कमलाकरेभूत् ॥ १ ॥ भगवति जय जय पद्मावति हे । भागवतनिकर बहुतर भयकर बहुलोद्यमयम सद्मायति हे । भविजन भयनाशि भाग्यपयोराशि वेलातिगलोल विपुलतरोल्लोल वीचिलीलावहे । पद्मजभवयुवति प्रमुखामरयुवति परिचारकयुवति वितति सरति सतत विरचित परिचरण चरणाम्भोरुहे । अकुण्ठवैकुण्ठ महाविभूतिनायकि । … Read more

Sri Lalitha Sahasranama Stotram Uttarapeetika In Sanskrit

॥ Lalitha Sahasranama Stotram Uttarapeetika in Sanskrit Lyrics ॥ ॥ श्री ललिता सहस्रनाम स्तोत्रम् – उत्तरपीठिक ॥श्री ललिता सहस्रनाम स्तोत्र – उत्तरपीठिक ॥ अथोत्तरभागे फलश्रुतिः ॥ इत्येतन्नामसाहस्रं कथितं ते घटोद्भव ।रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ॥ १ ॥ अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ।सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ॥ २ ॥ सर्वापमृत्युशमनं कालमृत्युनिवारणम् ।सर्वाज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ ३ … Read more

Sri Lalitha Trisati Stotram Poorvapeetika In Sanskrit

 ॥ Lalitha Trisati Stotram Poorvapeetika Sanskrit Lyrics ॥ ॥ श्री ललिता त्रिशती स्तोत्रम् – पूर्वपीठिक ॥सकुङ्कुमविलेपना-मलिक चुम्बिकस्तूरिकांसमन्दहसितेक्षणां-सशरचापपाशाङ्कुशाम् ।अशेषजनमोहिनी-मरुणमाल्यभूषाम्बरांजपाकुसुमभासुरां-जपविधौ स्मरेदम्बिकाम् ॥ अगस्त्य उवाच-हयग्रीव दयासिन्धो भगवन्भक्तवत्सल ।त्वत्तश्श्रुतमशेषेण श्रोतव्यं यद्यदस्ति तत् ॥ १ ॥ रहस्यं नामसाहस्रमपि तत्सम्श्रुतं मया ।इतःपरं च मे नास्ति श्रोतव्यमिति निश्चयः ॥ २ ॥ तथापि मम चित्तस्य पर्याप्तिर्नैव जायते ।कार्त्स्न्यार्थः प्राप्य इत्येव शोचयिष्याम्यहं प्रभो ॥ … Read more