Gakara Sri Ganapathi Sahasranama Stotram In English

॥ Gakara Sri Ganapathi Sahasranama Stotram English Lyrics ॥

॥ gakaradi śrī ganapati sahasranama stōtram ॥
asya śrīganapatigakaradisahasranamamalamantrasya durvasa r̥siḥ anustupchandaḥ śrīganapatirdēvata gaṁ bījaṁ svaha śaktiḥ glauṁ kīlakaṁ mama sakalabhīstasiddhyarthē japē viniyōgaḥ ।

nyasaḥ ।
ōṁ aṅgusthabhyaṁ namaḥ ।
śrīṁ tarjanībhyaṁ namaḥ ।
hrīṁ madhyamabhyaṁ namaḥ ।
krīṁ anamikabhyaṁ namaḥ ।
glauṁ kanisthikabhyaṁ namaḥ ।
gaṁ karatalakarapr̥sthabhyaṁ namaḥ ।

ōṁ hr̥dayaya namaḥ ।
śrīṁ śirasē svaha ।
hrīṁ śikhayai vasat ।
krīṁ kavacaya hum ।
glauṁ nētratrayaya vausat ।
gaṁ astraya phat ।
bhūrbhuvassuvarōmiti digbandhaḥ ।

dhyanam ।
ōṅkara sannibhamibhananamindubhalam
muktagrabindumamaladyutimēkadantam ।
lambōdaraṁ kalacaturbhujamadidēvaṁ
dhyayēnmahaganapatiṁ matisiddhikantam ॥

dhyayēnnityaṁ ganēśaṁ paramagunayutaṁ cittasaṁsthaṁ trinētram
ēkaṁ dēvaṁ tvanēkaṁ paramasukhayutaṁ dēvadēvaṁ prasannam ।
śundadandadhyagandōdgalitamadajalōllōla mattalimalam
śrīmantaṁ vighnarajaṁ sakalasukhakaraṁ śrīganēśaṁ namami ।

stōtram ।
ōṁ ganēśvarō ganadhyaksō ganaradhyō ganapriyaḥ ।
gananathō ganasvamī ganēśō gananayakaḥ ॥ 1 ॥

ganamūrtirganapatirganatrata ganañjayaḥ ।
ganapō:’tha ganakrīdō ganadēvō ganadhipaḥ ॥ 2 ॥

ganajyēsthō ganaśrēsthō ganaprēsthō ganadhirat ।
ganaradganagōptatha ganaṅgō ganadaivatam ॥ 3 ॥

ganabandhurganasuhr̥dganadhīśō ganaprathaḥ ।
ganapriyasakhaḥ śaśvadganapriyasuhr̥ttatha ॥ 4 ॥

ganapriyaratō nityaṁ ganaprītivivardhanaḥ ।
ganamandalamadhyasthō ganakēliparayanaḥ ॥ 5 ॥

ganagranīrganēśanō ganagītō ganōcchrayaḥ ।
ganyō ganahitō garjadganasēnō ganōddhataḥ ॥ 6 ॥

ganabhītipramathanō ganabhītyapaharakaḥ ।
gananarhō ganapraudhō ganabharta ganaprabhuḥ ॥ 7 ॥

ganasēnō ganacarō ganaprajñō ganaikarat ।
ganagryō gananama ca ganapalanatatparaḥ ॥ 8 ॥

ganajidganagarbhasthō ganapravanamanasaḥ ।
ganagarvaparīharta ganō gananamaskr̥taḥ ॥ 9 ॥

ganarcitaṅghriyugalō ganaraksanakr̥tsada ।
ganadhyatō ganagururganapranayatatparaḥ ॥ 10 ॥

ganaganaparitrata ganadhiharanōddhuraḥ ।
ganasēturgananutō ganakēturganagragaḥ ॥ 11 ॥

ganahēturganagrahī gananugrahakarakaḥ ।
ganagananugrahabhūrganaganavarapradaḥ ॥ 12 ॥

ganastutō ganapranō ganasarvasvadayakaḥ ।
ganavallabhamūrtiśca ganabhūtirganēstadaḥ ॥ 13 ॥

ganasaukhyapradata ca ganaduḥkhapranaśanaḥ ।
ganaprathitanama ca ganabhīstakaraḥ sada ॥ 14 ॥

ganamanyō ganakhyatō ganavītō ganōtkataḥ ।
ganapalō ganavarō ganagauravadayakaḥ ॥ 15 ॥

ganagarjitasantustō ganasvacchandagaḥ sada ।
ganarajō ganaśrīdō ganabhayakaraḥ ksanat ॥ 16 ॥

ganamūrdhabhisiktaśca ganasainyapurassaraḥ ।
gunatītō gunamayō gunatrayavibhagakr̥t ॥ 17 ॥

gunī gunakr̥tidharō gunaśalī gunapriyaḥ ।
gunapūrnō gunambhōdhirgunabhaggunadūragaḥ ॥ 18 ॥

gunagunavapurgaunaśarīrō gunamanditaḥ ।
gunastrasta gunēśanō gunēśō:’tha gunēśvaraḥ ॥ 19 ॥

gunasr̥stajagatsaṅghō gunasaṅghō gunaikarat – [gunamukhyō]
gunapravr̥stō gunabhūrgunīkr̥tacaracaraḥ ॥ 20 ॥

gunapravanasantustō gunahīnaparaṅmukhaḥ ।
gunaikabhūrgunaśrēsthō gunajyēsthō gunaprabhuḥ ॥ 21 ॥

gunajñō gunasampūjyō gunaikasadanaṁ sada ।
gunapranayavan gaunaprakr̥tirgunabhajanam ॥ 22 ॥

gunipranatapadabjō gunigītō gunōjjvalaḥ ।
gunavan gunasampannō gunananditamanasaḥ ॥ 23 ॥

gunasañcaracaturō gunasañcayasundaraḥ ।
gunagaurō gunadharō gunasaṁvr̥tacētanaḥ ॥ 24 ॥

gunakr̥dgunabhr̥nnityaṁ gunagryō gunaparadr̥k – [gunyō]
gunapracarī gunayuggunagunavivēkakr̥t ॥ 25 ॥

gunakarō gunakarō gunapravanavardhanaḥ ।
gunagūdhacarō gaunasarvasaṁsaracēstitaḥ ॥ 26 ॥

gunadaksinasauhardō gunalaksanatattvavit ।
gunaharī gunakalō gunasaṅghasakhassada ॥ 27 ॥

gunasaṁskr̥tasaṁsarō gunatattvavivēcakaḥ ।
gunagarvadharō gaunasukhaduḥkhōdayō gunaḥ ॥ 28 ॥

gunadhīśō gunalayō gunavīksanalalasaḥ ।
gunagauravadata ca gunadata gunapradaḥ ॥ 29 ॥

gunakr̥dgunasambandhō gunabhr̥dgunabandhanaḥ ।
gunahr̥dyō gunasthayī gunadayī gunōtkataḥ ॥ 30 ॥

gunacakradharō gaunavatarō gunabandhavaḥ ।
gunabandhurgunaprajñō gunaprajñō gunalayaḥ ॥ 31 ॥

gunadhata gunapranō gunagōpō gunaśrayaḥ ।
gunayayī gunadhayī gunapō gunapalakaḥ ॥ 32 ॥

gunahr̥tatanurgaunō gīrvanō gunagauravaḥ ।
gunavatpūjitapadō gunavatprītidayakaḥ ॥ 33 ॥

gunavadgītakīrtiśca gunavadbaddhasauhr̥daḥ ।
gunavadvaradō nityaṁ gunavatpratipalakaḥ ॥ 34 ॥

gunavadgunasantustō gunavadracitastavaḥ ।
gunavadraksanaparō gunavatpranatapriyaḥ ॥ 35 ॥

gunavaccakrasañcarō gunavatkīrtivardhanaḥ ।
gunavadgunacittasthō gunavadgunaraksakaḥ ॥ 36 ॥

gunavatpōsanakarō gunavacchatrusūdanaḥ ।
gunavatsiddhidata ca gunavadgauravapradaḥ ॥ 37 ॥

gunavatpranavasvantō gunavadgunabhūsanaḥ ।
gunavatkulavidvēsivinaśakaranaksamaḥ ॥ 38 ॥

gunistutagunō garjapralayambudanissvanaḥ ।
gajō gajapatirgarjadgajayuddhaviśaradaḥ ॥ 39 ॥

See Also  12 Names Of Lord Brahma In English » Brahma Mantras » Slokas

gajasyō gajakarnō:’tha gajarajō gajananaḥ ।
gajarūpadharō garjadgajayūthōddharadhvaniḥ ॥ 40 ॥

gajadhīśō gajadharō gajasurajayōddhuraḥ ।
gajadantō gajavarō gajakumbhō gajadhvaniḥ ॥ 41 ॥

gajamayō gajamayō gajaśrīrgajagarjitaḥ ।
gajamayaharō nityaṁ gajapustipradayakaḥ ॥ 42 ॥

gajōtpattirgajatrata gajahēturgajadhipaḥ ।
gajamukhyō gajakulapravarō gajadaityaha ॥ 43 ॥

gajakēturgajadhyaksō gajasēturgajakr̥tiḥ ।
gajavandyō gajapranō gajasēvyō gajaprabhuḥ ॥ 44 ॥

gajamattō gajēśanō gajēśō gajapuṅgavaḥ ।
gajadantadharō guñjanmadhupō gajavēsabhr̥t ॥ 45 ॥

gajacchadma gajagrasthō gajayayī gajajayaḥ ।
gajaradgajayūthasthō gajagañjakabhañjakaḥ ॥ 46 ॥

garjitōjjhitadaityasurgarjitatratavistapaḥ ।
ganajñō ganakuśalō ganatattvavivēcakaḥ ॥ 47 ॥

ganaślaghī ganarasō ganajñanaparayanaḥ ।
ganagamajñō ganaṅgō ganapravanacētanaḥ ॥ 48 ॥

ganakr̥dganacaturō ganavidyaviśaradaḥ ।
ganadhyēyō ganagamyō ganadhyanaparayanaḥ ॥ 49 ॥

ganabhūrganaśīlaśca ganaśalī gataśramaḥ ।
ganavijñanasampannō ganaśravanalalasaḥ ॥ 50 ॥

ganayattō ganamayō ganapranayavan sada ।
ganadhyata ganabuddhirganōtsukamanaḥ punaḥ ॥ 51 ॥

ganōtsukō ganabhūmirganasīma gunōjjvalaḥ ।
ganaṅgajñanavan ganamanavan ganapēśalaḥ ॥ 52 ॥

ganavatpranayō ganasamudrō ganabhūsanaḥ ।
ganasindhurganaparō ganapranō ganaśrayaḥ ॥ 53 ॥

ganaikabhūrganahr̥stō ganacaksurganaikadr̥k ।
ganamattō ganarucirganavidganavitpriyaḥ ॥ 54 ॥

ganantaratma ganadhyō ganabhrajatsubhasvaraḥ ।
ganamayō ganadharō ganavidyaviśōdhakaḥ ॥ 55 ॥

ganahitaghnō ganēndrō ganalīnō gatipriyaḥ ।
ganadhīśō ganalayō ganadharō gatīśvaraḥ ॥ 56 ॥

ganavanmanadō ganabhūtirganaikabhūtiman ।
ganatanaratō ganatanadhyanavimōhitaḥ ॥ 57 ॥

gururgurūdaraśrōnirgurutattvarthadarśanaḥ ।
gurustutō gurugunō gurumayō gurupriyaḥ ॥ 58 ॥

gurukīrtirgurubhujō guruvaksa guruprabhaḥ ।
gurulaksanasampannō gurudrōhaparaṅmukhaḥ ॥ 59 ॥

guruvidyō gurutranō gurubahurbalōcchrayaḥ ।
gurudaityapranaharō gurudaityapaharakaḥ ॥ 60 ॥

gurugarvaharō guhyapravarō gurudarpaha ।
gurugauravadayī ca gurubhītyapaharakaḥ ॥ 61 ॥

guruśundō guruskandhō gurujaṅghō guruprathaḥ ।
guruphalō gurugalō guruśrīrgurugarvanut ॥ 62 ॥

gurūrurgurupīnaṁsō gurupranayalalasaḥ ।
gurumukhyō gurukulasthayī gurugunassada ॥ 63 ॥

gurusaṁśayabhētta ca gurumanyapradayakaḥ ।
gurudharmasadaradhyō gurudharmanikētanaḥ ॥ 64 ॥ [dharmika]

gurudaityakulacchētta gurusainyō gurudyutiḥ ।
gurudharmagraganyō:’tha gurudharmadhurandharaḥ ।
garisthō gurusantapaśamanō gurupūjitaḥ ॥ 65 ॥

gurudharmadharō gauradharmadharō gadapahaḥ ।
guruśastravicarajñō guruśastrakr̥tōdyamaḥ ॥ 66 ॥

guruśastrarthanilayō guruśastralayassada ।
gurumantrō guruśrēsthō gurumantraphalapradaḥ ॥ 67 ॥

[*gurupatakasandōhaprayaścittayitarcanaḥ*]
gurustrīgamanōddamaprayaścittanivarakaḥ ।
gurusaṁsarasukhadō gurusaṁsaraduḥkhabhit ॥ 68 ॥

guruślaghaparō gaurabhanukhandavataṁsabhr̥t ।
guruprasannamūrtiśca guruśapavimōcakaḥ ॥ 69 ॥

gurukantirgurumahan guruśasanapalakaḥ ।
gurutantrō guruprajñō gurubhō gurudaivatam ॥ 70 ॥

guruvikramasañcarō gurudr̥gguruvikramaḥ ।
gurukramō guruprēsthō gurupasandakhandakaḥ ॥ 71 ॥

gurugarjitasampūrnabrahmandō gurugarjitaḥ ।
guruputrapriyasakhō guruputrabhayapahaḥ ॥ 72 ॥

guruputraparitrata guruputravarapradaḥ ।
guruputrartiśamanō guruputradhinaśanaḥ ॥ 73 ॥

guruputrapranadata gurubhaktiparayanaḥ ।
guruvijñanavibhavō gaurabhanuvarapradaḥ ॥ 74 ॥

gaurabhanustutō gaurabhanutrasapaharakaḥ ।
gaurabhanupriyō gaurabhanurgauravavardhanaḥ ॥ 75 ॥

gaurabhanuparitrata gaurabhanusakhassada ।
gaurabhanuprabhurgaurabhanubhītipranaśanaḥ ॥ 76 ॥

gaurītējassamutpannō gaurīhr̥dayanandanaḥ ।
gaurīstanandhayō gaurīmanōvañchitasiddhikr̥t ॥ 77 ॥

gaurō gauragunō gauraprakaśō gaurabhairavaḥ ।
gaurīśanandanō gaurīpriyaputrō gadadharaḥ ॥ 78 ॥

gaurīvarapradō gaurīpranayō gaurasacchaviḥ ।
gaurīganēśvarō gaurīpravanō gaurabhavanaḥ ॥ 79 ॥

gauratma gaurakīrtiśca gaurabhavō garisthadr̥k ।
gautamō gautamīnathō gautamīpranavallabhaḥ ॥ 80 ॥

gautamabhīstavaradō gautamabhayadayakaḥ ।
gautamapranayaprahvō gautamaśramaduḥkhaha ॥ 81 ॥

gautamītīrasañcarī gautamītīrthanayakaḥ ।
gautamapatpariharō gautamadhivinaśanaḥ ॥ 82 ॥

gōpatirgōdhanō gōpō gōpalapriyadarśanaḥ ।
gōpalō gōganadhīśō gōkaśmalanivartakaḥ ॥ 83 ॥

gōsahasrō gōpavarō gōpagōpīsukhavahaḥ ।
gōvardhanō gōpagōpō gōmangōkulavardhanaḥ ॥ 84 ॥

gōcarō gōcaradhyaksō gōcaraprītivr̥ddhikr̥t ।
gōmī gōkastasantrata gōsantapanivartakaḥ ॥ 85 ॥

gōsthō gōsthaśrayō gōsthapatirgōdhanavardhanaḥ ।
gōsthapriyō gōsthamayō gōsthamayanivartakaḥ ॥ 86 ॥

gōlōkō gōlakō gōbhr̥dgōbharta gōsukhavahaḥ ।
gōdhuggōdhugganaprēsthō gōdōgdha gōpayapriyaḥ ॥ 87 ॥

gōtrō gōtrapatirgōtraprabhurgōtrabhayapahaḥ ।
gōtravr̥ddhikarō gōtrapriyō gōtrartinaśanaḥ ॥ 88 ॥

gōtrōddharaparō gōtrapravarō gōtradaivatam ।
gōtravikhyatanama ca gōtrī gōtraprapalakaḥ ॥ 89 ॥

See Also  Kim Karishyaami In English

gōtrasēturgōtrakēturgōtrahēturgataklamaḥ ।
gōtratranakarō gōtrapatirgōtrēśapūjitaḥ ॥ 90 ॥

gōtravidgōtrabhittrata gōtrabhidvaradayakaḥ ।
gōtrabhitpūjitapadō gōtrabhicchatrusūdanaḥ ॥ 91 ॥

gōtrabhitprītidō nityaṁ gōtrabhidgōtrapalakaḥ ।
gōtrabhidgītacaritō gōtrabhidrajyaraksakaḥ ॥ 92 ॥

gōtrabhidvaradayī ca gōtrabhitpranayaspadam ।
gōtrabhidbhayasambhētta gōtrabhinmanadayakaḥ ॥ 93 ॥

gōtrabhidgōpanaparō gōtrabhitsainyanayakaḥ ।
gōtradhipapriyō gōtraputrīputrō giripriyaḥ ॥ 94 ॥

granthajñō granthakr̥dgranthagranthabhidgranthavighnaha ।
granthadirgranthasañcarō granthaśravanalōlupaḥ ॥ 95 ॥

granthadhīnakriyō granthapriyō grantharthatattvavit ।
granthasaṁśayasañchētta granthavakta grahagranīḥ ॥ 96 ॥

granthagītagunō granthagītō granthadipūjitaḥ ।
grantharambhastutō granthagrahī grantharthaparadr̥k ॥ 97 ॥

granthadr̥ggranthavijñanō granthasandarbhaśōdhakaḥ ।
granthakr̥tpūjitō granthakarō granthaparayanaḥ ॥ 98 ॥

granthaparayanaparō granthasandēhabhañjakaḥ ।
granthakr̥dvaradata ca granthakr̥dgranthavanditaḥ ॥ 99 ॥

granthanuraktō granthajñō granthanugrahadayakaḥ ।
granthantaratma grantharthapanditō granthasauhr̥daḥ ॥ 100 ॥

granthaparaṅgamō granthagunavidgranthavigrahaḥ ।
granthasēturgranthahēturgranthakēturgrahagragaḥ ॥ 101 ॥

granthapūjyō granthagēyō granthagrathanalalasaḥ ।
granthabhūmirgrahaśrēsthō grahakēturgrahaśrayaḥ ॥ 102 ॥

granthakarō granthakaramanyō granthaprasarakaḥ ।
granthaśramajñō granthaṅgō granthabhramanivarakaḥ ॥ 103 ॥

granthapravanasarvaṅgō granthapranayatatparaḥ ।
gītō gītagunō gītakīrtirgītaviśaradaḥ ॥ 104 ॥

gītasphītayaśa gītapranayī gītacañcuraḥ ।
gītaprasannō gītatma gītalōlō gataspr̥haḥ ॥ 105 ॥

gītaśrayō gītamayō gītatattvarthakōvidaḥ ।
gītasaṁśayasañchētta gītasaṅgītaśaśanaḥ ॥ 106 ॥

gītarthajñō gītatattvō gītatattvaṁ gītaśrayaḥ ।
gītasarō gītakr̥tirgītavighnanaśanaḥ ॥ 107 ॥

gītasaktō gītalīnō gītavigatasañjvaraḥ ।
gītaikadhr̥ggītabhūtirgītaprītirgatalasaḥ ॥ 108 ॥

gītavadyapaturgītaprabhurgītarthatattvavit ।
gītagītavivēkajñō gītapravanacētanaḥ ॥ 109 ॥

gatabhīrgatavidvēsō gatasaṁsarabandhanaḥ ।
gatamayō gatatrasō gataduḥkhō gatajvaraḥ ॥ 110 ॥

gatasuhr̥dgatajñanō gatadustaśayō gataḥ ।
gatartirgatasaṅkalpō gatadustavicēstitaḥ ॥ 111 ॥

gatahaṅkarasañcarō gatadarpō gatahitaḥ ।
gatavighnō gatabhayō gatagatanivarakaḥ ॥ 112 ॥

gatavyathō gatapayō gatadōsō gatēḥ paraḥ ।
gatasarvavikarō:’tha gatagarjitakuñjaraḥ ॥ 113 ॥

gatakampitabhūpr̥sthō gataruggatakalmasaḥ ।
gatadainyō gatastainyō gatamanō gataśramaḥ ॥ 114 ॥

gatakrōdhō gataglanirgatamlanō gatabhramaḥ ।
gatabhavō gatabhavō gatatattvarthasaṁśayaḥ ॥ 115 ॥

gayasuraśiraśchētta gayasuravarapradaḥ ।
gayavasō gayanathō gayavasinamaskr̥taḥ ॥ 116 ॥

gayatīrthaphaladhyaksō gayayatraphalapradaḥ ।
gayamayō gayaksētraṁ gayaksētranivasakr̥t ॥ 117 ॥

gayavasistutō gayanmadhuvratalasatkataḥ ।
gayakō gayakavarō gayakēstaphalapradaḥ ॥ 118 ॥

gayakapranayī gata gayakabhayadayakaḥ ।
gayakapravanasvantō gayakaprathamassada ॥ 119 ॥

gayakōdgītasamprītō gayakōtkatavighnaha ।
ganagēyō gayakēśō gayakantarasañcaraḥ ॥ 120 ॥

gayakapriyadaḥ śaśvadgayakadhīnavigrahaḥ ।
gēyō gēyagunō gēyacaritō gēyatattvavit ॥ 121 ॥

gayakatrasaha granthō granthatattvavivēcakaḥ ।
gadhanuragō gadhaṅgō gadhagaṅgajalōdvahaḥ ॥ 122 ॥

gadhavagadhajaladhirgadhaprajñō gatamayaḥ ।
gadhapratyarthisainyō:’tha gadhanugrahatatparaḥ ॥ 123 ॥

gadhaślēsarasabhijñō gadhanivr̥tisadhakaḥ ।
gaṅgadharēstavaradō gaṅgadharabhayapahaḥ ॥ 124 ॥

gaṅgadharagururgaṅgadharadhyanaparassada ।
gaṅgadharastutō gaṅgadhararadhyō gatasmayaḥ ॥ 125 ॥

gaṅgadharapriyō gaṅgadharō gaṅgambusundaraḥ ।
gaṅgajalarasasvadacaturō gaṅganīrapaḥ ॥ 126 ॥

gaṅgajalapranayavangaṅgatīraviharakr̥t ।
gaṅgapriyō gaṅgajalavagahanaparassada ॥ 127 ॥

gandhamadanasaṁvasō gandhamadanakēlikr̥t ।
gandhanuliptasarvaṅgō gandhalubdhamadhuvrataḥ ॥ 128 ॥

gandhō gandharvarajaśca gandharvapriyakr̥tsada ।
gandharvavidyatattvajñō gandharvaprītivardhanaḥ ॥ 129 ॥

gakarabījanilayō gakarō garvigarvanut ।
gandharvaganasaṁsēvyō gandharvavaradayakaḥ ॥ 130 ॥

gandharvō gandhamataṅgō gandharvakuladaivatam ।
gandharvagarvasañchētta gandharvavaradarpaha ॥ 131 ॥

gandharvapravanasvantō gandharvaganasaṁstutaḥ ।
gandharvarcitapadabjō gandharvabhayaharakaḥ ॥ 132 ॥

gandharvabhayadaḥ śaśvadgandharvapratipalakaḥ ।
gandharvagītacaritō gandharvapranayōtsukaḥ ॥ 133 ॥

gandharvaganaśravanapranayī garvabhañjanaḥ ।
gandharvatranasannaddhō gandharvasamaraksamaḥ ॥ 134 ॥

gandharvastrībhiraradhyō ganaṁ ganapatussada ।
gacchō gacchapatirgacchanayakō gacchagarvaha ॥ 135 ॥

gaccharajaśca gacchēśō gaccharajanamaskr̥taḥ ।
gacchapriyō gacchagururgacchatranakr̥tōdyamaḥ ॥ 136 ॥

gacchaprabhurgacchacarō gacchapriyakr̥tōdyamaḥ ।
gacchagītagunō gacchamaryadapratipalakaḥ ॥ 137 ॥

gacchadhata gacchabharta gacchavandyō gurōrguruḥ ।
gr̥tsō gr̥tsamadō gr̥tsamadabhīstavarapradaḥ ॥ 138 ॥

gīrvanagītacaritō gīrvanaganasēvitaḥ ।
gīrvanavaradata ca gīrvanabhayanaśakr̥t ॥ 139 ॥

gīrvanaganasaṁvītō gīrvanaratisūdanaḥ ।
gīrvanadhama gīrvanagōpta gīrvanagarvahr̥t ॥ 140 ॥

gīrvanartiharō nityaṁ gīrvanavaradayakaḥ ।
gīrvanaśaranaṁ gītanama gīrvanasundaraḥ ॥ 141 ॥

gīrvanapranadō ganta gīrvananīkaraksakaḥ ।
guhēhapūrakō gandhamattō gīrvanapustidaḥ ॥ 142 ॥

gīrvanaprayutatrata gītagōtrō gatahitaḥ ।
gīrvanasēvitapadō gīrvanaprathitō galan ॥ 143 ॥

See Also  Sri Venkatesha Ashtakam 2 In English

gīrvanagōtrapravarō gīrvanaphaladayakaḥ ।
gīrvanapriyakarta ca gīrvanagamasaravit ॥ 144 ॥

gīrvanaganasampattirgīrvanavyasanapahaḥ ।
gīrvanapranayō gītagrahanōtsukamanasaḥ ॥ 145 ॥

gīrvanaśramasaṁharta gīrvanaganapalakaḥ ।
grahō grahapatirgrahō grahapīdapranaśanaḥ ॥ 146 ॥

grahastutō grahadhyaksō grahēśō grahadaivatam ।
grahakr̥dgrahabharta ca grahēśanō grahēśvaraḥ ॥ 147 ॥

graharadhyō grahatrata grahagōpta grahōtkataḥ ।
grahagītagunō granthapranīta grahavanditaḥ ॥ 148 ॥

garvī garvīśvarō garvō garvisthō garvigarvaha ।
gavaṁ-priyō gavaṁ-nathō gavēśanō gavaṁ-patiḥ ॥ 149 ॥

gavyapriyō gavaṅgōpta gavīsampattisadhakaḥ ।
gavīraksanasannaddhō gavībhayaharaḥ ksanat ॥ 150 ॥

gavīgarvaharō gōdō gōpradō gōjayapradaḥ ।
gajayutabalō gandaguñjanmattamadhuvrataḥ ॥ 151 ॥

gandasthalagaladdanamilanmattalimanditaḥ ।
gudō gudapriyō gundagaladdanō gudaśanaḥ ॥ 152 ॥

gudakēśō gudakēśasahayō gudaladdubhuk ।
gudabhuggudabhuggunyō gudakēśavarapradaḥ ॥ 153 ॥

gudakēśarcitapadō gudakēśasakhassada ।
gadadhararcitapadō gadadharavarapradaḥ ॥ 154 ॥

gadayudhō gadapanirgadayuddhaviśaradaḥ ।
gadaha gadadarpaghnō gadagarvapranaśanaḥ ॥ 155 ॥

gadagrastaparitrata gadadambarakhandakaḥ ।
guhō guhagrajō guptō guhaśayī guhaśayaḥ ॥ 156 ॥

guhaprītikarō gūdhō gūdhagulphō gunaikadr̥k ।
gīrgīḥpatirgirīśanō gīrdēvīgītasadgunaḥ ॥ 157 ॥

gīrdēvō gīḥpriyō gīrbhūrgīratma gīḥpriyaṅkaraḥ ।
gīrbhūmirgīrasajñō:’tha gīḥprasannō girīśvaraḥ ॥ 158 ॥

girīśajō girauśayī girirajasukhavahaḥ ।
girirajarcitapadō girirajanamaskr̥taḥ ॥ 159 ॥

girirajaguhavistō girirajabhayapradaḥ ।
girirajēstavaradō girirajaprapalakaḥ ॥ 160 ॥

girirajasutasūnurgirirajajayapradaḥ ।
girivrajavanasthayī girivrajacarassada ॥ 161 ॥

gargō gargapriyō gargadēvō garganamaskr̥taḥ ।
gargabhītiharō gargavaradō gargasaṁstutaḥ ॥ 162 ॥

gargagītaprasannatma garganandakarassada ।
gargapriyō gargamanapradō gargaribhañjakaḥ ॥ 163 ॥

gargavargaparitrata gargasiddhipradayakaḥ ।
gargaglaniharō gargaśramahr̥dgargasaṅgataḥ ॥ 164 ॥

gargacaryō gargamunirgargasanmanabhajanaḥ ।
gambhīrō ganitaprajñō ganitagamasaravit ॥ 165 ॥

ganakō ganakaślaghyō ganakapranayōtsukaḥ ।
ganakapravanasvantō ganitō ganitagamaḥ ॥ 166 ॥

gadyaṁ gadyamayō gadyapadyavidyaviśaradaḥ ।
galalajñamahanagō galadarcirgalanmadaḥ ॥ 167 ॥

galatkusthavyathahanta galatustisukhapradaḥ ।
gambhīranabhirgambhīrasvarō gambhīralōcanaḥ ॥ 168 ॥

gambhīragunasampannō gambhīragatiśōbhanaḥ ।
garbhapradō garbharūpō garbhapadvinivarakaḥ ॥ 169 ॥

garbhagamanasambhasō garbhadō garbhaśōkanut ।
garbhatrata garbhagōpta garbhapustikarassada ॥ 170 ॥

garbhaśrayō garbhamayō garbhabhayanivarakaḥ ।
garbhadharō garbhadharō garbhasantōsasadhakaḥ ॥ 171 ॥

garbhagauravasandhanasadhanaṁ garbhagarvahr̥t ।
garīyan garvanudgarvamardī garadamardakaḥ ॥ 172 ॥

garasantapaśamanō gururajyasukhapradaḥ ।

phalaśrutiḥ –
namnaṁ sahasramuditaṁ mahadganapatēridam ॥ 174 ॥

gakaradi jagadvandyaṁ gōpanīyaṁ prayatnataḥ ।
ya idaṁ prayataḥ pratastrisandhyaṁ va pathēnnaraḥ ॥ 173 ॥

vañchitaṁ samavapnōti natra karya vicarana ।
putrarthī labhatē putran dhanarthī labhatē dhanam ॥ 174 ॥

vidyarthī labhatē vidyaṁ satyaṁ satyaṁ na saṁśayaḥ ।
bhūrjatvaci samalikhya kuṅkumēna samahitaḥ ॥ 175 ॥

caturthaṁ bhaumavarō ca candrasūryōparagakē ।
pūjayitva ganadhīśaṁ yathōktavidhina pura ॥ 176 ॥

pūjayēdyō yathaśaktya juhuyacca śamīdalaiḥ ।
guruṁ sampūjya vastradyaiḥ kr̥tva capi pradaksinam ॥ 177 ॥

dharayēdyaḥ prayatnēna sa saksadgananayakaḥ ।
suraścasuravaryaśca piśacaḥ kinnarōragaḥ ॥ 178 ॥

pranamanti sada taṁ vai dustvaṁ vismitamanasaḥ ।
raja sapadi vaśyaḥ syat kaminyastadvaśō sthiraḥ ॥ 179 ॥

tasya vaṁśō sthira laksmīḥ kadapi na vimuñcati ।
niskamō yaḥ pathēdētadganēśvaraparayanaḥ ॥ 180 ॥

sa pratisthaṁ paraṁ prapya nijalōkamavapnuyat ।
idaṁ tē kīrtitaṁ namnaṁ sahasraṁ dēvi pavanam ॥ 181 ॥

na dēyaṁ kr̥panayatha śathaya guruvidvisē ।
dattva ca bhraṁśamapnōti dēvatayaḥ prakōpataḥ ॥ 182 ॥

iti śrutva mahadēvī tada vismitamanasa ।
pūjayamasa vidhivadganēśvarapadadvayam ॥ 183 ॥

iti śrīrudrayamalē mahaguptasarē śivaparvatīsaṁvadē
gakaradi śrīganapatisahasranamastōtram ।

– Chant Stotra in Other Languages –

Sri Ganesh Stotram – Gakara Sri Ganapathi Sahasranama Stotram in English – SanskritKannadaTeluguTamil