Gaurishvara Stutih In Marathi

॥ Gaurishvara Stutih in Marathi ॥

॥ गौरीश्वर स्तुतिः ॥
दिव्यं वारि कथं यतः सुरधुनी मौलौ कथं पावकॊ
दिव्यं तद्धि विलॊचनं कथमहिर्दिव्यं स चाङ्गॆ तव ।
तस्माद्दयूतविधौ त्वयाद्य मुषितॊ हारः परित्यज्यता-
मित्थं शैलभुवा विहस्य लपितः शम्भुः शिवायास्तु वः ॥ 1 ॥

श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिःसदा रॊहिणी
ज्यॆष्ठा भाद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता ।
दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता
श्रॆयॊ वैश्रवणान्विता भगवतॊ नक्षत्रपालीव वः ॥ 2 ॥

ऎषा तॆ हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा
हंसः किं भजतॆ जटां नहि शशी चन्द्रॊ जलं सॆवतॆ ।
मुग्धॆ भूतिरियं कुतॊऽत्र सलिलं भूतिस्तरङ्गायतॆ
ऎवं यॊ विनिगूहतॆ त्रिपथगां पायात्स वः शङ्करः ॥ 3 ॥

इति गौरीश्वरस्तुतिः समाप्ता ॥

– Chant Stotra in Other Languages –

Gaurishvara Stutih in Marathi – Gujarati । BengaliKannadaMalayalamTelugu

See Also  Lord Shiva Sloka – அஸ்வினி ஸ்ரீமதாத்மனே