Sri Shiva Jataajoota Stutih In Marathi

॥ Shrishiva Jataajoota Stutih in Marathi ॥

॥ श्रीशिवजटाजूट स्तुति ॥
स धूर्जटिजटाजूटॊ जायतां विजयाय वः ।
यत्रैकपलितभ्रान्तिं करॊत्यद्यापि जाह्नवी ॥ 1 ॥

चूडापीडकपालसङ्कुलगलन्मन्दाकिनीवारयॊ
विद्यत्प्रायललाटलॊचनपुटज्यॊतिर्विमिश्रत्विषः ।
पान्तु त्वामकठॊरकॆतकशिखासन्दिग्धमुग्धॆन्दवॊ
भूतॆशस्य भुजङ्गवल्लिवलयस्रङ्नद्धजूटाजटाः ॥ 2 ॥

गङ्गावारिभिरुक्षिताः फणिफणैरुत्पल्लवास्तच्छिखा-
रत्नैः कॊरकिताः सितांशुकलया स्मॆरैकपुष्पश्रियः ।
आनन्दाश्रुपरिप्लुताक्षिहुतभुग्धूमैर्मिलद्दॊहदा
नाल्पं कल्पलताः फलं ददतु वॊऽभीष्टं जटा धूर्जटॆः ॥ 3 ॥

इति श्रीशिवजटाजूटस्तुतिः समाप्ता ॥

– Chant Stotra in Other Languages –

Sri Shiva Jataajoota Stutih in English – Marathi – Gujarati । BengaliKannadaMalayalamTelugu

See Also  Shiva Arati In Malayalam – Malayalam Shlokas