Gayatri Atharvashirsha In English

॥ Gayatri Atharvashirsha English Lyrics ॥

॥ gaayatryatharvasheersham ॥

shreeganeshaaya namah’ ॥

namaskri’tya bhagavaan yaajnyavalkyah’ svayam paripri’chchhati
tvam broohi bhagavan gaayatryaa utpattim shrotumichchhaami ॥ 1 ॥

brahmovaacha ।
pranavena vyaahri’tayah’ pravartante tamasastu param jyotishkah’ purushah’ svayam ।
bhoorvishnuriti ha taah’ saangulyaa mathet ॥ 2 ॥

mathyamaanaatpheno bhavati phenaadbudbudo bhavati budbudaadand’am bhavati
and’avaanaatmaa bhavati aatmana aakaasho bhavati aakaashaadvaayurbhavati
vaayoragnirbhavati agneronkaaro bhavati onkaaraadvyaahri’tirbhavati
vyaahri’tyaa gaayatree bhavati gaayatryaah’ saavitree bhavati saavitryaah’
sarasvatee bhavati sarasvatyaa vedaa bhavanti vedebhyo brahmaa bhavati
brahmano lokaa bhavanti tasmaallokaah’ pravartante chatvaaro vedaah’ saangaah’
sopanishadah’ setihaasaaste sarve gaayatryaah’ pravartante yathaa’gnirdevaanaam
braahmano manushyaanaam meruh’ shikharinaam gangaa nadeenaam vasanta ri’toonaam
brahmaa prajaapateenaamevaasau mukhyo gaayatryaa gaayatree chhando bhavati ॥ 3 ॥

kim bhooh’ kim bhuvah’ kim svah’ kim mahah’ kim janah’ kim tapah’ kim satyam
kim tat kim savituh’ kim varenyam kim bhargah’ kim devasya kim dheemahi
kim dhiyah’ kim yah’ kim nah’ kim prachodayaat ॥ 4 ॥

bhooriti bhoorlokah’ bhuva ityantarikshalokah’ ।
svariti svarloko maha iti maharloko jana iti jano lokastapa
iti tapolokah’ satyamiti satyalokah’ ।
bhoorbhuvah’svaromiti trailokyam ॥ 5 ॥

tadasau tejo yattejaso’gnirdevataa saviturityaadityasya varenyamityannam ।
annameva prajaapatirbharga ityaapah’ ।
aapo vai bharga etaavatsarvaa devataa devasyendro vai devayaddivam
tadindrastasmaatsarvakri’t purusho naama vishnuh’ ॥ 6 ॥

dheemahi kimadhyaatmam tatparamam padamityadhyaatmam yo na iti pri’thivee vai
yo nah’ prachodayaat kaama imaam’llokaan prachyaavayan yo nri’shamsyo’sto-
shyastatparamo dharma ityeshaa gaayatree kingotraa katyaksharaa katipadaa
katikukshih’ katisheershaa cha ॥ 7 ॥

saankhyaayanasagotraa gaayatree chaturvimshatyaksharaa tripadaa
shat’kukshih’ saavitree kashaastrayah’ paadaa bhavanti ॥ 8 ॥

kaa’syaah’ kukshih’ kaani pancha sheershaani ।
ri’gvedo’syaah’ prathamah’ paado bhavati yajurvedo dviteeyah’
saamavedastri’teeyah’ poorvaa dik prathamaa kukshirbhavati dakshinaa dviteeyaa
pashchimaa tri’teeyaa udeechee chaturthaa oordhvaa panchamee adharaa shasht’hee
kukshih’ । vyaakaranamasyaah’ prathamam sheersham bhavati shikshaa dviteeyam
kalpastri’teeyam niruktah’ jyotishaamayanam panchamam ॥ 9 ॥

See Also  Saraswati Ashtottara Shatanama Stotram In Gujarati

kim lakshanam kimu chesht’itam kimudaahri’tam kimaksharam daivatyam ॥ 10 ॥

lakshanam meemaamsaa atharvavedo vichesht’itam ।
chhandovidhirityudaahri’tam ॥ 11 ॥

ko varnah’ kah’ svarah’ ।
shveto varnah’ shat’ svaraani imaanyaksharaani daivataani bhavanti
poorvaa bhavati gaayatree madhyamaa saavitree pashchimaa sandhyaa sarasvatee ॥ 12 ॥

praatah’ sandhyaa raktaa raktapadmaasanasthaa raktaambaradharaa
raktavarnaa raktagandhaanulepanaa chaturmukhaa asht’abhujaa dvinetraa
dand’aakshamaalaakamand’alusruksruvadhaarinee sarvaabharanabhooshitaa kaumaaree
braahmee hamsavaahinee ri’gvedasamhitaa brahmadaivatyaa tripadaa gaayatree
shat’krukshih’ panchasheershaa agnimukhaa rudrashivavishnuhri’dayaa
brahmakavachaa saankhyaayanasagotraa bhoorlokavyaapinee agnistattvam
udaattaanudaattasvaritasvaramakaara aatmajnyaane viniyogah’ ।
ityeshaa gaayatree ॥ 13 ॥

madhyaahnasandhyaa shvetaa shvetapadmaasanasthaa shvetaambaradharaa
shvetagandhaanulepanaa panchamukhee dashabhujaa trinetraa shoolaakshamaalaa
kamand’alukapaaladhaarinee sarvaabharanabhooshitaa saavitree yuvatee maaheshvaree
vri’shabhavaahinee yajurvedasamhitaa rudradaivatyaa tripadaa saavitree shat’kukshih’
panchasheershaa agnimukhaa rudrashikhaa brahmakavachaa bhaaradvaajasagotraa
bhuvarlokavyaapinee vaayustattvam udaattaanudaattasvaritasvaramakaarah’
shvetavarna aatmajnyaane viniyogah’ । ityeshaa saavitree ॥ 14 ॥

saayamsandhyaa kri’shnaa kri’shnapadmaasanasthaa kri’shnaambaradharaa
kri’shnavarnaa kri’shnagandhaanulepanaa kri’shnamaalyaambaradharaa
ekamukhee chaturbhujaa dvinetraa shankhachakragadaapadmadhaarinee
sarvaabharanabhooshitaa sarasvatee vri’ddhaa vaishnavee garud’avaahinee
saamavedasamhitaa vishnudaivatyaa tripadaa shat’kukshih’ panchasheershaa
agnimukhaa vishnuhri’dayaa rudrashikhaa brahmakavachaa kaashyapasagotraa
svarlokavyaapinee sooryastattvamudaattaanudaattasvaritamakaarah’ kri’shnavarno
mokshajnyaane viniyogah’ । ityeshaa sarasvatee ॥ 15 ॥

raktaa gaayatree shvetaa saavitree kri’shnavarnaa sarasvatee ।
pranavo nityayuktashcha vyaahri’teeshu cha saptasu ॥ 16 ॥

sarveshaameva paapaanaam sankare samupasthite ।
dasha shatam samabhyarchya gaayatree paavanee mahat ॥ 17 ॥

prahraado’trirvasisht’hashcha shukah’ kanvah’ paraasharah’ ।
vishvaamitro mahaatejaah’ kapilah’ shaunako mahaan ॥ 18 ॥

yaajnyavalkyo bharadvaajo jamadagnistaponidhih’ ।
gautamo mudgalah’ shresht’ho vedavyaasashcha lomashah’ ॥ 19 ॥

agastyah’ kaushiko vatsah’ pulastyo maand’ukastathaa ।
durvaasaastapasaa shresht’ho naaradah’ kashyapastathaa ॥ 20 ॥

See Also  108 Names Of Sri Vedavyasa 2 – Ashtottara Shatanamavali In English

uktaatyuktaa tathaa madhyaa pratisht’haanyaasu poorvikaa ।
gaayatryushniganusht’up cha bri’hatee panktireva cha ॥ 21 ॥

trisht’up cha jagatee chaiva tathaatijagatee mataa ।
shakvaree saatipoorvaa yaadasht’yatyasht’ee tathaiva cha ।
dhri’tishchaatidhri’tishchaiva prakri’tih’ kri’tiraakri’tih’ ॥ 22 ॥

vikri’tih’ sankri’tishchaiva tathaatikri’tirutkri’tih’ ।
ityetaashchhandasaam sanjnyaah’ kramasho vachmi saampratam ॥ 23 ॥

bhooriti chhendo bhuva iti chhandah’ svariti chhando
bhoorbhuvah’svaromiti devee gaayatree ityetaani chhandaamsi prathamamaagneyam
dviteeyam praajaapatyam tri’teeyam saumyam chaturthamaishaanam
panchamamaadityam shasht’ham baarhaspatyam saptamam pitri’daivatyamasht’amam
bhagadaivatyam navamamaaryamam dashamam saavitramekaadasham tvaasht’ram
dvaadasham paushnam trayodashamaindraagnam chaturdasham vaayavyam panchadasham
vaamadaivatyam shod’asham maitraavarunam saptadashamaangirasamasht’aadasham
vaishvadevyamekonavimsham vaishnavam vimsham vaasavamekavimsham raudram
dvaavimshamaashvinam trayovimsham braahmam chaturvisham saavitram ॥ 24 ॥

deerghaansvarena samyuktaan bindunaadasamanvitaan ।
vyaapakaanvinyasetpashchaaddashapanktyaksharaani cha ।
dravupumsa iti pratyakshabeejaani ।
prahlaadinee prabhaa satyaa vishvaa bhadraa vilaasinee ।
prabhaavatee jayaa kaantaa shaantaa padmaa sarasvatee ॥ 25 ॥

vidrumasphat’ikaakaaram padmaraagasamaprabham ।
indraneelamaniprakhyam mauktikam kunkumaprabham ॥ 26 ॥

anjanaabham cha gaangeyam vaid’ooryam chandrasannibham ।
haaridram kri’shnadugdhaabham ravikaantisamam bhavam ॥ 27 ॥

shukapichchhasamaakaaram kramena parikalpayet ।
pri’thivyaapastathaa tejo vaayuraakaasha eva cha ॥ 28 ॥

gandho rasashcha roopam cha shabdah’ sparshastathaiva cha ॥ 29 ॥

ghraanam jihvaa cha chakshushcha tvak shrotram cha tathaaparam ।
upasthapaayupaadaadi paanirvaagapi cha kramaat ॥ 30 ॥

mano buddhirahankaaramavyaktam cha yathaakramam ।
sumukham samput’am chaiva vitatam vistri’tam tathaa ।
ekamukham cha dvimukham trimukham cha chaturmukham ॥ 31 ॥

panchamukham shanmukham chaadhomukham chaiva vyaapakam ।
anjaleekam tatah’ proktam mudritam tu trayodasham ॥ 32 ॥

shakat’am yamapaasham cha grathitam sammukhonmukham ।
pralambam musht’ikam chaiva matsyah’ koormo varaahakam ॥ 33 ॥

simhaakraantam mahaakraantam mudgaram pallavam tathaa ।
etaa mudraashchaturvishadgaayatryaah’ supratisht’hitaah’ ॥ 34 ॥

See Also  Sakthi Velan Netriyile In English

om moorghni sanghaate brahmaa vishnurlalaat’e rudro bhroomadhye
chakshushchandraadityau karnayoh’ shukrabri’haspatee naasike vaayudaivatyam
prabhaatam doshaa ubhe sandhye mukhamagnirjihvaa sarasvatee greevaa svaadhyaayaah’
stanayorvasavo baahvormarutah’ hri’dayam parjanyamaakaashamaparam
naabhirantariksham kat’irindriyaani jaghanam praajaapatyam kailaasamalayau
ooroo vishvedevaa jaanubhyaam jaanvoh’ kushikau janghayorayanadvayam suraah’
pitarah’ paadau pri’thivee vanaspatirgulphau romaani muhoortaaste vigrahaah’
ketumaasaa ri’tavah’ sandhyaakaalatrayamaachchhaadanam samvatsaro nimishah’
ahoraatraavaadityachandramasau sahasraparamaam deveem shatamadhyaam
dashaaparaam । sahasranetreem deveem gaayatreem sharanamaham prapadye ॥ 35 ॥

tatsaviturvaradaaya namah’ tatpraataraadityaaya namah’ ।
saayamadheeyaano raatrikri’tam paapam naashayati ॥ 36 ॥

praataradheeyaano raatrikri’tam paapam naashayati ।
tatsaayampraatah’ prayunjaano’paapo bhavati ।
ya idam gaayatryatharvasheersham braahmanah’ prayatah’ pat’het ।
chatvaaro vedaa adheetaa bhavanti ।
sarveshu teertheshu snaato bhavati sarvaidevairjnyaato bhavati ।
sarvapratyoohaatpooto bhavati ॥ 37 ॥

apeyapaanaatpooto bhavati ॥ 38 ॥

abhakshyabhakshanaatpooto bhavati ।
alehyalehanaatpooto bhavati ।
achoshyachoshanaatpooto bhavati ।
suraapaanaatpooto bhavati ॥ 39 ॥

suvarnasteyaatpooto bhavati ।
panktibhedanaatpooto bhavati ।
patitasambhaashanaatpooto bhavati ।
anri’tavachanaatpooto bhavati ।
gurutalpagamanaatpooto bhavati ।
agamyaagamanaatpooto bhavati ।
vri’shaleegamanaatpooto bhavati ॥ 40 ॥

brahmahatyaayaah’ pooto bhavati ।
bhroonahatyaayaah’ pooto bhavati ।
veerahatyaayaah’ pooto bhavati ।
abrahmachaaree subrahmachaaree bhavati ॥ 41 ॥

anenaatharvarshaarshenaadheetena kratushatenesht’am bhavati ।
shasht’isahasram gaayatree japtaa bhavati ।
asht’au braahmanaan graahayedarthasiddhirbhavati ।
ya idam gaayatryatharvasheersham braahmanah’ prayatah’ pat’het ।
sa sarvapaapaih’ pramuchyate brahmaloke maheeyate brahmaloke maheeyate ॥ 42 ॥

iti gaayatryatharvasheersham sampoornam ॥

– Chant Stotra in Other Languages –

Sri Saraswati Slokam » Gayatri Atharvashirsha Lyrics in Sanskrit » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil