Goda Stuti In English – Goda Devi

॥ Goda Stuti English Lyrics ॥

॥ gōda stutiḥ ॥

śrīvisnucittakulanandanakalpavallīṁ
śrīraṅgarajaharicandanayōgadr̥śyam ।
saksatksamaṁ karunaya kamalamivanyaṁ
gōdamananyaśaranaḥ śaranaṁ prapadyē ॥ 1 ॥

vaidēśikaḥ śrutigiramapi bhūyasīnaṁ
varnēsu mati mahima na hi madr̥śaṁ tē ।
itthaṁ vidantamapi maṁ sahasaiva gōdē
maunadruhō mukharayanti gunastvadīyaḥ ॥ 2 ॥

tvatprēyasaḥ śravanayōramr̥tayamanaṁ
tulyaṁ tvadīyamaninūpuraśiñjitanam ।
gōdē tvamēva janani tvadabhistavarhaṁ
vacaṁ prasannamadhuraṁ mama saṁvidhēhi ॥ 3 ॥

kr̥snanvayēna dadhatīṁ yamunanubhavaṁ
tīrthairyathavadavagahya sarasvatīṁ tē ।
gōdē vikasvaradhiyaṁ bhavatī kataksat
vacaḥ sphuranti makarandamucaḥ kavīnam ॥ 4 ॥

asmadr̥śamapakr̥tau ciradīksitanam
ahnaya dēvi dayatē yadasau mukundaḥ ।
tanniścitaṁ niyamitastava maulidamna
tantrīninadamadhuraiśca giraṁ nigumphaiḥ ॥ 5 ॥

śōnadharē:’pi kucayōrapi tuṅgabhadra
vacaṁ pravahanivahē:’pi sarasvatī tvam ।
aprakr̥tairapi rasairviraja svabhavat
gōda:’pi dēvi kamiturnanu narmada:’si ॥ 6 ॥

valmīkataḥ śravanatō vasudhatmanastē
jatō babhūva sa muniḥ kavisarvabhaumaḥ ।
gōdē kimadbhutamidaṁ yadamī svadantē
vaktraravindamakarandanibhaḥ prabandhaḥ ॥ 7 ॥

bhōktuṁ tava priyatamaṁ bhavatīva gōdē
bhaktiṁ nijaṁ pranayabhavanaya gr̥nantaḥ ।
uccavacairvirahasaṅgamajairudantaiḥ
śr̥ṅgarayanti hr̥dayaṁ guravastvadīyaḥ ॥ 8 ॥

mataḥ samutthitavatīmadhivisnucittaṁ
viśvōpajīvyamamr̥taṁ vacasa duhanam ।
tapacchadaṁ himarucēriva mūrtimanyaṁ
santaḥ payōdhiduhituḥ sahajaṁ vidustvam ॥ 9 ॥

See Also  Navarasamuladee Nalinaakshi In English

tatastu tē madhubhidaḥ stutilēśavaśyat
karnamr̥taiḥ stutiśatairanavaptapūrvam ।
tvanmauligandhasubhagamupahr̥tya malaṁ
lēbhē mahattarapadanugunaṁ prasadam ॥ 10 ॥

digdaksina:’pi paripaktrimapunyalabhyat
sarvōttara bhavati dēvi tavavatarat ।
yatraiva raṅgapatina bahumanapūrvaṁ
nidralunapi niyataṁ nihitaḥ kataksaḥ ॥ 11 ॥

prayēna dēvi bhavatīvyapadēśayōgat
gōdavarī jagadidaṁ payasa punītē ।
yasyaṁ samētya samayēsu ciraṁ nivasat
bhagīrathīprabhr̥tayō:’pi bhavanti punyaḥ ॥ 12 ॥

nagēśayaḥ sutanu paksirathaḥ kathaṁ tē
jataḥ svayaṁvarapatiḥ purusaḥ puranaḥ ।
ēvaṁ vidhaḥ samucitaṁ pranayaṁ bhavatyaḥ
sandarśayanti parihasagiraḥ sakhīnam ॥ 13 ॥

tvadbhuktamalyasurabhīkr̥tacarumaulēḥ
hitva bhujantaragatamapi vaijayantīm ।
patyustavēśvari mithaḥ pratighatalōlaḥ
barhatapatrarucimaracayanti bhr̥ṅgaḥ ॥ 14 ॥

amōdavatyapi sada hr̥dayaṅgama:’pi
raganvita:’pi lalita:’pi gunōttara:’pi ।
maulisraja tava mukundakirītabhaja
gōdē bhavatyadharita khalu vaijayantī ॥ 15 ॥

tvanmaulidamani vibhōḥ śirasa gr̥hītē
svacchandakalpitasapītirasapramōdaḥ ।
mañjusvana madhulihō vidadhuḥ svayaṁ tē
svayaṁvaraṁ kamapi maṅgalatūryaghōsam ॥ 16 ॥

viśvasamanarajasa kamalēna nabhau
vaksaḥsthalē ca kamalastanacandanēna ।
amōditō:’pi nigamairvibhuraṅghriyugmē
dhattē natēna śirasa tava maulimalam ॥ 17 ॥

cūdapadēna parigr̥hya tavōttarīyaṁ
malamapi tvadalakairadhivasya dattam ।
prayēna raṅgapatirēsa bibharti gōdē
saubhagyasampadabhisēkamahadhikaram ॥ 18 ॥

See Also  Sree Lalita Sahasra Namavali In Telugu

tuṅgairakr̥trimagiraḥ svayamuttamaṅgaiḥ
yaṁ sarvagandha iti sadaramudvahanti ।
amōdamanyamadhigacchati malikabhiḥ
sō:’pi tvadīyakutilalakavasitabhiḥ ॥ 19 ॥

dhanyē samastajagataṁ pituruttamaṅgē
tvanmaulimalyabharasambharanēna bhūyaḥ ।
indīvarasrajamivadadhati tvadīya-
nyakēkarani bahumanavilōkitani ॥ 20 ॥

raṅgēśvarasya tava ca pranayanubandhat
anyōnyamalyaparivr̥ttimabhistuvantaḥ ।
vacalayanti vasudhē rasikastrilōkīṁ
nyūnadhikatvasamatavisayairvivadaiḥ ॥ 21 ॥

dūrvadalapratimaya tava dēhakantya
gōrōcanaruciraya ca tathēndirayaḥ ।
asīdanujjhitaśikhavalakanthaśōbhaṁ
maṅgalyadaṁ pranamataṁ madhuvairigatram ॥ 22 ॥

arcyaṁ samarcya niyamairnigamaprasūnaiḥ
nathaṁ tvaya kamalaya ca samēyivaṁsam ।
mataściraṁ niraviśannijamadhirajyaṁ
manya manuprabhr̥tayō:’pi mahīksitastē ॥ 23 ॥

ardraparadhini janē:’pyabhiraksanarthaṁ
raṅgēśvarasya ramaya vinivēdyamanē ।
parśvē paratra bhavatī yadi tatra nasīt
prayēna dēvi vadanaṁ parivartitaṁ syat ॥ 24 ॥

gōdē gunairapanayan pranataparadhan
bhrūksēpa ēva tava bhōgarasanukūlaḥ ।
karmanubandhi phaladanaratasya bhartuḥ
svatantryadurvyasanamarmabhida nidanam ॥ 25 ॥

raṅgē tatidgunavatō ramayaiva gōdē
kr̥snambudasya ghatitaṁ kr̥paya suvr̥stya ।
daurgatyadurvisavinaśasudhanadīṁ tvaṁ
santaḥ prapadya śamayantyacirēna tapan ॥ 26 ॥

jataparadhamapi mamanukampya gōdē
gōptrī yadi tvamasi yuktamidaṁ bhavatyaḥ ।
vatsalyanirbharataya jananī kumaraṁ
stanyēna vardhayati dastapayōdhara:’pi ॥ 27 ॥

śatamakhamaninīla caru kalharahasta
stanabharanamitaṅgī sandravatsalyasindhuḥ ।
alakavinihitabhiḥ sragbharakr̥stanatha
vilasatu hr̥di gōda visnucittatmaja naḥ ॥ 28 ॥

See Also  108 Name Mantras Of Shani In English – Saneeswara 108 Names

iti vikasitabhaktērutthataṁ vēṅkatēśat
bahugunaramanīyaṁ vakti gōdastutiṁ yaḥ ।
sa bhavati bahumanyaḥ śrīmatō raṅgabhartuḥ
caranakamalasēvaṁ śaśvatīmabhyupaisyan ॥ 29 ॥

iti śrīvēdantadēśikaviracita gōdastutiḥ ।

– Chant Stotra in Other Languages –

Goda Stuti in English – SanskritKannadaTeluguTamil