Heramba Upanishad In English

॥ Heramba Upanishad English Lyrics ॥

॥ hēraṁbōpaniṣat ॥
ōṁ saha nāvavatu । saha nau bhunaktu । saha vīryaṁ karavāvahai ।
tējasvināvadhītamastu mā vidviṣāvahai । ōṁ śāntiḥ śāntiḥ śāntiḥ ॥

athātō hēraṁbōpaniṣadaṁ vyākhyāsyāmaḥ । gaurī sā sarvamaṅgalā sarvajñaṁ parisamētyōvāca ।

adhīhi bhagavannātmavidyāṁ praśastāṁ yayā janturmucyatē māyayā ca ।
yatō duḥkhādvimuktō yāti lōkaṁ paraṁ śubhraṁ kēvalaṁ sāttvikaṁ ca ॥ 1 ॥

tāṁ vai sa hōvāca mahānukampāsindhurbandhubhuvanasya gōptā ।
śraddhasvaitadgaurī sarvātmanā tvaṁ mā tē bhūyaḥ saṁśayō:’smin kadācit ॥ 2 ॥

hēraṁbatattvē paramātmasārē nō vai yōgānnaiva tapōbalēna ।
naivāyudhaprabhāvatō mahēśi dagdhaṁ purā tripuraṁ daivayōgāt ॥ 3 ॥

tasyāpi hēraṁbagurōḥ prasādādyathā viriñcirgaruḍō mukundaḥ ।
dēvasya yasyaiva balēna bhūyaḥ svaṁ svaṁ hitaṁ prāpya sukhēna sarvam ॥ 4 ॥

mōdantē svē svē padē puṇyalabdhē savairdēvaiḥ pūjanīyō gaṇēśaḥ ।
prabhuḥ prabhūṇāmapi vighnarājaḥ sindūravarṇaḥ puruṣaḥ purāṇaḥ ॥ 5 ॥

lakṣmīsahāyō:’dvayakuñjarākr̥tiścaturbhujaścandrakalākalāpaḥ ।
māyāśarīrō madhurasvabhāvastasya dhyānāt pūjanāttatsvabhāvāḥ ॥ 6 ॥

saṁsārapāraṁ munayō:’pi yānti sa vā brahmā sa prajēśō hariḥ saḥ ।
indraḥ sa candraḥ paramaḥ parātmā sa ēva sarvō bhuvanasya sākṣī ॥ 7 ॥

See Also  Shatru Samharaka Ekadanta Stotram In Telugu

sa sarvalōkasya śubhāśubhasya taṁ vai jñātvā mr̥tyumatyēti jantuḥ ।
nānyaḥ panthā duḥkhavimuktihētuḥ sarvēṣu bhūtēṣu gaṇēśamēkam ॥ 8 ॥

vijñāya taṁ mr̥tyumukhāt pramucyatē sa ēvamāsthāya śarīramēkam ।
māyāmayaṁ mōhayatīva sarvaṁ sa pratyahaṁ kurutē karmakālē ॥ 9 ॥

sa ēva karmāṇi karōti dēvō hyēkō gaṇēśō bahudhā niviṣṭaḥ ।
sa pūjitaḥ san sumukhō:’bhibhūtvā dantīmukhō:’bhīṣṭamanantaśaktiḥ ॥ 10 ॥

sa vai balaṁ balināmagragaṇyaḥ puṇyaḥ śaraṇyaḥ sakalasya jantōḥ ।
tamēkadantaṁ gajavaktramīśaṁ vijñāya duḥkhāntamupaiti sadyaḥ ॥ 11 ॥

laṁbōdarō:’haṁ puruṣōttamō:’haṁ vighnāntakō:’haṁ vijayātmakō:’ham ।
nāgānanō:’haṁ namatāṁ susiddhaḥ skandāgragaṇyō nikhilō:’hamasmi ॥ 12 ॥

na mē:’ntarāyō na ca karmalōpō na puṇyapāpē mama tanmayasya ।
ēvaṁ viditvā gaṇanāthatattvaṁ nirantarāyaṁ nijabōdhabījam ॥ 13 ॥

kṣēmaṅkaraṁ santatasaukhyahētuṁ prayānti śuddhaṁ gaṇanāthatattvam ।
vidyāmimāṁ prāpya gaurī mahēśādabhīṣṭasiddhiṁ samavāpa sadyaḥ ।
pūjyā parā sā ca jajāpa mantraṁ śaṁbhuṁ patiṁ prāpya mudaṁ hyavāpa ॥ 14 ॥

ya imāṁ hēraṁbōpaniṣadamadhītē sa sarvān kāmān labhatē । sa sarvapāpairmuktō bhavati । sa sarvairvēdairjñātō bhavati । sa sarvairdēvaiḥ pūjitō bhavati । sa sarvavēdapārāyaṇaphalaṁ labhatē । sa gaṇēśasāyujyamavāpnōti ya ēvaṁ vēda । ityupaniṣat ।

See Also  Aapad Udharana Hanumath Stotram In English

ōṁ saha nāvavatu । saha nau bhunaktu । saha vīryaṁ karavāvahai ।
tējasvināvadhītamastu mā vidviṣāvahai । ōṁ śāntiḥ śāntiḥ śāntiḥ ॥

– Chant Stotra in Other Languages –

Sri Ganesha Upanisat » Sri Ganesha Tapini Upanishad in Lyrics in Sanskrit » Kannada » Telugu » Tamil