Mantra Pushpam In English

॥ Mantra Pushpam English Lyrics ॥

॥ mantrapuspam ॥
dha̱ta pu̱rasta̱dyamu̍daja̱hara̍ ।
śa̱kraḥ pravi̱dvanpra̱diśa̱ścata̍sraḥ ।
tame̱vam vi̱dvana̱mrta̍ i̱ha bha̍vati ।
nanyaḥ pantha̱ aya̍naya vidyate ।

om sa̱ha̱sra̱śī̍rsam de̱va̱m vi̱śvaksa̍m vi̱śvaśa̍mbhuvam ।
viśva̍m na̱raya̍nam de̱va̱ma̱ksara̍m para̱mam pa̱dam ।

vi̱śvata̱: para̍mam ni̱tya̱ vi̱śvam na̍raya̱nagm ha̍rim ।
viśva̍me̱vedam puru̍sa̱stadviśva̱mupa̍jīvati ।

pati̱m viśva̍sya̱tmeśva̍ra̱g̱m śaśva̍tagm śi̱vama̍cyutam ।
na̱raya̱nam ma̍hajñe̱ya̱m vi̱śvatma̍nam pa̱raya̍nam ।

na̱raya̱naḥ pa̍ro jyo̱ti̱ra̱tma na̍raya̱naḥ pa̍raḥ ।
na̱raya̱naḥ pa̍ram bra̱hma̱ ta̱ttvam na̍raya̱naḥ pa̍raḥ ।

na̱raya̱naḥ pa̍ro dhya̱ta̱ dhya̱nam na̍raya̱naḥ pa̍raḥ ।
yacca̍ ki̱ñcijja̍gatsa̱rva̱m dṟśyate̎ śrūya̱te’pi̍ va ॥

anta̍rba̱hiśca̍ tatsa̱rva̱m vya̱pya na̍raya̱naḥ sthi̍taḥ ।
ana̍nta̱mavya̍yam ka̱vigm sa̍mu̱dre’nta̍m vi̱śvaśa̍mbhuvam ।

pa̱dma̱ko̱śa pra̍tīka̱śa̱g̱m hṟdaya̍m capya̱dhomu̍kham ।
adho̍ ni̱stya vi̍tastya̱nte̱ na̱bhyamu̍pari̱ tistha̍ti ।

jva̱la̱ma̱laku̍lam bha̱tī̱ vi̱śvasya̍yata̱nam ma̍hat ।
santa̍tagm si̱rabhi̍stu̱ lamba̍tyakośa̱sanni̍bham ।

tasyante̍ susi̱ragm sū̱ksmam tasmin̎ sa̱rvam prati̍sthitam ।
tasya̱ madhye̍ ma̱hana̍gnirvi̱śvarci̍rvi̱śvato̍mukhaḥ ।

so’gra̍bhu̱gvibha̍janti̱stha̱nnaha̍ramaja̱raḥ ka̱viḥ ।
ti̱rya̱gū̱rdhvama̍dhaśśa̱yī̱ ra̱śmaya̍stasya̱ santa̍ta ।

sa̱nta̱paya̍ti svam de̱hamapa̍datala̱masta̍kaḥ ।
tasya̱ madhye̱ vahni̍śikha a̱nīyo̎rdhva vya̱vasthi̍ta ।

nī̱lato̍yada̍madhya̱stha̱ vi̱dyulle̍kheva̱ bhasva̍ra ।
nī̱vara̱śūka̍vatta̱nvī̱ pī̱ta bha̎svatya̱nūpa̍ma ।

tasya̎: śikha̱ya ma̍dhye pa̱rama̎tma vya̱vasthi̍taḥ ।
sa brahma̱ sa śiva̱: (sa hari̱:) sendra̱: so’ksa̍raḥ para̱maḥ sva̱rat ॥

yo̎pam puspa̱m veda̍ ।
puspa̍van pra̱java̎n paśu̱man bha̍vati ।

ca̱ndrama̱ va a̱pam puspam̎ ।
puspa̍van pra̱java̎n paśu̱man bha̍vati ।
ya e̱vam veda̍ – yo̎pama̱yata̍na̱m veda̍ ।
a̱yata̍navan bhavati ।

a̱gnirva a̱pama̱yata̍nam – a̱yata̍navan bhavati ।
yo̎’gnera̱yata̍na̱m veda̍ ॥ a̱yata̍navan bhavati ।
apo̱ va a̱gnera̱yata̍nam – a̱yata̍navan bhavati ।
ya e̱vam veda̍ – yo̎pama̱yata̍na̱m veda̍ ।
a̱yata̍navan bhavati ।

See Also  1000 Names Of Sri Swami Samarth Maharaja – Sahasranamavali Stotram In English

va̱yurva a̱pama̱yata̍nam – a̱yata̍navan bhavati ।
yo va̱yora̱yata̍na̱m veda̍ – a̱yata̍navan bhavati ।
apo̱ vai va̱yora̱yata̍nam – a̱yata̍navan bhavati ।
ya e̱vam veda̍ – yo̎pama̱yata̍na̱m veda̍ ।
a̱yata̍navan bhavati ।

a̱sau vai tapa̍nna̱pama̱yata̍nam – a̱yata̍navan bhavati ।
yo̎musya̱ tapa̍ta a̱yata̍na̱m veda̍ ।
a̱yata̍navan bhavati ।
apo̱ va a̱musya̱ tapa̍ta a̱yata̍nam ॥

a̱yata̍navan bhavati ।
ya e̱vam veda̍ – yo̎pama̱yata̍na̱m veda̍ ।
a̱yata̍navan bhavati ।

ca̱ndrama̱ va a̱pama̱yata̍nam – a̱yata̍navan bhavati ।
yaśca̱ndrama̍sa a̱yata̍na̱m veda̍ – a̱yata̍navan bhavati ।
apo̱ vai ca̱ndrama̍sa a̱yata̍nam। a̱yata̍navan bhavati ।
ya e̱vam veda̍ – yo̎pama̱yata̍na̱m veda̍ ।
a̱yata̍navan bhavati ।

naksa̍trani̱ va a̱pama̱yata̍nam – a̱yata̍navan bhavati ।
yo naksa̍tranama̱yata̍na̱m veda̍ – a̱yata̍navan bhavati ।
apo̱ vai naksa̍tranama̱yata̍nam – a̱yata̍navan bhavati ।
ya e̱vam veda̍ – yo̎pama̱yata̍na̱m veda̍ ।
a̱yata̍navan bhavati ।

pa̱rjanyo̱ va a̱pama̱yata̍nam – a̱yata̍navan bhavati ।
yaḥ pa̱rjanya̍sya̱yata̍na̱m veda̍ – a̱yata̍navan bhavati ।
apo̱ vai pa̱rjanya̍sya̱”yata̍nam – a̱yata̍navan bhavati ।
ya e̱vam veda̍ – yo̎pama̱yata̍na̱m veda̍ ।
a̱yata̍navan bhavati ।

sa̱mva̱tsa̱ro va a̱pama̱yata̍nam – a̱yata̍navan bhavati ।
yassa̍mvatsa̱rasya̱yata̍na̱m veda̍ – a̱yata̍navan bhavati ।
apo̱ vai sa̍mvatsa̱rasya̱yata̍nam – a̱yata̍navan bhavati ।
ya e̱vam veda̍ – yo̎’psu nava̱m prati̍sthita̱m veda̍ ।
pratye̱va ti̍sthati ॥

See Also  Datta Guru Ashtakam In English

kim tadvisnorbalamahuḥ ka dīptiḥ kim parayanam
eko yaddharayaddevaḥ rejatī rodasī ubhe
vatadvisnorbalamahuḥ aksaraddīptirucyate
tripadaddharayaddevaḥ yadvisnorekamuttamam ।

[** pathabhedaḥ **
ata̍nusva̱ prata̍nusva ।
u̱ddhama”dha̍ma̱ sandha̍ma ।
aditye candra̍varna̱nam ।
garbha̱madhe̍hi̱ yaḥ puman̍ ।

i̱tassi̱ktagm sūrya̍gatam ।
ca̱ndrama̍se̱ rasa̍ṅkrdhi ।
varadañjana̍yagre̱’gnim ।
ya eko̍ rudra̱ ucya̍te ॥ **]

om ra̱ja̱dhi̱ra̱jaya̍ prasahyasa̱hine̎ ।
namo̍ va̱yam vai̎śrava̱naya̍ kurmahe ।
sa me̱ kama̱nkama̱kama̍ya̱ mahyam̎ ।
ka̱me̱śva̱ro vai̎śrava̱no da̍datu ।
ku̱be̱raya̍ vaiśrava̱naya̍ ।
ma̱ha̱ra̱jaya̱ nama̍: ॥

o̎m tadbra̱hma o̎m tadva̱yuḥ o̎m tada̱tma
o̎m tatsa̱tyam o̎m tatsarvam̎ o̎m tatpuro̱rnama̍: ।

antaścarati̍ bhūte̱su̱ gu̱hayam vi̍śvamū̱rtisu ।

tvam yajñastvam vasatkarastvamindrastvagm rudrastvam
visnustvam brahma tva̍m praja̱patiḥ ।

tvam ta̍dapa̱ apo̱ jyotī̱ raso̱’mrta̱m
brahma̱ bhūrbhuva̱ssuva̱rom ॥

īśanaḥ sarva̍vidya̱na̱mīśvaraḥ sarva̍bhūta̱na̱m brahma’dhi̍pati̱rbrahma̱no’dhi̍pati̱rbrahma̍ śi̱vo me̍ astu sadaśi̱vom ॥

tadvisno̎: para̱mam pa̱dagm sada̍ paśyanti sū̱raya̍: ।
di̱vīva̱ caksu̱rata̍tam ।

tadvipra̍so vipa̱nyavo̍ jagṟvam sa̱ssami̍ndhate ।
visno̱ryatpa̍ra̱mam pa̱dam ।

ṟtagm sa̱tyam pa̍ram bra̱hma̱ pu̱rusa̍m krsna̱piṅga̍lam ।
ū̱rdhvare̍tam vi̍rūpa̱ksa̱m vi̱śvarū̍paya̱ vai namo̱ nama̍: ।

om na̱ra̱ya̱naya̍ vi̱dmahe̍ vasude̱vaya̍ dhīmahi ।
tanno̍ visnuḥ praco̱daya̎t ॥

ma̱ha̱de̱vyai ca̍ vi̱dmahe̍ visnupa̱tnī ca̍ dhīmahi ।
tanno̍ laksmīḥ praco̱daya̎t ॥

[** pathabhedaḥ **
om puru̍sasya vidma sahasra̱ksasya̍ mahade̱vasya̍ dhīmahi ।
tanno̍ rudraḥ praco̱daya̎t ॥

See Also  Achyuta Ashtakam In English – Hindu Ashtak

om tatpuru̍saya vi̱dmahe̍ mahade̱vaya̍ dhīmahi ।
tanno̍ rudraḥ praco̱daya̎t ॥

om tatpuru̍saya vi̱dmahe̍ vakratu̱ndaya̍ dhīmahi ।
tanno̍ dantiḥ praco̱daya̎t ॥

om tatpuru̍saya vi̱dmahe̍ cakratu̱ndaya̍ dhīmahi ।
tanno̍ nandiḥ praco̱daya̎t ॥

om tatpuru̍saya vi̱dmahe̍ mahase̱naya̍ dhīmahi ।
tannaḥ sanmukhaḥ praco̱daya̎t ॥

om tatpuru̍saya vi̱dmahe̍ suvarnapa̱ksaya̍ dhīmahi ।
tanno̍ garudaḥ praco̱daya̎t ॥

om ve̱da̱tma̱naya̍ vi̱dmahe̍ hiranyaga̱rbhaya̍ dhīmahi ।
tanno̍ brahma praco̱daya̎t ॥

om na̱ra̱ya̱naya̍ vi̱dmahe̍ vasude̱vaya̍ dhīmahi ।
tanno̍ visnuḥ praco̱daya̎t ॥

om va̱jra̱na̱khaya̍ vi̱dmahe̍ tīksnada̱gmstraya̍ dhīmahi ।
tanno̍ narasigmhaḥ praco̱daya̎t ॥

om bha̱ska̱raya̍ vi̱dmahe̍ mahaddyutika̱raya̍ dhīmahi ।
tanno̍ adityaḥ praco̱daya̎t ॥

om vai̱śva̱na̱raya̍ vi̱dmahe̍ lalī̱laya dhīmahi ।
tanno̍ agniḥ praco̱daya̎t ॥

om ka̱tya̱ya̱naya̍ vi̱dmahe̍ kanyaku̱mari̍ dhīmahi ।
tanno̍ durgiḥ praco̱daya̎t ॥

sa̱ha̱sra̱para̍ma de̱vī̱ śa̱tamū̍la śa̱taṅku̍ra ।
sa̱rvagmharatu̍ me pa̱pa̱m dū̱rva du̍:svapna̱naśi̍nī ॥

kanda̎t kandat pra̱roha̍ntī̱ paru̍saḥ parusa̱: pari̍ ।
e̱va no̍ dūrve̱ prata̍nu sa̱hasre̍na śa̱tena̍ ca ॥

ya śa̱tena̍ prata̱nosi̍ sa̱hasre̍na vi̱roha̍si ।
tasya̎ste devīstake vi̱dhema̍ ha̱visa̍ va̱yam ॥

aśvakra̱nte ra̍thakra̱nte̱ vi̱snukra̎nte va̱sundha̍ra ।
śirasa̍ dhara̍yisya̱mi̱ ra̱ksa̱sva ma̎m pade̱ pade ॥ **]

akaśatpatitam toyam yatha gacchati sagaram ।
sarvadeva namaskaraḥ keśavam pratigacchati ॥

om śantiḥ śantiḥ śantiḥ ॥

॥ – Chant Stotras in other Languages –


Mantra Pushpam in English – SanskritKannadaTeluguTamil