Nakshatra Suktam – Nakshatreshti In English

॥ Nakshatreshti Suktam in English


taittiriya brahmanam – astakam – 3 prasnah – 1
taittiriya samhitah – kanda 3 prapathakah – 5 anuvakam – 1

om ॥ agnirna’h patu krtti’kah – naksa’tram devami’ndriyam – idama’sam vicaksanam – havirasam ju’hotana – yasya bhanti’ rasmayo yasya’ ketava’h – yasyema visva bhuva’nani sarva” – sa krtti’kabhirabhisamvasa’nah – agnirno’ devassu’vite da’dhatu ॥ 1 ॥

prajapa’te rohinive’tu patni” – visvaru’pa brhati citrabha’nuh – sa no’ yannasya’ suvite da’dhatu – yatha jive’ma saradassavi’rah – rohini devyuda’gatpurasta”t – visva’ rupani’ pratimoda’mana – prajapa’tigm havisa’ vardhaya’nti – priya devanamupa’yatu yannam ॥ 2 ॥

somo raja’ mrgasirsena agann’ – sivam naksa’tram priyama’sya dhama’ – apyaya’mano bahudha jane’su – reta’h prajam yaja’mane dadhatu – yatte naksa’tram mrgasirsamasti’ – priyagm ra’jan priyata’mam priyana”m – tasmai’ te soma havisa’ vidhema – sanna’ edhi dvipade sam catu’spade ॥ 3 ॥

ardraya’ rudrah pratha’ma na eti – srestho’ devanam pati’raghniyana”m – naksa’tramasya havisa’ vidhema – ma na’h prajagm ri’risanmota viran – heti rudrasya pari’no vrnaktu – ardra naksa’tram jusatagm havirna’h – pramuncama’nau duritani visva” – apaghasag’m sannudatamara’tim – ॥ 4॥

puna’rno devyadi’tisprnotu – puna’rvasunah punareta”m yannam – puna’rno deva abhiya’ntu sarve” – puna’h punarvo havisa’ yajamah – eva na devyadi’tiranarva – visva’sya bhartri jaga’tah pratistha – puna’rvasu havisa’ vardhaya’nti – priyam devana-mapye’tu patha’h ॥ 5॥

brhaspati’h prathamam jaya’manah – tisya’m naksa’tramabhi samba’bhuva – srestho’ devanam prta’nasujisnuh – diso‌உnu sarva abha’yanno astu – tisya’h purasta’duta ma’dhyato na’h – brhaspati’rnah pari’patu pascat – badhe’tandveso abha’yam krnutam – suvirya’sya pata’yasyama ॥ 6 ॥

idagm sarpebhyo’ havira’stu justam” – asresa yesa’manuyanti ceta’h – ye antari’ksam prthivim ksiyanti’ – te na’ssarpaso havamaga’misthah – ye ro’cane suryasyapi’ sarpah – ye diva’m devimanu’sancara’nti – yesa’masresa a’nuyanti kamam” – tebhya’ssarpebhyo madhu’majjuhomi ॥ 7 ॥

upa’hutah pitaro ye maghasu’ – mano’javasassukrta’ssukrtyah – te no naksa’tre havamaga’misthah – svadhabhi’ryannam praya’tam jusantam – ye a’gnidagdha ye‌உna’gnidagdhah – ye’‌உmullokam pitara’h ksiyanti’ – yag-sca’ vidmayagm u’ ca na pra’vidma – maghasu’ yannagm sukr’tam jusantam ॥ 8॥

gavam patih phalgu’ninamasi tvam – tada’ryaman varunamitra caru’ – tam tva’ vayagm sa’nitarag’m saninam – jiva jiva’ntamupa samvi’sema – yenema visva bhuva’nani sanji’ta – yasya’ deva a’nusamyanti ceta’h – aryama raja‌உjarastu vi’sman – phalgu’ninamrsabho ro’raviti ॥ 9 ॥

srestho’ devana”m bhagavo bhagasi – tattva’ viduh phalgu’nistasya’ vittat – asmabhya’m ksatramajarag’m suviryam” – gomadasva’vadupasannu’deha – bhago’ha data bhaga itpra’data – bhago’ devih phalgu’niravi’vesa – bhagasyettam pra’savam ga’mema – yatra’ devaissa’dhamada’m madema – ॥ 10 ॥

ayatu devassa’vitopa’yatu – hiranyaye’na suvrta rathe’na – vahan, hastag’m subhag’m vidmanapa’sam – prayaccha’ntam papu’rim punyamaccha’ – hastah praya’ccha tvamrtam vasi’yah – daksi’nena prati’grbhnima enat – datara’madya sa’vita vi’deya – yo no hasta’ya prasuvati’ yannam ॥11 ॥

tvasta naksa’tramabhye’ti citram – subhagm sa’samyuvatigm raca’manam – nivesaya’nnamrtanmartyag’sca – rupani’ pigmsan bhuva’nani visva” – tannastvasta tadu’ citra vica’stam – tannaksa’tram bhurida a’stu mahyam” – tanna’h prajam virava’tigm sanotu – gobhi’rno asvaissama’naktu yannam ॥ 12 ॥

vayurnaksa’tramabhye’ti nistya”m – tigmasr’ngo vrsabho roru’vanah – samirayan bhuva’na matarisva” – apa dvesag’msi nudatamara’tih – tanno’ vayastadu nistya’ srnotu – tannaksa’tram bhurida a’stu mahyam” – tanno’ devaso anu’janantu kamam” – yatha tare’ma duritani visva” ॥ 13 ॥

duramasmacchatra’vo yantu bhitah – tadi’ndragni kr’nutam tadvisa’khe – tanno’ deva anu’madantu yannam – pascat purastadabha’yanno astu – naksa’tranamadhi’patni visa’khe – srestha’vindragni bhuva’nasya gopau – visu’cassatru’napabadha’manau – apaksudha’nnudatamara’tim – ॥ 14 ॥

purna pascaduta purna purasta”t – unma’dhyatah pau”rnamasi ji’gaya – tasya”m deva adhi’samvasa’ntah – uttame naka’ iha ma’dayantam – prthvi suvarca’ yuvatih sajosa”h – paurnamasyuda’gacchobha’mana – apyayaya’nti duritani visva” – urum duham yaja’manaya yannam ।

rddhyasma’ havyairnama’sopasadya’ – mitram devam mi’tradheya’m no astu – anuradhan, havisa’ vardhaya’ntah – satam ji’vema saradah savi’rah – citram naksa’tramuda’gatpurasta”t – anuradha sa iti yadvada’nti – tanmitra e’ti pathibhi’rdevayanai”h – hiranyayairvita’tairantari’kse ॥ 16 ॥

indro” jyesthamanu naksa’trameti – yasmi’n vrtram vr’tra turye’ tatara’ – tasmi’nvaya-mamrtam duha’nah – ksudha’ntarema duri’tim duri’stim – purandaraya’ vrsabhaya’ dhrsnave” – asa’dhaya saha’manaya midhuse” – indra’ya jyestha madhu’madduha’na – urum kr’notu yaja’manaya lokam – ॥ 17 ॥

mula’m prajam virava’tim videya – para”cyetu nirr’tih paraca – gobhirnaksa’tram pasubhissama’ktam – aha’rbhuyadyaja’manaya mahyam” – aha’rno adya su’vite da’datu – mulam naksa’tramiti yadvada’nti – para’cim vaca nirr’tim nudami – sivam prajayai’ sivama’stu mahyam” ॥ 18 ॥

ya divya apah paya’sa sambabhuvuh – ya antari’ksa uta parthi’viryah – yasa’masadha a’nuyanti kamam” – ta na apah sagg syona bha’vantu – yasca kupya yasca’ nadya”ssamudriya”h – yasca’ vaisantiruta pra’saciryah – yasa’masadha madhu’ bhaksaya’nti – ta na apah sagg syona bha’vantu ॥19 ॥

tanno visve upa’ srnvantu devah – tada’sadha abhisamya’ntu yannam – tannaksa’tram prathatam pasubhya’h – krsirvrstiryaja’manaya kalpatam – subhrah kanya’ yuvataya’ssupesa’sah – karmakrta’ssukrto’ virya’vatih – visva”n devan, havisa’ vardhaya’ntih – asadhah kamamupa’yantu yannam ॥ 20 ॥

yasmin brahmabhyaja’yatsarva’metat – amunca’ lokamidamu’ca sarvam” – tanno naksa’tramabhijidvijitya’ – sriya’m dadhatvahr’niyamanam – ubhau lokau brahma’na sanji’temau – tanno naksa’tramabhijidvica’stam – tasmi’nvayam prta’nassanja’yema – tanno’ devaso anu’janantu kamam” ॥ 21 ॥

srnvanti’ sronamamrta’sya gopam – punya’masya upa’srnomi vacam” – mahim devim visnu’patnimajuryam – pratici’ menagm havisa’ yajamah – tredha visnu’rurugayo vica’krame – mahim diva’m prthivimantari’ksam – tacchronaitisrava’-icchama’na – punyagg slokam yaja’manaya krnvati ॥ 22 ॥

astau deva vasa’vassomyasa’h – cata’sro devirajarah sravi’sthah – te yannam pa”ntu raja’sah purasta”t – samvatsarina’mamrtagg’ svasti – yannam na’h pantu vasa’vah purasta”t – daksinato’‌உbhiya’ntu sravi’sthah – punyannaksa’tramabhi samvi’sama – ma no ara’tiraghasagmsa‌உgann’ ॥ 23 ॥

ksatrasya raja varu’no‌உdhirajah – naksa’tranagm satabhi’sagvasi’sthah – tau devebhya’h krnuto dirghamayu’h – satagm sahasra’ bhesajani’ dhattah – yannanno raja varu’na upa’yatu – tanno visve’ abhi samya’ntu devah – tanno naksa’tragm satabhi’sagjusanam – dirghamayuh prati’radbhesajani’ ॥ 24 ॥

aja eka’paduda’gatpurasta”t – visva’ bhutani’ prati moda’manah – tasya’ devah pra’savam ya’nti sarve” – prosthapadaso’ amrta’sya gopah – vibhraja’manassamidha na ugrah – a‌உntari’ksamaruhadagandyam – tagm surya’m devamajameka’padam – prosthapadaso anu’yanti sarve” ॥ 25 ॥

ahi’rbudhniyah pratha’ma na eti – srestho’ devana’muta manu’sanam – tam bra”hmanasso’mapassomyasa’h – prosthapadaso’ abhira’ksanti sarve” – catvara eka’mabhi karma’ devah – prosthapada sa iti yan, vada’nti – te budhniya’m parisadyagg’ stuvanta’h – ahig’m raksanti nama’sopasadya’ ॥ 26 ॥

pusa revatyanve’ti pantha”m – pustipati’ pasupa vaja’bastyau – imani’ havya praya’ta jusana – sugairno yanairupa’yatam yannam – ksudran pasun ra’ksatu revati’ nah – gavo’ no asvagm anve’tu pusa – annagm raksa’ntau bahudha viru’pam – vajag’m sanutam yaja’manaya yannam ॥ 27 ॥

tadasvina’vasvayujopa’yatam – subhangami’sthau suyame’bhirasvai”h – svam naksa’tragm havisa yaja’ntau – madhvasampr’ktau yaju’sa sama’ktau – yau devana”m bhisajau” havyavahau – visva’sya dutavamrta’sya gopau – tau naksatram jujusanopa’yatam – namo‌உsvibhya”m krnumo‌உsvayugbhya”m ॥ 28 ॥

apa’ papmanam bhara’nirbharantu – tadyamo raja bhaga’van, vica’stam – lokasya raja’ mahato mahan, hi – sugam nah panthamabha’yam krnotu – yasminnaksa’tre yama eti raja” – yasmi’nnenamabhyasi’ncanta devah – tada’sya citragm havisa’ yajama – apa’ papmanam bhara’nirbharantu ॥ 29 ॥

nivesa’ni sangama’ni vasu’nam visva’ rupani vasu”nyavesaya’nti – sahasraposagm subhaga rara’na sa na aganvarca’sa samvidana – yatte’ deva ada’dhurbhagadheyamama’vasye samvasa’nto mahitva – sa no’ yannam pi’prhi visvavare rayinno’ dhehi subhage suviram” ॥ 30 ॥

om santih santih santi’h ।

– Chant Stotra in Other Languages –

Nakshatra Suktam – Nakshatreshti in Sanskrit – English – BengaliKannadaMalayalamTeluguTamil

See Also  Sri Sainatha Mahima Stotram In English – Shirdi Saibaba Stotra