Narayaniyam Astamadasakam In English – Narayaneeyam Dasakam 8

Narayaniyam Astamadasakam in English:

॥ narayanīyaṁ astamadaśakam ॥

narayanīyaṁ astamadaśakam (8) – pralayavarnanam

ēvaṁ tavatprakr̥tapraksayantē
brahmē kalpē hyadimē labdhajanma ।
brahma bhūyastvatta ēvapya vēdan
sr̥stiṁ cakrē pūrvakalpōpamanam ॥ 8-1 ॥

sō:’yaṁ caturyugasahasramitanyahani
tavanmitaśca rajanīrbahuśō ninaya ।
nidratyasau tvayi nilīya samaṁ svasr̥stai-
rnaimittikapralayamahuratō:’sya ratrim ॥ 8-2 ॥

asmadr̥śaṁ punaraharmukhakr̥tyatulyaṁ
sr̥stiṁ karōtyanudinaṁ sa bhavatprasadat ।
pragbrahmakalpajanusaṁ ca parayusaṁ tu
suptaprabōdhanasama:’sti tada:’pi sr̥stiḥ ॥ 8-3 ॥

pañcaśadabdamadhuna svavayō:’rdharūpa-
mēkaṁ parardhamativr̥tya hi vartatē:’sau ।
tatrantyaratrijanitankathayami bhūman
paścaddinavataranē ca bhavadvilasan ॥ 8-4 ॥

dinavasanē:’tha sarōjayōniḥ
susuptikamastvayi sannililyē ।
jaganti ca tvajjatharaṁ samīyu-
stadēdamēkarnavamasa viśvam ॥ 8-5 ॥

tavaiva vēsē phaniraji śēsē
jalaikaśēsē bhuvanē sma śēsē ।
anandasandranubhavasvarūpaḥ
svayōganidraparimudritatma ॥ 8-6 ॥

kalakhyaśaktiṁ pralayavasanē
prabōdhayētyadiśata kiladau ।
tvaya prasuptaṁ parisuptaśakti-
vrajēna tatrakhilajīvadhamna ॥ 8-7 ॥

caturyuganaṁ ca sahasramēvaṁ
tvayi prasuptē punaradvitīyē ।
kalakhyaśaktiḥ prathamaprabuddha
prabōdhayattvaṁ kila viśvanatha ॥ 8-8 ॥

vibudhya ca tvaṁ jalagarbhaśayin
vilōkya lōkanakhilanpralīnan ।
tēsvēva sūksmatmataya nijantaḥ-
sthitēsu viśvēsu dadatha dr̥stim ॥ 8-9 ॥

See Also  Bhagavan Manasa Pooja In English

tatastvadīyadayi nabhirandhra-
dudañcitaṁ kiñcana divyapadmam ।
nilīnaniśśēsapadarthamala-
saṅksēparūpaṁ mukulayamanam ॥ 8-10 ॥

tadētadaṁbhōruhakudmalaṁ tē
kalēbarattōyapathē prarūdham ।
bahirnirītaṁ paritaḥ sphuradbhiḥ
svadhamabhirdhvantamalaṁ nyakr̥ntat ॥ 8-11 ॥

samphullapatrē nitaraṁ vicitrē
tasminbhavadvīryadhr̥tē sarōjē ।
sa padmajanma vidhiravirasīt
svayamprabuddhakhilavēdaraśiḥ ॥ 8-12 ॥

asminparatman nanu padmakalpē
tvamitthamutthapitapadmayōniḥ ।
anantabhūma mama rōgaraśiṁ
nirundhi vatalayavasa visnō ॥ 8-13 ॥

iti astamadaśakaṁ samaptam ॥

– Chant Stotras in other Languages –

Narayaniyam Astamadasakam in English –  KannadaTeluguTamil