Narayaniyam Dvyasititamadasakam In English – Narayaneyam Dasakam 82

Narayaniyam Dvyasititamadasakam in English:

॥ narayanīyaṁ dvyaśītitamadaśakam ॥

narayanīyaṁ dvyaśītitamadaśakam (82) – banasurayuddhaṁ tatha nr̥gaśapamōksam ।

pradyumnō raukminēyaḥ sa khalu tava kala śaṁbarēnahr̥tastaṁ
hatva ratya sahaptō nijapuramaharadrukmikanyaṁ ca dhanyam ।
tatputrō:’thaniruddhō gunanidhiravahadrōcanaṁ rukmipautrīṁ
tatrōdvahē gatastvaṁ nyavadhi musalina rukmyapi dyūtavairat ॥ 82-1 ॥

banasya sa balisutasya sahasrabahō-
rmahēśvarasya mahita duhita kilōsa ।
tvatpautramēnamaniruddhamadr̥stapūrvaṁ
svapnē:’nubhūya bhagavan virahatura:’bhūt ॥ 82-2 ॥

yōginyatīva kuśala khalu citralēkha
tasyaḥ sakhī vilikhatī tarunanaśēsan ।
tatraniruddhamusaya viditaṁ niśaya-
manēsta yōgabalatō bhavatō nikētat ॥ 82-3 ॥

kanyapurē dayitaya sukhamaramantaṁ
cainaṁ kathañcana babandhusi śarvabandhau ।
śrīnaradōktatadudantadurantarōsai-
stvaṁ tasya śōnitapuraṁ yadubhirnyarundhaḥ ॥ 82-4 ॥

purīpalaḥ śailapriyaduhitr̥nathō:’sya bhagavan
samaṁ bhūtavratairyadubalamaśaṅkaṁ nirurudhē ।
mahapranō banō jhatiti yuyudhanēnayuyudhē
guhaḥ pradyumnēna tvamapi purahantra jaghatisē ॥ 82-5 ॥

niruddhaśēsastrē mumuhusi tavastrēna giriśē
druta bhūta bhītaḥ pramathakulavīraḥ pramathitaḥ ।
paraskandatskandaḥ kusumaśarabanaiśca sacivaḥ
sa kuṁbhandō bhandaṁ navamiva balēnaśu bibhidē ॥ 82-6 ॥

capanaṁ pañcaśatya prasabhamupagatē chinnacapē:’tha banē
vyarthē yatē samētō jvarapatiraśanairajvari tvajjvarēna ।
jñanī stutvatha dattva tava caritajusaṁ vijvaraṁ sa jvarō:’gat
prayō:’ntarjñanavantō:’pi ca bahutamasa raudracēsta hi raudraḥ ॥ 82-7 ॥

See Also  Narayaniyam Pancasastitamadasakam In Tamil – Narayaneyam Dasakam 65

banaṁ nanayudhōgraṁ punarabhipatitaṁ darpadōsadvitanvan
nirlūnaśēsadōsaṁ sapadi bubudhusa śaṅkarēnōpagītaḥ ।
tadvaca śistabahudvitayamubhayatō nirbhayaṁ tatpriyaṁ taṁ
muktva taddattamanō nijapuramagamaḥ saniruddhaḥ sahōsaḥ ॥ 82-8 ॥

muhustavacchakraṁ varunamajayō nandaharanē
yamaṁ balanītau davadahanapanē:’nilasakham ।
vidhiṁ vatsastēyē giriśamiha banasya samarē
vibhō viśvōtkarsī tadayamavatarō jayati tē ॥ 82-9 ॥

dvijarusa kr̥kalasavapurdharaṁ nr̥ganr̥paṁ tridivalayamapayan ।
nijajanē dvijabhaktimanuttamamupadiśan pavanēśvara pahi mam ॥ 82-10 ॥

iti dvyaśītitamadaśakaṁ samaptaṁ

– Chant Stotras in other Languages –

Narayaneeyam Dvyasititamadasakam in English – KannadaTeluguTamil