Narayaniyam Ekonacatvarimsadasakam In English – Narayaneyam Dasakam 39

Narayaniyam Ekonacatvarimsadasakam in English:

॥ narayanīyaṁ ēkōnacatvariṁśadaśakam ॥

narayanīyaṁ ēkōnacatvariṁśadaśakam (39) – yōgamaya pradurbhavaṁ tatha gōkulē kr̥snajanmōtsavam ॥

bhavantamayamudvahan yadukulōdvahō nissaran
dadarśa gaganōccalajjalabharaṁ kalindatmajam ।
ahō salilasañcayaḥ sa punaraindrajalōditō
jalaugha iva tatksanatprapadamēyatamayayau ॥ 39-1 ॥

prasuptapaśupalikaṁ nibhr̥tamarudadbalika-
mapavr̥takavatikaṁ paśupavatikamaviśan ।
bhavantamayamarpayan prasavatalpakē tatpada-
dvahan kapatakanyakaṁ svapuramagatō vēgataḥ ॥ 39-2 ॥

tatastvadanujaravaksapitanidravēgadrava-
dbhatōtkaranivēditaprasavavartayaivartiman ।
vimuktacikurōtkarastvaritamapatan bhōjara-
datusta iva dr̥stavan bhaginikakarē kanyakam ॥ 39-3 ॥

dhruvaṁ kapataśalinō madhuharasya maya bhavē-
dasaviti kiśōrikaṁ bhaginikakaraliṅgitam ।
dvipō nalinikantaradiva mr̥nalikamaksipa-
nnayaṁ tvadanujamajamupalapattakē pistavan ॥ 39-4 ॥

tatō bhavadupasakō jhatiti mr̥tyupaśadiva
pramucya tarasaiva sa samadhirūdharūpantara ।
adhastalamajagmusī vikasadastabahusphura-
nmahayudhamahō gata kila vihayasa didyutē ॥ 39-5 ॥

nr̥śaṁsatara kaṁsa tē kimu maya vinispistaya
babhūva bhavadantakaḥ kvacana cintyataṁ tē hitam ।
iti tvadanuja vibhō khalamudīrya taṁ jagmusī
marudganapanayita bhuvi ca mandiranyēyusī ॥ 39-6 ॥

pragē punaragatmajavacanamīrita bhūbhuja
pralaṁbabakapūtanapramukhadanava maninaḥ ।
bhavannidhanakamyaya jagati babhramurnirbhayaḥ
kumarakavimarakaḥ kimiva duskaraṁ niskr̥paiḥ ॥ 39-7 ॥

tataḥ paśupamandirē tvayi mukunda nandapriya-
prasūtiśayanēśayē rudati kiñcidañcatpadē ।
vibudhya vanitajanaistanayasaṁbhavē ghōsitē
muda kimu vadamyahō sakalamakulaṁ gōkulam ॥ 39-8 ॥

See Also  Narayaniyam Astavimsadasakam In Telugu – Narayaneeyam Dasakam 28

ahō khalu yaśōdaya navakalayacētōharaṁ
bhavantamalamantikē prathamamapibantya dr̥śa ।
punaḥ stanabharaṁ nijaṁ sapadi payayantya muda
manōharatanuspr̥śa jagati punyavantō jitaḥ ॥ 39-9 ॥

bhavatkuśalakamyaya sa khalu nandagōpastada
pramōdabharasaṅkulō dvijakulaya kiṁ nadadat ।
tathaiva paśupalakaḥ kimu na maṅgalaṁ tēnirē
jagatritayamaṅgala tvamiha pahi mamamayat ॥ 39-10 ॥

iti ēkōnacatvariṁśadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaniyam Ekonacatvarimsadasakam in English – KannadaTeluguTamil