Narayaniyam Caturthadasakam In English – Narayaneeyam Dasakam 4

Narayaniyam Caturthadasakam in English:

॥ narayanīyaṁ caturthadaśakam ॥

narayanīyaṁ caturthadaśakam (4) – yōgabhyasaḥ tatha yōgasiddhiḥ ।

kalyataṁ mama kurusva tavatīṁ kalyatē bhavadupasanaṁ yaya ।
spastamastavidhayōgacaryaya pustaya:’:’śu tava tustimapnuyam ॥ 4-1 ॥

brahmacaryadrudhatadibhiryamairaplavadiniyamaiśca pavitaḥ ।
kurmahē drudhamamī sukhasanaṁ paṅkajadyamapi va bhavatparaḥ ॥ 4-2 ॥

[** taramantramanucintya **]
taramantaranucintya santataṁ pranavayumabhiyamya nirmalaḥ ।
indriyani visayadathapahr̥tyasmahē bhavadupasanōnmukhaḥ ॥ 4-3 ॥

asphutē vapusi tē prayatnatō dharayēma dhisanaṁ muhurmuhuḥ ।
tēna bhaktirasamantarardratamudvahēma bhavadaṅghricintakaḥ ॥ 4-4 ॥

visphutavayavabhēdasundaraṁ tvadvapuḥ suciraśīlanavaśat ।
aśramaṁ manasi cintayamahē dhyanayōganiratastvadaśrayaḥ ॥ 4-5 ॥

dhyayataṁ sakalamūrtimīdr̥śīmunmisanmadhuratahr̥tatmanam ।
sandramōdarasarūpamantaraṁ brahmarūpamayi tē:’vabhasatē ॥ 4-6 ॥

tatsamasvadanarūpinīṁ sthitiṁ tvatsamadhimayi viśvanayaka ।
aśritaḥ punarataḥ paricyutavarabhēmahi ca dharanadhikam ॥ 4-7 ॥

itthamabhyasananirbharōllasattvatparatmasukhakalpitōtsavaḥ ।
muktabhaktakulamaulitaṁ gataḥ sañcarēma śukanaradadivat ॥ 4-8 ॥

tvatsamadhivijayē tu yaḥ punarmaṅksu mōksarasikaḥ kramēna va ।
yōgavaśyamanilaṁ sadaśrayairunnayatyaja susumnaya śanaiḥ ॥ 4-9 ॥

liṅgadēhamapi santyajannathō līyatē tvayi parē niragrahaḥ ।
ūrdhvalōkakutukī tu mūrdhataḥ sardhamēva karanairnirīyatē ॥ 4-10 ॥

agnivasaravalarksapaksagairuttarayanajusa ca daivataiḥ ।
prapitō ravipadaṁ bhavatparō mōdavan dhruvapadantamīyatē ॥ 4-11 ॥

See Also  Sri Krishnashtakam 4 In English

asthitō:’tha maharalayē yada śēsavaktradahanōsmanardyatē ।
īyatē bhavadupaśrayastada vēdhasaḥ padamataḥ puraiva va ॥ 4-12 ॥

tatra va tava padē:’thava vasan prakr̥tapralaya ēti muktatam ।
svēcchaya khalu pura:’pi mucyatē saṁvibhidya jagadandamōjasa ॥ 4-13 ॥

tasya ca ksitipayōmahō:’niladyōmahatprakr̥tisaptakavr̥tīḥ ।
tattadatmakataya viśan sukhī yati tē padamanavr̥taṁ vibhō ॥ 4-14 ॥

arciradigatimīdr̥śīṁ vrajan vicyutiṁ na bhajatē jagatpatē ।
saccidatmaka bhavadgunōdayanuccarantamanilēśa pahi mam ॥ 4-15 ॥

iti caturthadaśakaṁ samaptaṁ

– Chant Stotras in other Languages –

Narayaniyam Caturthadasakam in English –  KannadaTeluguTamil