Narayaniyam Sadasititamadasakam In English – Narayaneyam Dasakam 86

Narayaniyam Sadasititamadasakam in English:

॥ narayanīyaṁ sadaśītitamadaśakam ॥

narayanīyaṁ sadaśītitamadaśakam (86) – salvavadham – mahabharatayuddham ।

salvō bhaismīvivahē yadubalavijitaścandracūdadvimanaṁ
vindansaubhaṁ sa mayī tvayi vasati kuruṁstvatpurīmabhyabhaṅksīt ।
pradyumnastaṁ nirundhannikhilayadubhatairnyagrahīdugravīryaṁ
tasyamatyaṁ dyumantaṁ vyajani ca samaraḥ saptaviṁśatyahantam ॥ 86-1 ॥

tavattvaṁ ramaśalī tvaritamupagataḥ khanditaprayasainyaṁ
saubhēśaṁ taṁ nyarundhaḥ sa ca kila gadaya śarṅgamabhraṁśayattē ।
mayatataṁ vyahiṁsīdapi tava puratastattvayapi ksanardhaṁ
najñayītyahurēkē tadidamavamataṁ vyasa ēva nyasēdhīt ॥ 86-2 ॥

ksiptva saubhaṁ gadacūrnitamudakanidhau maṅksu salvē:’pi cakrē-
nōtkr̥ttē dantavaktraḥ prasabhamabhipatannabhyamuñcadgadaṁ tē ।
kaumōdakya hatō:’savapi sukr̥tanidhiścaidyavatprapadaikyaṁ
sarvēsamēsa pūrvaṁ tvayi dhr̥tamanasaṁ mōksanarthō:’vataraḥ ॥ 86-3 ॥

tvayyayatē:’tha jatē kila kurusadasi dyūtakē saṁyatayaḥ
krandantya yajñasēnyaḥ sakarunamakr̥thaścēlamalamanantam ।
annantapraptaśarvaṁśajamunicakitadraupadīcintitō:’tha
praptaḥ śakannamaśnan muniganamakr̥thastr̥ptimantaṁ vanantē ॥ 86-4 ॥

yuddhōdyōgē:’tha mantrē milati sati vr̥taḥ phalgunēna tvamēkaḥ
kauravyē dattasainyaḥ karipuramagamō dūtyakr̥tpandavartham ।
bhīsmadrōnadimanyē tava khalu vacanē dhikkr̥tē kauravēna
vyavr̥nvanviśvarūpaṁ munisadasi purīṁ ksōbhayitva:’:’gatō:’bhūḥ ॥ 86-5 ॥

jisnōstvaṁ kr̥sna sūtaḥ khalu samaramukhē bandhughatē dayaluṁ
khinnaṁ taṁ vīksya vīraṁ kimidamayi sakhē nitya ēkō:’yamatma ।
kō vadhyaḥ kō:’tra hanta tadiha vadhabhiyaṁ prōjjhya mayyarpitatma
dharmyaṁ yuddhaṁ carēti prakr̥timanayatha darśayanviśvarūpam ॥ 86-6 ॥

See Also  Shri Swaminatha Panchakam In English

bhaktōttaṁsē:’tha bhīsmē tava dharanibharaksēpakr̥tyaikasaktē
nityaṁ nityaṁ vibhindatyayutasamadhikaṁ praptasadē ca parthē ।
niśśastratvapratijñaṁ vijahadarivaraṁ dharayankrōdhaśalī-
vadhavanprañjaliṁ taṁ nataśirasamathō vīksya mōdadapagaḥ ॥ 86-7 ॥

yuddhē drōnasya hastisthiraranabhagadattēritaṁ vaisnavastraṁ
vaksasyadhatta cakrasthagitaravimahaḥ prardayatsindhurajam ।
nagastrē karnamuktē ksitimavanamayankēvalaṁ kr̥ttamauliṁ
tatrē tatrapi parthaṁ kimiva na hi bhavan pandavanamakarsīt ॥ 86-8 ॥

yuddhadau tīrthagamī sa khalu haladharō naimiśaksētramr̥ccha-
nnapratyutthayisūtaksayakr̥datha sutaṁ tatpadē kalpayitva ।
yajñaghnaṁ balvalaṁ parvani paridalayan snatatīrthō ranantē
sampraptō bhīmaduryōdhanaranamaśamaṁ vīksya yataḥ purīṁ tē ॥ 86-9 ॥

saṁsuptadraupadēyaksapanahatadhiyaṁ draunimētya tvaduktya
tanmuktaṁ brahmamastraṁ samahr̥ta vijayō mauliratnaṁ ca jahrē ।
ucchittyai pandavanaṁ punarapi ca viśatyuttaragarbhamastrē
raksannaṅgusthamatraḥ kila jatharamagaścakrapanirvibhō tvam ॥ 86-10 ॥

dharmaughaṁ dharmasūnōrabhidadhadakhilaṁ chandamr̥tyussa bhīsma-
stvaṁ paśyanbhaktibhūmnaiva hi sapadi yayau niskalabrahmabhūyam ।
saṁyajyathaśvamēdhaistribhiratimahitairdharmajaṁ pūrnakamaṁ
sampraptō dvarakaṁ tvaṁ pavanapurapatē pahi maṁ sarvarōgat ॥ 86-11 ॥

iti sadaśītitamadaśakaṁ samaptam ।

– Chant Stotras in other Languages –

Narayaneeyam Sadasititamadasakam in English – KannadaTeluguTamil