Narayaniyam Saptasaptatitamadasakam In English – Narayaneyam Dasakam 77

Narayaniyam Saptasaptatitamadasakam in English:

॥ narayanīyaṁ saptasaptatitamadaśakam ॥

narayanīyaṁ saptasaptatitamadaśakam (77) – jarasandhadibhiḥ saha yuddham ।

sairandhryastadanu ciraṁ smaraturaya
yatō:’bhūḥ sulalitamuddhavēna sardham ।
avasaṁ tvadupagamōtsavaṁ sadaiva
dhyayantyaḥ pratidinavasasajjikayaḥ ॥ 77-1 ॥

upagatē tvayi pūrnamanōrathaṁ
pramadasaṁbhramakamprapayōdharam ।
vividhamananamadadhatīṁ muda
rahasi taṁ ramayañcakr̥sē sukham ॥ 77-2 ॥

pr̥sta varaṁ punarasavavr̥nōdvarakī
bhūyastvaya suratamēva niśantarēsu ।
sayujyamastviti vadēdbudha ēva kamaṁ
samīpyamastvaniśamityapi nabravītkim ॥ 77-3 ॥

tatō bhavandēva niśasu kasuci-
nmr̥gīdr̥śaṁ taṁ nibhr̥taṁ vinōdayan ।
adadupaślōka iti śrutaṁ sutaṁ
sa naradatsattvatatantravidbabhau ॥ 77-4 ॥

akrūramandiramitō:’tha balōddhavabhya-
mabhyarcitō bahu nutō muditēna tēna ।
ēnaṁ visr̥jya vipinagatapandavēya-
vr̥ttaṁ vivēditha tatha dhr̥tarastracēstam ॥ 77-5 ॥

vighatajjamatuḥ paramasuhr̥dō bhōjanr̥patē-
rjarasandhē rundhatyanavadhirusandhē:’tha mathuram ।
rathadyairdyōrlabdhaiḥ katipayabalastvaṁ balayuta-
strayōviṁśatyaksauhini tadupanītaṁ samahr̥thaḥ ॥ 77-6 ॥

baddhaṁ baladatha balēna balōttaraṁ tvaṁ
bhūyō balōdyamarasēna mumōcithainam ।
niśśēsadigjayasamahr̥taviśvasainyat
kō:’nyastatō hi balapaurusavaṁstadanīm ॥ 77-7 ॥

bhagnassa lagnahr̥dayō:’pi nr̥paiḥ pranunnō
yuddhaṁ tvaya vyadhita sōdaśakr̥tva ēvam ।
aksauhinīḥ śiva śivasya jaghantha visnō
saṁbhūya saikanavatitriśataṁ tadanīm ॥ 77-8 ॥

See Also  108 Names Of Rahu – Ashtottara Shatanamavali In English

astadaśē:’sya samarē samupēyusi tvaṁ
dr̥stva purō:’tha yavanaṁ yavanatrikōtya ।
tvastra vidhapya puramaśu payōdhimadhyē
tatratha yōgabalataḥ svajanananaisīḥ ॥ 77-9 ॥

padbhyaṁ tvaṁ padmamalī cakita iva purannirgatō dhavamanō
mlēcchēśēnanuyatō vadhasukr̥tavihīnēna śailē nyalaisīḥ ।
suptēnaṅghryahatēna drutamatha mucukundēna bhasmīkr̥tē:’smin
bhūpayasmai guhantē sulalitavapusa tasthisē bhaktibhajē ॥ 77-10 ॥

aiksvakō:’haṁ viraktō:’smyakhilanr̥pasukhē tvatprasadaikakaṅksī
ha dēvēti stuvantaṁ varavitatisu taṁ nispr̥haṁ vīksya hr̥syan ।
muktēstulyaṁ ca bhaktiṁ dhutasakalamalaṁ mōksamapyaśu dattva
karyaṁ hiṁsaviśuddhyai tapa iti ca tada prastha lōkapratītyai ॥ 77-11 ॥

tadanu mathuraṁ gatva hatva camūṁ yavanahr̥taṁ
magadhapatina margē sainyaiḥ purēva nivaritaḥ ।
caramavijayaṁ darpayasmai pradaya palayitō
jaladhinagarīṁ yatō vatalayēśvara pahi mam ॥ 77-12 ॥

iti saptasaptatitamadaśakaṁ samaptaṁ

– Chant Stotras in other Languages –

Narayaneeyam Saptasaptatitamadasakam in English – KannadaTeluguTamil