Nitya Parayana Slokani In English

॥ Nitya Parayana slokam English Lyrics ॥

prabhata ślōkaḥ

karagrē vasatē laksmīḥ karamadhyē sarasvatī ।
karamūlē sthita gaurī prabhatē karadarśanam ‖
[pathabhēdaḥ – karamūlē tu gōvindaḥ prabhatē karadarśanam ‖]

prabhata bhūmi ślōkaḥ

samudra vasanē dēvī parvata stana mandalē ।
visnupatni namastubhyam, padasparśam ksamasvamē ‖

sūryōdaya ślōkaḥ

brahmasvarūpa mudayē madhyahnētu mahēśvaram ।
saham dhyayētsada visnum trimūrtim ca divakaram ‖

snana ślōkaḥ

gaṅgē cha yamunē chaiva gōdavarī sarasvatī
narmadē sindhu kavērī jalēsmin sannidhim kuru ‖

namaskara ślōkaḥ

tvamēva mata cha pita tvamēva, tvamēva bandhuścha sakha tvamēva ।
tvamēva vidya dravinam tvamēva, tvamēva sarvam mama dēvadēva ‖

bhasma dharana ślōkaḥ

śrīkaram cha pavitram cha śōka nivaranam ।
lōkē vaśīkaram pumsam bhasmam tryailōkya pavanam ‖

bhōjana pūrva ślōkaḥ

brahmarpanam brahma haviḥ brahmagnau brahmanahutam ।
brahmaiva tēna gantavyam brahma karma samadhinaḥ ‖

aham vaiśvanarō bhūtva praninam dēhamaśritaḥ ।
pranapana samayuktaḥ pachamyannam chaturvidham ‖

annapūrnē sada pūrnē śaṅkarapranavallabhē ।
jJnanavairagya siddhyartham bhiksam dēhi ca parvati ‖

tvadīyam vastu gōvinda tubhyamēva samarpayē ।
grhana sumukhō bhūtva prasīda paramēśvara ‖

bhōjananantara ślōkaḥ

agastyam vainatēyam cha śamīm cha badabalanam ।
ahara parinamartham smarami cha vrkōdaram ‖

sandhya dīpa darśana ślōkaḥ

dīpajyōtiḥ param brahma dīpajyōtirjanardanaḥ ।
dīpō haratu mē papam dīpajyōtirnamō’stutē ‖

śubham karōti kaḻyanam arōgyam dhanasampadaḥ ।
śatru-buddhi-vinaśaya dīpajyōtirnamō’stutē ‖

nidra ślōkaḥ

ramam skandham hanumantam vainatēyam vrkōdaram ।
śayanē yaḥ smarēnnityam dusvapna-stasyanaśyati ‖

See Also  Hindu Prayer For Safe Delivery Of Child In Marathi

aparadha ksamapana stōtram

aparadha sahasrani, kriyantē’harniśam maya ।
dasō’yamiti mam matva, ksamasva paramēśvara ‖

karacharana krtam va karma vakkayajam va
śravana nayanajam va manasam vaparadham ।
vihita mavihitam va sarvamētat ksamasva
śiva śiva karunabdhē śrī mahadēva śambhō ‖

kayēna vacha manasēndriyairva
buddhyatmana va prakrtēḥ svabhavat ।
karōmi yadyatsakalam parasmai
narayanayēti samarpayami ‖

dēva stōtraḥ

karya prarambha stōtraḥ

śuklam baradharam visnum śaśivarnam chaturbhujam ।
prasannavadanam dhyayēt sarva vighnōpaśantayē ‖

yasyadvirada vaktradyaḥ parisadyaḥ paraśśatam ।
vighnam nighnantu satatam visvaksēnam tamaśrayē ‖

ganēśa stōtram

vakratunda mahakaya sūryakōti samaprabhaḥ ।
nirvighnam kuru mē dēva sarva karyēsu sarvada ‖

agajanana padmarkam gajanana maharniśam ।
anēkadantam bhaktana-mēkadanta-mupasmahē ‖

visnu stōtram

śantakaram bhujagaśayanam padmanabham surēśam
viśvadharam gagana sadrśam mēghavarnam śubhaṅgam ।
laksmīkantam kamalanayanam yōgihrddhyanagamyam
vandē visnum bhavabhayaharam sarvalōkaikanatham ‖

gayatri mantram

ōm bhūrbhuvassuvaḥ – tathsa’viturvarē”nyam ।
bhargō’ dēvasya’ dhīmahi – dhiyō yō naḥ’ prachōdaya”t ‖

śiva stōtram

tryam’bakam yajamahē sugandhim pu’stivardha’nam ।
urvarukami’va bandha’nan-mrtyō’r-muksīya ma’mrta”t ‖

vandē śambhumumapatim suragurum vandē jagatkaranam
vandē pannagabhūsanam śaśidharam vandē paśūnam patim‌ ।
vandē sūryaśaśaṅka vahninayanam vandē mukundapriyam
vandē bhaktajanaśrayam cha varadam vandē śivam śaṅkaram‌ ‖

subrahmanya stōtram

śaktihastam virūpaksam śikhivaham sadananam
darunam ripurōgaghnam bhavayē kukkuta dhvajam ।
skandam sanmukham dēvam śivatējam chaturbhujam
kumaram svaminadham tam kartikēyam namamyaham ‖
guru ślōkaḥ

gururbrahma gururvisnuḥ gururdēvō mahēśvaraḥ ।
guruḥ saksat parabrahma tasmai śrī guravē namaḥ ‖

See Also  Sri Krishna Stotram (Indra Kritam) In English

hanuma stōtraḥ

manōjavam maruta tulyavēgam jitēndriyam buddhimatam varistam ।
vatatmajam vanarayūdha mukhyam śrīramadūtam śirasa namami ‖

buddhirbalam yaśodhairyam nirbhayatva-marōgata ।
ajadyam vakpatutvam cha hanumat-smaranad-bhavēt ‖

jayatyati balō ramō laksmanasya mahabalaḥ ।
raja jayati sugrīvō raghavēnabhi palitaḥ ‖

dasō’ham kōsalēndrasya ramasyaklista karmanaḥ ।
hanuman śatrusainyanam nihanta marutatmajaḥ ‖

śrīrama stōtram

śrī rama rama ramēti ramē ramē manōramē
sahasranama tattulyam rama nama varananē

śrī ramachandraḥ śritaparijataḥ samasta kaḻyana gunabhiramaḥ ।
sītamukhambhōruhachañcharīkō nirantaram maṅgaḻamatanōtu ‖

śrīkrsna stōtram

mandaramūlē madanabhiramam
bimbadharapūrita vēnunadam ।
gōgōpa gōpījana madhyasamstham
gōpam bhajē gōkula pūrnachandram ‖

garuda svami stōtram

kuṅkumaṅkitavarnaya kundēndu dhavaḻaya cha ।
visnu vaha namastubhyam paksirajaya tē namaḥ ‖

daksinamūrti stōtram

guravē sarvalōkanam bhisajē bhavarōginam ।
nidhayē sarva vidyanam śrī daksinamūrtayē nama ‖

sarasvatī ślōkaḥ

sarasvatī namastubhyam varadē kamarūpinī ।
vidyarambham karisyami siddhirbhavatu mē sada ‖

ya kundēndu tusara hara dhavaḻa, ya śubhra vastravrta ।
ya vīna varadanda mandita kara, ya śvēta padmasana ।
ya brahmachyuta śaṅkara prabhrtibhir-dēvaiḥ sada pūjita ।
sa mam patu sarasvatī bhagavatī niśśēsajadyapaha ।

laksmī ślōkaḥ

laksmīm ksīrasamudra raja tanayam śrīraṅga dhamēśvarīm ।
dasībhūta samasta dēva vanitam lōkaika dīpaṅkuram ।
śrīmanmandha kataksa labdha vibhava brahmēndra gaṅgadharam ।
tvam trailōkyakutumbinīm sarasijam vandē mukundapriyam ‖

sarasvatī stōtram

sarasvati namastubhyam varadē kamarūpinīm ।
vidyarambham karisyami sidhdhirbhavatu mē sada ‖

durga dēvī stōtram

sarva svarūpē sarvēśē sarva śakti samanvitē ।
bhayēbhyastahi nō dēvi durgadēvi namōstutē ‖

See Also  Sarvadeva Kruta Sri Lakshmi Stotram In Sanskrit And English

ya kundēndu tusaraharadhavaḻa ya śubhravastravrta
ya vīnavaradandamanditakara ya śvētapadmasana ।
ya brahmachyuta śaṅkaraprabhrtibhirdēvaissada pūjita
sa mam patu sarasvatī bhagavatī niśśēsajadyapaha ।

tripurasundarī stōtram

ōṅkara pañjara śukīm upanisadudyana kēḻi kalakanthīm ।
agama vipina mayūrīm aryam antarvibhavayēdgaurīm ‖

dēvī ślōkaḥ

sarva maṅgala maṅgalyē śivē sarvartha sadhikē ।
śaranyē tryambakē dēvi narayani namōstutē ‖

vēṅkatēśvara ślōkaḥ

śriyaḥ kantaya kaḻyananidhayē nidhayē’rthinam ।
śrī vēṅkata nivasaya śrīnivasaya maṅgaḻam ‖

daksinamūrti ślōkaḥ

guravē sarvalōkanam bhisajē bhavarōginam ।
nidhayē sarvavidyanam daksinamūrtayē namaḥ ‖

bauddha prarthana

buddham śaranam gacChami
dharmam śaranam gacChami
saṅgham śaranam gacChami

śanti mantram

asatōma sadgamaya ।
tamasōma jyōtirgamaya ।
mrtyōrma amrtaṅgamaya ।
ōm śantiḥ śantiḥ śantiḥ

sarvē bhavantu sukhinaḥ sarvē santu niramayaḥ ।
sarvē bhadrani paśyantu ma kaśchidduḥkha bhagbhavēt ‖

ōm saha na’vavatu – sa nau’ bhunaktu – saha vīryam’ karavavahai ।
tējasvinavadhī’tamastu ma vi’dvisavahai” ‖
ōm śantiḥ śantiḥ śantiḥ’ ‖

svasti mantraḥ

svasti prajabhyaḥ paripalayantam
nyayēna margēna mahīm mahīśaḥ ।
gōbrahmanēbhya-śśubhamastu nityam
lōka-ssamasta-ssukhinō bhavantu ‖

kalē varsatu parjanyaḥ prthivī sasyaśalinī ।
dēśōyam ksōbharahitō brahmanassantu nirbhayaḥ ‖

viśēsa mantraḥ

pañchaksarī mantram – ōm namaśśivaya
astaksarī mantram – ōm namō narayanaya
dvadaśaksarī mantram – ōm namō bhagavatē vasudēvaya

– Chant Stotra in Other Languages –

Nitya Parayana Slokani in English – SanskritKannadaTeluguTamil