Satvatatantra’S Sri Krishna 1000 Names – Sahasranama Stotram In English

॥ Krishna Sahasranama Stotram from Satvatatantra English Lyrics ॥

॥ srikrsnasahasranamastotram satvatatantre ॥

srinarada uvaca ।
kathitam me tvaya deva harinamanukirtanam ।
papapaham mahasaukhyam bhagavadbhaktikaranam ॥ 1 ॥

tatraham yani namani kirtayami surottama ।
tanyaham jnatumicchami sakalyena kutuhalat ॥ 2 ॥

srisiva uvaca ।
bhumyambutejasam ye vai paramanunapi dvija ।
sakyante ganitum bhuyo janmabhirna harergunan ॥ 3 ॥

tathapi mukhyam vaksyami srivisnoh paramadbhutam ।
namnam sahasram parvatyai yadihoktam krpaluna ॥ 4 ॥

samadhinistham mam drstva parvati varavarnini ।
aprcchatparamam devam bhagavantam jagadgurum ॥ 5 ॥

tada tasyai maya prokto matparo jagadisvarah ।
namnam sahasram ca tatha gunakarmanusaratah ॥ 6 ॥

tadaham te’bhivaksyami mahabhagavato bhavan ।
yasyaikasmaranenaiva puman siddhimavapnuyat ॥ 7 ॥

udyannavinajaladabhamakunthadhisnyam vidyotitanalamanoharapitavasam ।
bhasvanmayukhamukutangadaharayuktam kancikalapavalayangulibhirvibhatam ॥ 8 ॥

brahmadidevaganavanditapadapadyam srisevitam sakalasundarasamnivesam ।
gogopavanitamunivrndajustam krsnam puranapurusam manasa smarami ॥ 9 ॥

om namo vasudevaya krsnaya paramatmane ।
pranataklesasamhartre paramanandadayine ॥ 10 ॥

om srikrsnah sripatih sriman sridharah srisukhasrayah ।
sridata srikarah srisah srisevyah srivibhavanah ॥ 11 ॥

paramatma param brahma paresah paramesvarah ।
paranandah param dhama paramanandadayakah ॥ 12 ॥

niralambo nirvikaro nirlepo niravagrahah ।
nityanando nityamukto niriho nisprhapriyah ॥ 13 ॥

priyamvadah priyakarah priyadah priyasanjanah ।
priyanugah priyalambi priyakirtih priyatpriyah ॥ 14 ॥

mahatyagi mahabhogi mahayogi mahatapah ।
mahatma mahatam srestho mahalokapatirmahan ॥ 15 ॥

siddharthah siddhasankalpah siddhidah siddhasadhanah ।
siddhesah siddhamargagrah siddhalokaikapalakah ॥ 16 ॥

isto visistah sistesto mahistho jisnuruttamah ।
jyesthah sresthasca sarvesto visnurbhrajisnuravyayah ॥ 17 ॥

vibhuh sambhuh prabhurbhuma svabhuh svanandamurtiman ।
pritiman pritidata ca pritidah pritivardhanah ॥ 18 ॥

yogesvaro yogagamyo yogiso yogaparagah ।
yogadata yogapatiryogasiddhividhayakah ॥ 19 ॥

satyavratah satyaparah trisatyah satyakaranah ।
satyasrayah satyaharah satpalih satyavardhanah ॥ 20 ॥

sarvanandah sarvaharah sarvagah sarvavasyakrt ।
sarvapata sarvasukhah sarvasrutiganarnavah ॥ 21 ॥

janardano jagannatho jagattrata jagatpita ।
jagatkarta jagaddharta jagadanandamurtiman ॥ 22 ॥

dharapatirlokapatih svarpatirjagatampatih ।
vidyapatirvittapatih satpatih kamalapatih ॥ 23 ॥

caturatma caturbahuscaturvargaphalapradah ।
caturvyuhascaturdhama caturyugavidhayakah ॥ 24 ॥

adidevo devadevo deveso devadharanah ।
devakrddevabhrddevo deveditapadambujah ॥ 25 ॥

visvesvaro visvarupi visvatma visvatomukhah ।
visvasurvisvaphalado visvago visvanayakah ॥ 26 ॥

bhutakrdbhutabhrdbhavo bhutatma bhutabhavanah ।
bhutido bhutivistaro vibhutirbhutipalakah ॥ 27 ॥

narayano narasayi narasurnarajivanah ।
naraikaphalado naramuktido naranayakah ॥ 28 ॥

sahasrarupah sahasranama sahasravigrahah ।
sahasrasirsa sahasrapadaksibhujasirsavan ॥ 29 ॥

padmanabhah padmagarbhah padmi padmanibheksanah ।
padmasayi padmamali padmankitapadadvayah ॥ 30 ॥

viryavan sthairyavan vagmi sauryavan dhairyavan ksami ।
dhiman dharmaparo bhogi bhagavan bhayanasanah ॥ 31 ॥

jayanto vijayo jeta jayado jayavardhanah ।
amani manado manyo mahimavanmahabalah ॥ 32 ॥

santustastosado data damano dinavatsalah ।
jnani yasasvan dhrtiman saha ojobalasrayah ॥ 33 ॥

hayagrivo mahateja maharnavavinodakrt ।
madhukaitabhavidhvamsi vedakrdvedapalakah ॥ 34 ॥

sanatkumarah sanakah sanandasca sanatanah ।
akhandabrahmavratavanatma yogavivecakah ॥ 35 ॥

srinarado devarsih karmakarmapravartakah ।
satvatagamakrllokahitahitaprasucakah ॥ 36 ॥

adikalo yajnatattvam dhatrnasaputodbhavah ।
dantagranyastabhugolo hiranyaksabalantakah ॥ 37 ॥

prthvipatih sighravego romantargatasagarah ।
svasavadhutahemadrih prajapatipatistutah ॥ 38 ॥

ananto dharanibharta patalatalavasakrt ।
kamagnijavano nagarajarajo mahadyutih ॥ 39 ॥

mahakurmo visvakayah sesabhuksarvapalakah ।
lokapitrganadhisah pitrstutamahapadah ॥ 40 ॥

krpamayah svayam vyaktirdhruvapritivivardhanah ।
dhruvastutapado visnulokado lokapujitah ॥ 41 ॥

suklah kardamasantaptastapastositamanasah ।
mano’bhistaprado harsabindvancitasarovarah ॥ 42 ॥

yajnah suraganadhiso daityadanavaghatakah ।
manutrata lokapalo lokapalakajanmakrt ॥ 43 ॥

kapilakhyah sankhyapata kardamangasamudbhavah ।
sarvasiddhaganadhiso devahutigatipradah ॥ 44 ॥

datto’tritanayo yogi yogamargapradarsakah ।
anasuyanandakarah sarvayogijanastutah ॥ 45 ॥

narayano nararsirdharmaputro mahamanah ।
mahesasuladamano mahesaikavarapradah ॥ 46 ॥

akalpantatapodhiro manmathadimadapahah ।
urvasisrgjitanango markandeyapriyapradah ॥ 47 ॥

See Also  1000 Names Of Nrisimha – Narasimha Sahasranama Stotram In Malayalam

rsabho nabhisukhado merudevipriyatmajah ।
yogirajadvijasrasta yogacaryapradarsakah ॥ 48 ॥

astabahurdaksayajnapavano’khilasatkrtah ।
daksesadvesasamano daksajnanapradayakah ॥ 49 ॥

priyavratakulotpanno gayanama mahayasah ।
udarakarma bahuvinmahagunaganarnavah ॥ 50 ॥

hamsarupi tattvavakta gunagunavivecakah ।
dhatrlajjaprasamano brahmacarijanapriyah ॥ 51 ॥

vaisyah prthuh prthvidogdha sarvajivanadohakrt ।
adirajo janavasakarako bhusamikarah ॥ 52 ॥

praceto’bhistutapadah santamurtih sudarsanah ।
divaratriganadhisah ketumanajanasrayah ॥ 53 ॥

srikamadevah kamalakamakelivinodakrt ।
svapadaratido’bhistasukhado duhkhanasanah ॥ 54 ॥

vibhurdharmabhrtam srestho vedasirso dvijatmajah ।
astasitisahasranam muninamupadesadah ॥ 55 ॥

satyaseno yaksaraksodahano dinapalakah ।
indramitrah surarighnah sunrtadharmanandanah ॥ 56 ॥

harirgajavaratrata grahapasavinasakah ।
trikutadrivanaslaghi sarvalokahitaisanah ॥ 57 ॥

vaikunthasubhrasukhado vikunthasundarisutah ।
ramapriyakarah srimannijalokapradarsakah ॥ 58 ॥

viprasapaparikhinnanirjarartinivaranah ।
dugdhabdhimathano vipro virajatanayo’jitah ॥ 59 ॥

mandaradridharah kurmo devadanavasarmakrt ।
jambudvipasamah srasta piyusotpattikaranam ॥ 60 ॥

dhanvantari ruk।gsamano’mrtadhukrukprasantakah ।
ayurvedakaro vaidyarajo vidyapradayakah ॥ 61 ॥

devabhayakaro daityamohini kamarupini ।
girvanamrtapo dustadaityadanavavancakah ॥ 62 ॥

mahamatsyo mahakayah salkantargatasagarah ।
vedaridaityadamano vrihibijasuraksakah ॥ 63 ॥

pucchaghatabhramatsindhuh satyavratapriyapradah ।
bhaktasatyavratatrata yogatrayapradarsakah ॥ 64 ॥

narasimho lokajihvah sankukarno nakhayudhah ।
satavadhutajalado dantadyutijitaprabhah ॥ 65 ॥

hiranyakasipudhvamsi bahudanavadarpaha ।
prahladastutapadabjo bhaktasamsaratapaha ॥ 66 ॥

brahmendrarudrabhitighno devakaryaprasadhakah ।
jvalajjvalanasankasah sarvabhitivinasakah ॥ 67 ॥

mahakalusavidhvamsi sarvakamavarapradah ।
kalavikramasamharta grahapidavinasakah ॥ 68 ॥

sarvavyadhiprasamanah pracandaripudandakrt ।
ugrabhairavasantrastaharartivinivarakah ॥ 69 ॥

brahmacarmavrtasirah sivasirsaikanupurah ।
dvadasadityasirsaikamanirdikpalabhusanah ॥ 70 ॥

vamano’ditibhitighno dvijatiganamandanah ।
tripadavyajayancaptabalitrailokyasampadah ॥ 71 ॥

pannakhaksatabrahmandakataho’mitavikramah । pannagakShata?
svardhunitirthajanano brahmapujyo bhayapahah ॥ 72 ॥

svanghrivarihataghaugho visvarupaikadarsanah ।
balipriyakaro bhaktasvargadogdha gadadharah ॥ 73 ॥

jamadagnyo mahaviryah parasubhrtkartaviryajit ।
sahasrarjunasamharta sarvaksatrakulantakah ॥ 74 ॥

nihksatraprthvikarano virajidviprarajyadah ।
dronastravedapravado mahesagurukirtidah ॥ 75 ॥

suryavamsabjataranih srimaddasarathatmajah ।
sriramo ramacandrasca ramabhadro’mitaprabhah ॥ 76 ॥

nilavarnapratikasah kausalyapranajivanah ।
padmanetrah padmavaktrah padmankitapadambujah ॥ 77 ॥

pralambabahuscarvango ratnabharanabhusitah ।
divyambaro divyadhanurdistadivyastraparagah ॥ 78 ॥

nistrimsapanirvireso’parimeyaparakramah ।
visvamitragururdhanvi dhanurvedaviduttamah ॥ 79 ॥

rjumarganimittesu sanghataditatadakah ।
subahurbahuviryadhyabahuraksasaghatakah ॥ 80 ॥

praptacandisadordandacandakodandakhandanah ।
janakanandajanako janakipriyanayakah ॥ 81 ॥

aratikuladarpaghno dhvastabhargavavikramah ।
pitrvaktyaktarajyasrivanavasakrtotsavah ॥ 82 ॥

viradharadhadamanascitrakutadrimandirah ।
dvijasapasamucchannadandakaranyakarmakrt ॥ 83 ॥

caturdasasahasrograraksasaghnah kharantakah ।
trisirahpranasamano dustadusanadusanah ॥ 84 ॥

chadmamaricamathano janakivirahartihrt ।
jatayusah kriyakari kabandhavadhakovidah ॥ 85 ॥

rsyamukaguhavasi kapipancamasakhyakrt ।
vamapadagraniksiptadundubhyasthibrhadgirih ॥ 86 ॥

sakantakaradurbhedasaptatalaprabhedakah ।
kiskindhadhipavalighno mitrasugrivarajyadah ॥ 87 ॥

anjaneyasvalanguladagdhalankamahodayah ।
sitavirahavispastarosaksobhitasagarah ॥ 88 ॥

girikutasamutksepasamudradbhutasetukrt ।
padapraharasantrastavibhisanabhayapahah ॥ 89 ॥

angadoktipariklistaghoraravanasainyajit ।
nikumbhakumbhadhumraksakumbhakarnadiviraha ॥ 90 ॥

kailasasahanonmattadasananasiroharah ।
agnisamsparsasamsuddhasitasamvaranotsukah ॥ 91 ॥

kapiraksasarajangapraptarajyanijasrayah ।
ayodhyadhipatih sarvarajanyaganasekharah ॥ 92 ॥

acintyakarma nrpatih praptasimhasanodayah ।
dustadurbuddhidalano dinahinaikapalakah ॥ 93 ॥

sarvasampattijananastiryannyayavivecakah ।
sudraghoratapahplustadvijaputraikajivanah ॥ 94 ॥

dustavakklistahrdayah sitanirvasakarakah ।
turangamedhakratuyatsrimatkusalavatmajah ॥ 95 ॥

satyarthatyaktasaumitrih sunnitajanasangrahah ।
satkarnapurasatkirtih kirtyalokaghanasanah ॥ 96 ॥

bharato jyesthapadabjaratityaktanrpasanah ।
sarvasadgunasampannah kotigandharvanasakah ॥ 97 ॥

laksmano jyesthanirato devavairiganantakah ।
indrajitpranasamano bhratrman tyaktavigrahah ॥ 98 ॥

satrughno’mitrasamano lavanantakakarakah ।
aryabhratrjanaslaghyah satam slaghyagunakarah ॥ 99 ॥

vatapattraputasthayi srimukundo’khilasrayah ।
tanudararpitajaganmrkandatanayah khagah ॥ 100 ॥

adyo devaganagranyo mitastutinatipriyah ।
vrtraghoratanutrastadevasanmantrasadhakah ॥ 101 ॥

brahmanyo brahmanaslaghi brahmanyajanavatsalah ।
gospadapsugaladgatravalakhilyajanasrayah ॥ 102 ॥

dausvastiryajvanam srestho nrpavismayakarakah ।
turangamedhabahukrdvadanyaganasekharah ॥ 103 ॥

vasavitanayo vyaso vedasakhanirupakah ।
puranabharatacaryah kalilokahitaisanah ॥ 104 ॥

rohinihrdayanando balabhadro balasrayah ।
sankarsanah sirapanih musalastro’maladyutih ॥ 105 ॥

sankhakundendusvetangastalabhiddhenukantakah ।
mustikaristahanano langalakrstayamunah ॥ 106 ॥

pralambapranaha rukmimathano dvividantakah ।
revatipritido ramaramano balvalantakah ॥ 107 ॥

hastinapurasankarsi kauravarcitasatpadah ।
brahmadistutapadabjo devayadavapalakah ॥ 108 ॥

mayapatirmahamayo mahamayanidesakrt ।
yaduvamsabdhipurnendurbaladevapriyanujah ॥ 109 ॥

narakrtih param brahma paripurnah parodayah ।
sarvajnanadisampurnah purnanandah puratanah ॥ 110 ॥

See Also  1000 Names Sri Shanmukha 1 » Sahasranamavali In Kannada

pitambarah pitanidrah pitavesmamahatapah ।
mahorasko mahabahurmaharhamanikundalah ॥ 111 ॥

lasadgandasthalihaimamaulimalavibhusitah ।
sucarukarnah subhrajanmakarakrtikundalah ॥ 112 ॥

nilakuncitasusnigdhakuntalah kaumudimukhah ।
sunasah kundadasano lasatkokanadadharah ॥ 113 ॥

sumandahaso rucirabhrumandalavilokanah ।
kambukantho brhadbrahma valayangadabhusanah ॥ 114 ॥

kaustubhi vanamali ca sankhacakragadabjabhrt ।
srivatsalaksmya laksyangah sarvalaksanalaksanah ॥ 115 ॥

dalodaro nimnanabhirniravadyo nirasrayah ।
nitambabimbavyalambikinkinikancimanditah ॥ 116 ॥

samajanghajanuyugmah sucarurucirajitah ।
dhvajavajrankusambhojasarankitapadambujah ॥ 117 ॥

bhaktabhramarasanghatapitapadambujasavah ।
nakhacandramanijyotsnaprakasitamahamanah ॥ 118 ॥

padambujayuganyastalasanmanjirarajitah ।
svabhaktahrdayakasalasatpankajavistarah ॥ 119 ॥

sarvapranijananando vasudevanutipriyah ।
devakinandano lokanandikrdbhaktabhitibhit ॥ 120 ॥

sesanugah sesasayi yasodanatimanadah ।
nandanandakaro gopagopigokulabandhavah ॥ 121 ॥

sarvavrajajananandi bhaktavallabhavavallabhah ।
valyavyangalasadgatro ballavibahumadhyagah ॥ 122 ॥

pitaputanikastanyah putanapranasosanah ।
putanorasthalasthayi putanamoksadayakah ॥ 123 ॥

samagatajananandi sakatoccatakarakah ।
praptaviprasiso’dhiso laghimadigunasrayah ॥ 124 ॥

trnavartagalagrahi trnavartanisudanah ।
jananyanandajanako jananya mukhavisvadrk ॥ 125 ॥

balakridarato balabhasaliladinirvrtah ।
gopagopipriyakaro gitanrtyanukarakah ॥ 126 ॥

navanitaviliptango navanitalavapriyah ।
navanitalavahari navanitanutaskarah ॥ 127 ॥

damodaro’rjunonmulo gopaikamatikarakah ।
vrndavanavanakrido nanakridavisaradah ॥ 128 ॥

vatsapucchasamakarsi vatsasuranisudanah ।
bakariraghasamhari baladyantakanasanah ॥ 129 ॥

yamunanilasanjustasumrstapulinapriyah ।
gopalabalapugasthah snigdhadadhyannabhojanah ॥ 130 ॥

gogopagopipriyakrddhanabhrnmohakhandanah ।
vidhaturmohajanako’tyadbhutaisvaryadarsakah ॥ 131 ॥

vidhistutapadambhojo gopadarakabuddhibhit ।
kaliyadarpadalano naganarinutipriyah ॥ 132 ॥

davagnisamanah sarvavrajabhrjjanajivanah ।
munjaranyapravesaptakrcchradavagnidaranah ॥ 133 ॥

sarvakalasukhakrido barhibarhavatamsakah ।
godhugvadhujanaprano venuvadyavisaradah ॥ 134 ॥

gopipidhanarundhano gopivratavarapradah ।
vipradarpaprasamano viprapatniprasadadah ॥ 135 ॥

satakratuvaradhvamsi sakradarpamadapahah ।
dhrtagovardhanagirirvrajalokabhayapradah ॥ 136 ॥

indrakirtilasatkirtirgovindo gokulotsavah ।
nandatranakaro devajaleseditasatkathah ॥ 137 ॥

vrajavasijanaslaghyo nijalokapradarsakah ।
suvenunadamadanonmattagopivinodakrt ॥ 138 ॥

godhugvadhudarpaharah svayasahkirtanotsavah ।
vrajanganajanaramo vrajasundarivallabhah ॥ 139 ॥

rasakridarato rasamahamandalamandanah ।
vrndavanavanamodi yamunakulakelikrt ॥ 140 ॥

gopikagitikagitah sankhacudasiroharah ।
mahasarpamukhagrastatrastanandavimocakah ॥ 141 ॥

sudarsanarcitapado dustaristavinasakah ।
kesidveso vyomahanta srutanaradakirtanah ॥ 142 ॥

akrurapriyakrtkrurarajakaghnah suvesakrt ।
sudamadattamaladhyah kubjacandanacarcitah ॥ 143 ॥

mathurajanasamharsi candakodandakhandakrt ।
kamsasainyasamucchedi vanigvipraganarcitah ॥ 144 ॥

mahakuvalayapidaghati canuramardanah । ?
rangasalagataparanaranarikrtotsavah ॥ 145 ॥

kamsadhvamsakarah kamsasvasarupyagatipradah ।
krtograsenanrpatih sarvayadavasaukhyakrt ॥ 146 ॥

tatamatrkrtanando nandagopaprasadadah ।
sritasandipanigururvidyasagaraparagah ॥ 147 ॥

daityapancajanadhvamsi pancajanyadarapriyah ।
sandipanimrtapatyadata kalayamarcitah ॥ 148 ॥

sairandhrikamasantapasamano’krurapritidah ।
sarngacapadharo nanasarasandhanakovidah ॥ 149 ॥

abhedyadivyakavacah srimaddarukasarathih ।
khagendracihnitadhvajascakrapanirgadadharah ॥ 150 ॥

nandakiyadusenadhyo’ksayabananisangavan ।
surasurajeyaranyo jitamagadhayuthapah ॥ 151 ॥

magadhadhvajinidhvamsi mathurapurapalakah ।
dvarakapuranirmata lokasthitiniyamakah ॥ 152 ॥

sarvasampattijananah svajananandakarakah ।
kalpavrksaksitamahih sudharmanitabhutalah ॥ 153 ॥

yavanasurasamharta mucukundestasadhakah ।
rukminidvijasammantrarathaikagatakundinah ॥ 154 ॥

rukminiharako rukmimundamundanakarakah ।
rukminipriyakrtsaksadrukminiramanipatih ॥ 155 ॥

rukminivadanambhojamadhupanamadhuvratah ।
syamantakanimittatmabhaktarksadhipajitsucih ॥ 156 ॥

jambavarcitapadabjah saksajjambavatipatih ।
satyabhamakaragrahi kalindisundaripriyah ॥ 157 ॥

sutiksnasrngavrsabhasaptajidrajayuthabhid ।
nagnajittanayasatyanayikanayakottamah ॥ 158 ॥

bhadreso laksmanakanto mitravindapriyesvarah ।
murujitpithasenaninasano narakantakah ॥ 159 ॥

dhararcitapadambhojo bhagadattabhayapaha ।
narakahrtadivyastriratnavahadinayakah ॥ 160 ॥

astottarasatadvyastasahasrastrivilasavan ।
satyabhamabalavakyaparijatapaharakah ॥ 161 ॥

devendrabalabhijjayajatananavilasavan ।
rukminimanadalanah strivilasavimohitah ॥ 162 ॥

kamatatah sambasuto’sankhyaputraprapautravan ।
usayanitapautrarthabanabahusasrachit ॥ 163 ॥

nandyadipramathadhvamsi lilajitamahesvarah ।
mahadevastutapado nrgaduhkhavimocakah ॥ 164 ॥

brahmasvapaharaklesakathasvajanapalakah ।
paundrakarih kasirajasiroharta sadajitah ॥ 165 ॥

sudaksinavrataradhyasivakrtyanalantakah ।
varanasipradahano naradeksitavaibhavah ॥ 166 ॥

adbhutaisvaryamahima sarvadharmapravartakah ।
jarasandhanirodhartabhubhujeritasatkathah ॥ 167 ॥

naraderitasanmitrakaryagauravasadhakah ।
kalatraputrasanmitrasadvrttaptagrhanugah ॥ 168 ॥

jarasandhavadhodyogakarta bhupatisarmakrt ।
sanmitrakrtyacarito rajasuyapravartakah ॥ 169 ॥

sarvarsiganasamstutyascaidyaprananikrntakah ।
indraprasthajanaih pujyo duryodhanavimohanah ॥ 170 ॥

mahesadattasaubhagyapurabhicchatrughatakah ।
dantavaktraripucchetta dantavaktragatipradah ॥ 171 ॥

vidurathapramathano bhuribharavatarakah ।
parthadutah parthahitah partharthah parthasarathih ॥ 172 ॥

parthamohasamucchedi gitasastrapradarsakah ।
parthabanagatapranavirakaivalyarupadah ॥ 173 ॥

duryodhanadidurvrttadahano bhismamuktidah ।
parthasvamedhaharakah partharajyaprasadhakah ॥ 174 ॥

prthabhistaprado bhimajayado vijayapradah ।
yudhisthirestasandata draupadipritisadhakah ॥ 175 ॥

sahadeveritapado nakularcitavigrahah ।
brahmastradagdhagarbhasthapuruvamsaprasadhakah ॥ 176 ॥

pauravendrapurastribhyo dvarakagamanotsavah ।
anartadesanivasatprajeritamahatkathah ॥ 177 ॥

priyapritikaro mitravipradaridryabhanjanah ।
tirthapadesasanmitrapriyakrnnandanandanah ॥ 178 ॥

See Also  Yathiraja Vimsathi In English

gopijanajnanadata tatakratukrtotsavah ।
sadvrttavakta sadvrttakarta sadvrttapalakah ॥ 179 ॥

tatatmajnanasandata devakimrtaputradah ।
srutadevapriyakaro maithilanandavardhanah ॥ 180 ॥

parthadarpaprasamano mrtaviprasutapradah ।
striratnavrndasantosi janakelikalotsavah ॥ 181 ॥

candrakotijananandi bhanukotisamaprabhah ।
krtantakotidurlanghyah kamakotimanoharah ॥ 182 ॥

yaksaratkotidhanavanmarutkotisvaviryavan ।
samudrakotigambhiro himavatkotyakampanah ॥ 183 ॥

kotyasvamedhadhyaharah tirthakotyadhikahvayah ।
piyusakotimrtyughnah kamadhukkotyabhistadah ॥ 184 ॥

sakrakotivilasadhyah kotibrahmandanayakah ।
sarvamoghodyamo’nantakirtinihsimapaurusah ॥ 185 ॥

sarvabhistapradayasah punyasravanakirtanah ।
brahmadisurasangitavitamanusacestitah ॥ 186 ॥

anadimadhyanidhano vrddhiksayavivarjitah ।
svabhaktoddhavamukhyaikajnanado jnanavigrahah ॥ 187 ॥

viprasapacchaladhvastayaduvamsogravikramah ।
sasarirajaravyadhasvargadah svargisamstutah ॥ 188 ॥

mumuksumuktavisayijananandakaro yasah ।
kalikalamaladhvamsiyasah sravanamangalah ॥ 189 ॥

bhaktapriyo bhaktahito bhaktabhramarapankajah ।
smrtamatrakhilatrata yantramantraprabhanjakah ॥ 190 ॥

sarvasampatsravinama tulasidamavallabhah ।
aprameyavapurbhasvadanarghyangavibhusanah ॥ 191 ॥

visvaikasukhado visvasajjananandapalakah ।
sarvadevasiroratnamadbhutanantabhogavan ॥ 192 ॥

adhoksajo janajivyah sarvasadhujanasrayah ।
samastabhayabhinnama smrtamatrartinasakah ॥ 193 ॥

svayasahsravananandajanaragi gunarnavah ।
anirdesyavapustaptasarano jivajivanah ॥ 194 ॥

paramarthah paramvedyah parajyotih paragatih ।
vedantavedyo bhagavananantasukhasagarah ॥ 195 ॥

jagadbandhadhvamsayasa jagajjivajanasrayah ।
vaikunthalokaikapatirvaikunthajanavallabhah ॥ 196 ॥

pradyumno rukminiputrah sambaraghno ratipriyah ।
puspadhanva visvajayi dyumatprananisudakah ॥ 197 ॥

aniruddhah kamasutah sabdayonirmahakramah ।
usapatirvrsnipatirhrsikeso manahpatih ॥ 198 ॥

srimadbhagavatacaryah sarvavedantasagarah ।
sukah sakaladharmajnah pariksinnrpasatkrtah ॥ 199 ॥

sribuddho dustabuddhighno daityavedabahiskarah ।
pakhandamargapravado nirayudhajagajjayah ॥ 200 ॥

kalki kaliyugacchadi punah satyapravartakah ।
vipravisnuyaso’patyo nastadharmapravartakah ॥ 201 ॥

sarasvatah sarvabhaumo balitrailokyasadhakah ।
astamyantarasaddharmavakta vairocanipriyah ॥ 202 ॥

apah karo ramanatho’mararikulakrntanah ।
surendrahitakrddhiraviramuktibalapradah ॥ 203 ॥

visvaksenah sambhusakho dasamantarapalakah ।
brahmasavarnivamsabdhihitakrdvisvavardhanah ॥ 204 ॥

dharmaseturadharmaghno vaidyatantrapadapradah ।
asurantakaro devarthakasunuh subhasanah ॥ 205 ॥

svadhama sunrtasunuh satyatejo dvijatmajah ।
dvisanmanuyugatrata patalapuradaranah ॥ 206 ॥

daivahotrirvarhatoyo divaspatiratipriyah ।
trayodasantaratrata yogayogijanesvarah ॥ 207 ॥

sattrayano brhadbahurvainateyo viduttamah ।
karmakandaikapravado vedatantrapravartakah ॥ 208 ॥

paramesthi surajyestho brahma visvasrjampatih ।
abjayonirhamsavahah sarvalokapitamahah ॥ 209 ॥

visnuh sarvajagatpata santah suddhah sanatanah ।
dvijapujyo dayasindhuh saranyo bhaktavatsalah ॥ 210 ॥

rudro mrdah sivah sasta sambhuh sarvaharo harah ।
kapardi sankarah suli tryakso’bhedyo mahesvarah ॥ 211 ॥

sarvadhyaksah sarvasaktih sarvarthah sarvatomukhah ।
sarvavasah sarvarupah sarvakaranakaranam ॥ 212 ॥

ityetatkathitam vipra visnornamasahasrakam ।
sarvapapaprasamanam sarvabhistaphalapradam ॥ 213 ॥

manahsuddhikaram casu bhagavadbhaktivardhanam ।
sarvavighnaharam sarvascaryaisvaryapradayakam ॥ 214 ॥

sarvaduhkhaprasamanam caturvargyaphalapradam ।
sraddhaya paraya bhaktya sravanatpathanajjapat ॥ 215 ॥

pratyaham sarvavarnanam visnupadasritatmanam ।
etatpathan dvijo vidyam ksatriyah prthivimimam ॥ 216 ॥

vaisyo mahanidhim sudro vanchitam siddhimapnuyat ।
dvatrimsadaparadhanyo jnanajnanaccareddhareh ॥ 217 ॥

namna dasaparadhamsca pramadadacaredyadi ।
samahitamana hyetatpathedva sravayejjapet ॥ 218 ॥

smaredva srnuyadvapi tebhyah sadyah pramucyate ।
natah parataram punyam trisu lokesu vidyate ॥ 219 ॥

yasyaikakirtanenapi bhavabandhadvimucyate ।
atastvam satatam bhaktya sraddhaya kirtanam kuru ॥ 220 ॥

visnornamasahasram te bhagavatpritikaranam ।
srinarada uvaca ।
dhanyo’smyanugrhito’smi tvayatikarunatmana ।
yatah krsnasya paramam sahasram namakirtitam ॥ 221 ॥

yadyalasyatpramadadva sarvam pathitumanvaham ।
na saknomi tada deva kim karomi vada prabho ॥ 222 ॥

srisiva uvaca ।
yadi sarvam na saknosi pratyaham pathitum dvija ।
tada krsneti krsneti krsneti pratyaham vada ॥ 223 ॥

etena tava viprarse sarvam sampadyate sakrt ।
kim punarbhagavannamnam sahasrasya prakirtanat ॥ 224 ॥

yannamakirtanenaiva puman samsarasagaram ।
taratyaddha prapadye tam krsnam gopalarupinam ॥ 225 ॥

iti satvatatantre srikrsnasahasranamasasthah patalah ॥ 6 ॥

– Chant Stotra in Other Languages -1000 Names of Sri Krishna:
Satvatatantra’s Sri Krishna 1000 Names – Sahasranama Stotram in SanskritEnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil