Shadanana Stuti In English

॥ Shadanana Stuti English Lyrics ॥

॥ ṣaḍānana stutiḥ ॥
śrīgaurīsahitēśaphālanayanādudbhūtamagnyāśuga-
-vyūḍhaṁ viṣṇupadīpayaḥ śaravaṇē sambhūtamanyādr̥śam ।
ṣōḍhāvigrahasundarāsyamamalaṁ śrīkr̥ttikāprītayē
śarvāṇyaṅkavibhūṣaṇaṁ sphuratu maccittē guhākhyaṁ mahaḥ ॥ 1 ॥

triṣaḍakr̥śadr̥gabjaḥ ṣaṇmukhāmbhōruhaśrīḥ
dviṣaḍatulabhujāḍhyaḥ kōṭikandarpaśōbhaḥ ।
śikhivaramadhirūḍhaḥ śikṣayan sarvalōkān
kalayatu mama bhavyaṁ kārtikēyō mahātmā ॥ 2 ॥

yadrūpaṁ nirguṇaṁ tē tadiha guṇamahāyōgibhirdhyānagamyaṁ
yaccānyadviśvarūpaṁ tadanavadhitayā yōgibhiścāpyacintyam ।
ṣaḍvaktrāṣṭādaśākṣādyupahitakaruṇāmūrtirēṣaiva bhāti
svārādhyāśēṣaduḥkhapraśamanabahulīlāspadā cāpyatulyā ॥ 3 ॥

yacchrīmatpādapaṅkēruhayugalamahāpādukē svasvamūrdhnā
dhartuṁ viṣṇupramukhyā api ca sumanasaḥ prāgakurvaṁstapāṁsi ।
tattādr̥ksthūlabhūtaṁ padakamalayugaṁ yōgihr̥ddhyānagamyaṁ
śrīsubrahmaṇya sākṣāt sphuratu mama hr̥di tvatkaṭākṣēṇa nityam ॥ 4 ॥

yasya śrīśamukhāmarāśca jagati krīḍāṁ ca bālyōdbhavāṁ
citrārōpitamānuṣā iva samālōkyābhavaṁstambhitāḥ ।
lōkōpadravakr̥tsa nāradapaśuryasyābhavadvāhanaṁ
sō:’smān pātu nirantaraṁ karuṇayā śrībālaṣāṇmāturaḥ ॥ 5 ॥

yēna sākṣāccaturvaktraḥ praṇavārthavinirṇayē ।
kārāgr̥haṁ prāpitō:’bhūt subrahmaṇyaḥ sa pātu mām ॥ 6 ॥

kāruṇyadrutapañcakr̥tyaniratasyānandamūrtērmukhaiḥ
śrīśambhōḥ saha pañcabhiśca girijāvaktraṁ militvāmalam ।
yasya śrīśivaśaktyabhinnavapuṣō vaktrābjaṣaṭkākr̥tiṁ
dhattē sō:’suravaṁśabhūdharapaviḥ sēnāpatiḥ pātu naḥ ॥ 7 ॥

yaḥ śaktyā tārakōraḥsthalamatikaṭhinaṁ krauñcagōtraṁ ca bhittvā
hatvā tatsainyaśēṣaṁ nikhilamapi ca tān vīrabāhupramukhyān ।
uddhr̥tvā yuddharaṅgē sapadi ca kusumairvarṣitō nākibr̥ndaiḥ
pāyādāyāsatō:’smān sa jhaṭiti karuṇārāśirīśānasūnuḥ ॥ 8 ॥

yaddūtō vīrabāhuḥ sapadi jalanidhiṁ vyōmamārgēṇa tīrtvā
jitvā laṅkāṁ samētya drutamatha nagarīṁ vīramāhēndranāmnīm ।
dēvānāśvāsya śūraprahitamapi balaṁ tatsabhāṁ gōpurādīn
bhittvā yatpādapadmaṁ punarapi ca samētyānamattaṁ bhajē:’ham ॥ 9 ॥

See Also  1000 Names Of Sri Dhumavati – Sahasranama Stotram In English

yō vaikuṇṭhādidēvaiḥ stutapadakamalō vīrabhūtādisainyaiḥ
saṁvītō yō nabhastō jhaṭiti jalanidhiṁ dyōpathēnaiva tīrtvā ।
śūradvīpōttarasyāṁ diśi maṇivilasaddhēmakūṭākhyapuryāṁ
tvaṣṭurnirmāṇajāyāṁ kr̥tavasatirabhūt pātu naḥ ṣaṇmukhaḥ saḥ ॥ 10 ॥

nānābhūtaughavidhvaṁsitanijapr̥tanō nirjitaśca dvirāvr̥-
-ttyālabdhasvāvamānē nijapitari tataḥ saṅgarē bhānukōpaḥ ।
māyī yatpādabhr̥tyapravarataramahāvīrabāhupraṇaṣṭa-
-prāṇō:’bhūt sō:’stu nityaṁ vimalataramahāśrēyasē tārakāriḥ ॥ 11 ॥

yēna kr̥cchrēṇa nihataḥ siṁhavaktrō mahābalaḥ ।
dvisahasrabhujō bhīmaḥ sasainyastaṁ guhaṁ bhajē ॥ 12 ॥

bhūribhīṣaṇamahāyudhārava-
-kṣōbhitābdhigaṇayuddhamaṇḍalaḥ ।
siṁhavaktraśivaputrayō raṇaḥ
siṁhavaktraśivaputrayōriva ॥ 13 ॥

śūrāpatyagaṇēṣu yasya gaṇapairnaṣṭēṣu siṁhānanō
daityaḥ krūrabalō:’surēndrasahajaḥ sēnāsahasrairyutaḥ ।
yuddhē cchinnabhujōttamāṅganikarō yadbāhuvajrāhatō
mr̥tyuṁ prāpa sa mr̥tyujanyabhayatō māṁ pātu vallīśvaraḥ ॥ 14 ॥

aṣṭōttarasahasrāṇḍaprāptaśūrabalaṁ mahat ।
kṣaṇēna yaḥ saṁhr̥tavān sa guhaḥ pātu māṁ sadā ॥ 15 ॥

aṇḍabhittiparikampibhīṣaṇa-
-krūrasainyaparivārapūrṇayōḥ ।
śūrapadmaguhayōrmahāraṇaḥ
śūrapadmaguhayōrivōlbaṇaḥ ॥ 16 ॥

nānārūpadharaśca nistulabalō nānāvidhairāyudhai-
-ryuddhaṁ dikṣu vidikṣu darśitamahākāyō:’ṇḍaṣaṇḍēṣvapi ।
yaḥ śaktyāśu vibhinnatāmupagataḥ śūrō:’bhavadvāhanaṁ
kētuścāpi namāmi yasya śirasā tasyāṅghripaṅkēruhē ॥ 17 ॥

kēkikukkuṭarūpābhyāṁ yasya vāhanakētutām ।
adyāpi vahatē śūrastaṁ dhyāyāmyanvahaṁ hr̥di ॥ 18 ॥

dēvaiḥ sampūjitō yō bahuvidhasumanōvarṣibhirbhūriharṣai-
-rvr̥trāriṁ svargalōkē vipulataramahāvaibhavairabhyaṣiñcat ।
taddattāṁ tasya kanyāṁ svayamapi kr̥payā dēvayānāmudūhya
śrīmatkailāsamāpa drutamatha lavalīṁ cōdvahaṁstaṁ bhajē:’ham ॥ 19 ॥

See Also  Shri Karthikeya Karavalamba Stotram In Kannada

tatrānantaguṇābhirāmamatulaṁ cāgrē namantaṁ sutaṁ
yaṁ dr̥ṣṭvā nikhilaprapañcapitarāvāghrāya mūrdhnyādarāt ।
svātmānandasukhātiśāyi paramānandaṁ samājagmatuḥ
maccittabhramarō vasatvanudinaṁ tatpādapadmāntarē ॥ 20 ॥

duṣputrairjananī satī patimatī kōpōddhataiḥ svairiṇī-
-raṇḍāsītyatininditāpi na tathā bhūyādyathā tattvataḥ ।
duṣpāṣaṇḍijanairdurāgrahaparaiḥ skāndaṁ purāṇaṁ mahat
mithyētyuktamapi kvacicca na tathā bhūyāttathā satyataḥ ॥ 21 ॥

kiṁ tu taddūṣaṇāttēṣāmēva kutsitajanmanām ।
aihikāmuṣmikamahāpuruṣārthakṣayō bhavēt ॥ 22 ॥

yatsaṁhitāṣaṭkamadhyē dvitīyā sūtasaṁhitā ।
bhāti vēdaśirōbhūṣā skāndaṁ tatkēna varṇyatē ॥ 23 ॥

yasya śambhau parā bhaktiryasminnīśakr̥pāmalā ।
apāṁsulā yasya mātā tasya skāndē bhavēdratiḥ ॥ 24 ॥

ṣaḍānanastutimimāṁ yō japēdanuvāsaram ।
dharmamarthaṁ ca kāmaṁ ca mōkṣaṁ cāpi sa vindati ॥ 25 ॥

iti śrīṣaḍānana stutiḥ ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Shadanana Stuti in Lyrics in Sanskrit » Kannada » Telugu » Tamil